समाचारं

वस्त्रव्यापारिणः निःशुल्कशिपिङ्गेन सह प्रत्यक्षतया विदेशेषु प्रेषयितुं शक्नुवन्ति ताओबाओ "बृहत्वस्त्रस्य वैश्विकनिःशुल्कशिपिङ्गयोजना" प्रारभते।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस डेली (रिपोर्टरः किआओ सिन्यी) २२ जुलै दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ताओटियन समूहात् ज्ञातवान् यत् ताओबाओ इत्यनेन अद्यैव "बृहत् वस्त्राणां वैश्विकनिःशुल्कशिपिङ्गयोजना" आरब्धा विशेषतः, मञ्चः व्यापारिणां कृते विदेशेषु डाकशुल्कसहायतां प्रदास्यति, विदेशेषु उपभोक्तृभ्यः प्रत्यक्षतया निःशुल्कं शिपिङ्गं च प्रदास्यति। अस्य अर्थः अस्ति यत् ताओबाओ वस्त्रव्यापारिणः अतिरिक्तभण्डारं न उद्घाट्य स्वस्य विद्यमानस्य ताओबाओ Tmall भण्डारस्य आधारेण अस्याः योजनायाः माध्यमेन विश्वस्य अन्येभ्यः देशेभ्यः प्रदेशेभ्यः च मालविक्रयं कर्तुं शक्नुवन्ति।

अवगम्यते यत् परियोजनायाः सम्प्रति व्यापारिकपक्षे निवेशप्रवर्धनं प्रारब्धम् अस्ति, तदतिरिक्तं विदेशेषु विपण्येषु क्रीडा-बहिः-वस्त्र-आदि-व्यापक-फैशन-वर्गेषु व्यापारिणः, बाल-वस्त्र-बाल-जूताः च आरब्धाः सन्ति ताओबाओ इत्यस्य योजनायां भागं ग्रहीतुं पञ्जीकरणं कर्तुं शक्नुवन्ति।

ताओटियनसमूहस्य प्रभारी प्रासंगिकः व्यक्तिः प्रकटितवान् यत् परियोजनायाः प्रथमचरणं सिङ्गापुर, मलेशिया, दक्षिणकोरिया इत्यादीन् एशियाप्रदेशान् आच्छादयिष्यति, वर्षस्य अन्ते एशियातः आस्ट्रेलियापर्यन्तं विस्तारं करिष्यति। अस्मिन् परियोजनायां व्यापारिणां स्वतन्त्रमूल्यनिर्धारणं मालवाहकअधिकारं च भवति, सीमापारं रसदविषये विचारस्य आवश्यकता नास्ति । विदेशेषु उपभोक्तृभ्यः आदेशं प्राप्य केवलं मालम् आन्तरिकपात्रगोदामं प्रति प्रेषयितुं आवश्यकम्।