समाचारं

हेनरीट निप |.द पौराणिक बिल्ली चित्रकला कृति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


हेनरीट रोनर-निप

हेनरीट रोनर निप्प

नेदरलैण्ड्, (१८२१-१९०९) २.

— कलायुहुआ— २.



हेनरीट रोनर निप्प हेनरीट् रोनर् निप् (३१ मे १८२१ - २८ फेब्रुवरी १९०९) एम्स्टर्डम-नगरस्य कलात्मकपरिवारे जन्म प्राप्य पशूनां विशेषतः बिडालानां चित्राणां कृते प्रसिद्धा डच्-चित्रकारः आसीत् पित्रा जोसेफ् अगस्टस् निप् इत्यनेन प्रभाविता, यः चित्रकारः अपि आसीत्, हेनरीट् इत्यस्याः कलायां बाल्यकालात् एव रुचिः अभवत् । तस्याः कार्यस्य विशेषता अस्ति पंखयुक्ताः ब्रश-प्रहाराः, उष्णवर्णाः च येन तस्याः पशूनां भावः वर्धते, विशेषतः बिडालस्य रोमान्टिक-चित्रणं


हेनरीट् इत्यस्याः चित्रकलाप्रतिभा अल्पवयसि एव स्पष्टा आसीत्, तस्याः प्रथमं चित्रं १५ वर्षे सफलतया विक्रीतम् । तस्याः चित्रेषु प्रायः बिडालाः गृहदृश्येषु क्रीडन्तः वा सुप्ताः वा दृश्यन्ते, तेषां रूपं भावं च संवेदनशीलतया गृह्णन्ति । एतानि कृतीनि न केवलं उष्णतायाः, जीवन्ततायाः च पूर्णाः सन्ति, अपितु तस्याः बिडालानां प्रति गहनं स्नेहं, अवलोकनं च प्रतिबिम्बयन्ति । तस्याः केचन प्रसिद्धाः कृतीः "किट्टेन्स् गेम" "किट्टन् एट् प्ले" च सन्ति ।


१९ शताब्द्यां यद्यपि ऐतिहासिकविषयाणि चित्राणि च मुख्यधारायां कला आसीत् तथापि हेनरीट् परिदृश्यं पशुविषयं च प्राधान्यं दत्तवती । सा बिडालस्य दैनन्दिनजीवनं सुकुमारैः ब्रश-प्रहारैः, उष्णस्वरैः च चित्रयति, तेषां व्यञ्जनानि, भावाः च गृह्णाति । सा विशेषतया मातृबिडालस्य बिल्लीपुत्रस्य च अन्तरक्रियायाः चित्रणं कर्तुं कुशलः अस्ति ।


हेनरीट् इत्यस्याः जीवनं समृद्धं, आव्हानात्मकं च अभवत् । भर्तुः टेल्को रोनर् इत्यस्य शीघ्रं मृत्योः अनन्तरं सा ब्रुसेल्स्-नगरं गता यत्र सा आजीवनं निवसति स्म । बेल्जियमदेशे प्रथमं वर्षं अतीव कठिनम् आसीत्, सा आर्थिककष्टानां सामाजिकबाधानां च सामनां कृतवती । तथापि सा कलासृष्टिं न त्यक्तवती, अपितु चित्रकलायां सर्वशक्तिं समर्पितवती । सा अनेकान् बिडालान् पालयित्वा तान् आदर्शरूपेण उपयुज्यते स्म, तेषां चित्रणं कृत्वा असंख्यानि चित्राणि निर्मितवती । एतानि चित्राणि न केवलं बिडालस्य सजीवतां, अनुग्रहं च दर्शयन्ति, अपितु एतेषां पशूनां प्रति तस्याः गहनं स्नेहं अपि प्रकटयन्ति ।


हेनरीट् इत्यस्याः चित्राणि प्रकाशस्य वर्णस्य च तीक्ष्णग्रहणेन परिपूर्णानि सन्ति, सा आर्द्र-टाइल-छतेषु प्रकाशस्य प्रतिबिम्ब-प्रभावस्य चित्रणं कर्तुं कुशलः अस्ति, येन रोमान्टिकं, विषादपूर्णं च वातावरणं निर्मीयते तस्याः कृतीषु प्रायः बिडालस्य कूर्दनं, क्रीडनं, गृहे निद्रां च दृश्यन्ते एतानि चित्राणि जीवनेन, भावनात्मकैः अनुनादैः च परिपूर्णानि सन्ति ।


हेनरीट् इत्यस्याः कार्यं न केवलं नेदरलैण्ड्देशे एव मान्यतां प्राप्नोति, अपितु बेल्जियमदेशे अपि अत्यन्तं प्रशंसितम् अस्ति । बेल्जियम-देशस्य राज्ञी अपि तस्याः प्रियस्य कुक्कुरस्य चित्रणं कर्तुं नियुक्तवती, येन कलाजगति तस्याः स्थितिः अधिका अभवत् ।



हेनरीट् रोनर् निप् एकः इक्लेक्टिक कलाकारः अस्ति यस्मिन् युगे महिलाकलाकाराः पुष्पादिषु चित्रकलायां एव प्रतिबन्धिताः आसन्, तस्मिन् युगे सा परम्परायाः शृङ्खलां भङ्ग्य स्वस्य पोषणं कर्तुं शक्नुवन्तः अत्यल्पेषु महिलाचित्रकारेषु अन्यतमः अभवत् तस्याः कार्यं न केवलं तान्त्रिकदृष्ट्या उत्तमम् अस्ति, अपितु प्रेक्षकैः सह भावनात्मकरूपेण अपि प्रतिध्वनितम् अस्ति । तस्याः कृतीः अधिकतया निजीसङ्ग्रहेषु सन्ति, परन्तु एम्स्टर्डमनगरस्य रिज्क्ससङ्ग्रहालये, लण्डन्नगरस्य राष्ट्रियदर्पणशालायां च प्राप्यन्ते ।



हेनरीट् लोनर् निप् नामिका प्रतिभाशालिनी भावुकः च डच्-चित्रकारः नाजुक-ब्रश-कार्यस्य, उष्ण-स्वरस्य च माध्यमेन बिडालस्य अभिव्यक्तिं भावनां च गृहीतवान्, येन जीवनशक्तिः, भावनात्मक-प्रतिध्वनिः च पूर्णाः चित्राणि बहूनां संख्यायां निर्मिताः न केवलं कलायां उत्कृष्टानि उपलब्धयः प्राप्तवती, अपितु महिलाकलाकारानाम् उपरि तत्कालीनप्रतिबन्धान् अपि भङ्ग्य अमरकलाकारा अभवत् । तस्याः कार्यं अद्यत्वे अपि प्रियं प्रशंसितं च अस्ति, यत्र बिडालस्य कलायां च तस्याः गहनं प्रेम दृश्यते ।









स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति