समाचारं

फोशान्-नगरस्य दम्पत्योः नूतनं गृहं अतीव लोकप्रियम् अस्ति केवलं टीवी-भित्तिः असंख्यजनानाम् अनुकरणाय प्रेरितवती अस्ति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गृहं न केवलं निवासस्थानं, अपितु व्यक्तिगतरुचिप्रदर्शनार्थं चित्रशाला अपि अस्ति।"

फोशान्-नगरे दम्पत्योः नूतनं गृहं अन्तर्जाल-प्रसिद्धं जातम्, विशेषतः तेषां टीवी-भित्तिः, या फैशन-गृह-साज-सामग्रीणां मापदण्डः अभवत्, येन असंख्यजनाः तस्य अनुकरणं कुर्वन्ति एतत् न केवलं गृहम्, अपितु कलाकृतिः अपि प्रत्येकं कोणे स्वामिनः जीवनप्रेमं सौन्दर्यस्य अनुसरणं च प्रकाशयति।


यदा भवन्तः अस्मिन् गृहे गच्छन्ति तदा प्रथमं भवन्तः विशालं उज्ज्वलं च वासगृहं पश्यन्ति । टीवी-भित्तिः व्यावहारिकः अपि च स्टाइलिशः इति डिजाइनं कृतम् अस्ति । भूमौ विन्यस्ताः हल्काः धूसराः तलस्य टाइल्स् सुन्दराणां सीमानां वर्णस्य पूरकाः सन्ति सम्पूर्णः अन्तरिक्षः एकीकृतः सामञ्जस्यपूर्णः च दृश्यते, येन निम्न-कुंजी-प्रकारेण उच्च-अन्तस्य भावः प्रकाशितः भवति


वासगृहं मुख्यप्रकाशं विना डिजाइनं स्वीकुर्वति तथा च चतुराईपूर्वकं गुप्तप्रकाशानां, बिन्दुप्रकाशस्रोतानां च उपयोगं करोति, यत् न केवलं प्रकाशस्य आवश्यकतां विषादजनकं न प्रतीयते, अपितु सम्पूर्णे अन्तरिक्षे उष्णं मृदुं च वातावरणं योजयति।


️ कृष्णचर्मस्य सोफा विशाला श्वेतभित्तिना समर्थितः अस्ति तथापि सम्पूर्णस्य अन्तरिक्षस्य वर्णस्वरस्य तीक्ष्णविपरीतः अस्ति, येन फैशनयुक्तं किन्तु आडम्बरपूर्णं वातावरणं न निर्मितम्।


बालकनी वासगृहेण सह सम्बद्धा अस्ति, अवकाशक्षेत्रे परिणता च लघुचायमेजस्य, चायकुर्सीनां च स्थापनेन विशेषतया आरामदायकं भवति यत् भवान् एकान्ते काफीकपस्य आनन्दं लभते वा परिवारमित्रैः सह अपराह्णे चायं पिबति वा।


️ भोजनक्षेत्रं न्यूनतमशैल्याः अपि अनुसरणं करोति अनुकूलितं साइडबोर्डं न केवलं भण्डारणस्थानं वर्धयति, अपितु भोजनक्षेत्रं व्यवस्थितं च करोति। भोजनमेजस्य, भोजनकुर्सीनां च चयनं सरलतायाः सिद्धान्तस्य अपि अनुसरणं करोति, यत्र समग्रस्थानेन सह चिकनीरेखाः, सामञ्जस्यपूर्णाः स्वराः च सन्ति, येन सरलं, फैशनयुक्तं, सुरुचिपूर्णं च शैलीं प्रकाशितं भवति


शय्याकक्षस्य डिजाइनः अपि तथैव उष्णः आरामदायकः च अस्ति । सरलं डिजाइनशैली शय्यागृहं अधिकं विशालं उज्ज्वलं च दृश्यते तत्र अनावश्यकं अलङ्कारं नास्ति, परन्तु सर्वत्र गृहस्य उष्णतां शान्तिं च प्रकाशयति।


वासः-मेजः खिडकी-समीपे चतुराईपूर्वकं व्यवस्थापितः अस्ति नगरस्य ।


अस्य फोशान-दम्पत्योः नूतनं गृहं चतुर-अन्तरिक्ष-नियोजनस्य, सुक्ष्म-विवरण-निर्माणस्य च माध्यमेन आधुनिक-न्यूनतम-शैलीं मूर्तरूपं ददाति । तेषां गृहं न केवलं जीवनस्थानं, अपितु रसपूर्णं जीवितं कलासङ्ग्रहालयम् अपि अस्ति ।

गृहं अस्माकं प्रत्येकस्य कृते लघु ब्रह्माण्डम् अस्ति, अस्माकं व्यक्तित्वस्य, रसस्य च प्रदर्शनम् अस्ति। यथा पिकासोः अवदत् - "कला एव दैनन्दिनजीवने आत्मानं शुद्धयति" इति अस्माकं स्वस्य लघुब्रह्माण्डे कलात्मकदृष्ट्या जीवनं अलङ्करोमः, प्रत्येकं कोणं निर्मातुं सृजनात्मकचिन्तनस्य उपयोगं कुर्मः, गृहं च अस्माकं उष्णतमं गृहं कुर्मः कलाकृति ।