समाचारं

कलाकारस्य आन्तरिकस्य जगतः समृद्धिः |

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


मैक्सिम द्रानित्सिन्

मैक्सिम द्रानिचिन्

रूसी चित्रकार, (१९७४-) २.

— कलायुहुआ— २.



मैक्सिम द्रानिचिन् (Maxim Dranitsin), एकः रूसी चित्रकारः यः स्वस्य अद्वितीयकलाशैल्याः गहनभावनाव्यञ्जनस्य च कृते प्रसिद्धः अस्ति । सः १९७४ तमे वर्षे उत्तररूसदेशस्य मुर्मान्स्क्-नगरे जन्म प्राप्य अधुना विल्नियस् (लिथुआनिया)-नगरे निवसति, कार्यं च करोति, यत्र सः स्वस्य कलात्मकसृष्टिं निरन्तरं कुर्वन् अस्ति ।


द्रानिचिन् इत्यस्य कलात्मकयात्रा इवानोवो कलाविद्यालये आरब्धा, यत्र सः १९९० तः १९९४ पर्यन्तं अध्ययनं कृतवान् । तदनन्तरं २००० तमे वर्षे रूसदेशस्य ओरेल् कला-अकादमीतः स्नातकपदवीं प्राप्तवान्, तस्मिन् काले सः स्वस्य कलात्मककौशलं दृष्टिं च अधिकं निखारयितुं गुरुवर्गेषु भागं गृह्णाति स्म


२००१ तमे वर्षे संयुक्तराज्यसंस्थायाः-सोवियतसङ्घस्य व्यापार-आर्थिकपरिषदः (USTEC) फेलोशिप्-पुरस्कारः प्राप्तः, एषः सम्मानः तस्य कलात्मकजीवने महत्त्वपूर्णः मीलपत्थरः अभवत् २००५ तमे वर्षे सः रूसीकलाकारसङ्घस्य सदस्यतां प्राप्तवान्, येन कलाजगति स्वस्य स्थानं अधिकं दृढं जातम् । २०१० तमे वर्षे सः रूसीकलाकारसङ्घस्य मुर्मान्स्कशाखायाः संचालकमण्डले निर्वाचितः, यत् तस्य सहपाठिषु तस्य प्रतिष्ठां प्रभावं च प्रतिबिम्बयति


१९९५ तमे वर्षात् द्रानिचिन् नगरीय-क्षेत्रीय-सर्व-रूसी-अन्तर्राष्ट्रीय-प्रदर्शनीषु विविध-आकारस्य प्रदर्शनेषु सक्रियरूपेण भागं गृहीतवान्, कुलसङ्ख्या प्रायः ८० यावत् अभवत्, येषु ३० तः अधिकाः एकल-प्रदर्शनानि आसन् तस्य कृतयः न केवलं रूसदेशे आन्तरिकरूपेण प्रशंसिताः सन्ति, अपितु नॉर्वेदेशस्य वाड्सो, लिथुआनियादेशस्य विल्नियस् इत्यादिषु अन्तर्राष्ट्रीयमञ्चेषु अपि प्रदर्शिताः सन्ति ।


तस्य कलात्मक उपलब्धयः अनेकैः पुरस्कारैः अपि स्वीकृताः सन्ति : एस्टेस् पुरस्कारः (२००१), मुर्मान्स्क मेयरपुरस्कारः (२००४), मुर्मान्स्कक्षेत्रस्य गवर्नरपुरस्कारः (२०१०) तदतिरिक्तं सः अन्तर्राष्ट्रीयप्रभावस्य कृते मान्यतां प्राप्तवान् अस्ति, यत्र २०१४ तमे वर्षे नार्वे-देशस्य उच्च-उत्तर-वायु-जालस्य छात्रवृत्तिः, २०१६ तमे वर्षे रूसी-संस्कृति-मन्त्रालयस्य छात्रवृत्तिः च अस्ति


द्रानिचिन् इत्यस्य कृतिः विश्वस्य संग्रहालयैः, निजीसंग्रहकर्तृभिः च संगृहीताः सन्ति । तस्य कृतयः व्यात्काकलासङ्ग्रहालयः, प्रादेशिककलासंग्रहालयः इत्यादिसंस्थानां संग्रहेषु सन्ति । तदतिरिक्तं तस्य कृतयः नॉर्वे, युक्रेन, फिन्लैण्ड्, सर्बिया, जापान, इटली, कनाडा, मोंटेनेग्रो, लिथुआनियादेशेषु निजसङ्ग्रहेषु प्राप्यन्ते ।


द्रानिचिन् इत्यस्य कला स्वपत्न्या अनास्तासिया बेरेजा इत्यनेन सह अनेकयात्रासु सङ्गृहीतैः आभासैः प्रेरिता अस्ति । एताः यात्राः न केवलं तस्य जीवनानुभवं समृद्धं कृतवन्तः, अपितु तस्य कलात्मकसृष्टेः प्रेरणायाः निरन्तरं प्रवाहं अपि प्रदत्तवन्तः ।


मैक्सिम द्रानिचिन् इत्यस्य कलात्मककृतयः रूसीचित्रकलायां गहनभावनाभिः अद्वितीयदृष्टिकोणेन च आकर्षणं दर्शयन्ति । तस्य कृतयः न केवलं व्यक्तिगतभावनानां अभिव्यक्तिः, अपितु प्राकृतिकसांस्कृतिकपरिदृश्यानां गहनदृष्टिः अपि सन्ति । तस्य रङ्गमूषकस्य माध्यमेन वयं कलाकारस्य अन्तःलोकस्य समृद्धेः दर्शनं प्राप्नुमः ।








स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति