समाचारं

प्रतिभाशाली डच कलाकार |

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


जोलाण्डा रिक्टर

जोलाण्डा रिक्टर

नेदरलैण्ड्, (१९७१-) २.

— कलायुहुआ— २.



जोलाण्डा रिक्टर (जोलाण्डा रिक्टर्) १९७१ तमे वर्षे नेदरलैण्ड्देशे जन्म प्राप्य एकः प्रतिभाशाली कलाकारः अस्ति यस्याः कृतीः यूरोप-अमेरिका-देशयोः कलामण्डलेषु व्यापकं ध्यानं आकर्षितवन्तः तस्याः न केवलं सङ्गीतक्षेत्रे गहनाः उपलब्धयः सन्ति, अपितु चित्रकलायां, चित्रनिर्माणे च उत्कृष्टप्रतिभाः अपि दर्शयति ।


रिक्टरस्य कलात्मकयात्रा तस्याः बाल्यकाले एव आरब्धा । यदा सा त्रिवर्षीयः आसीत् तदा तस्याः परिवारः नेदरलैण्ड्देशात् हैम्बर्ग्-नगरं गतः, ततः षड्वर्षीयायाः वियना-नगरं गतः । अचिरेण एव तस्याः कला-सङ्गीतयोः तीव्ररुचिः अभवत् । सा वियनानगरस्य "संगीतकलाविश्वविद्यालये" प्रवेशं प्राप्तवती, तत्र पञ्चवर्षपर्यन्तं सेलो-वादनस्य अध्ययनं कृतवती ।

तथापि चित्रकला, प्रदर्शनकला च तस्याः बहुकालं व्यतीतवती । पुनः ब्रशं ग्रहीतुं सा १९९४ तमे वर्षे वियनानगरे "अनुप्रयुक्तकलाविश्वविद्यालये" प्रवेशं कृतवती, १९९९ तमे वर्षे चित्रकलायां, ग्राफिकडिजाइनविषये च डिप्लोमा प्राप्य सम्मानेन स्नातकपदवीं प्राप्तवती


१९९३ तमे वर्षात् आरभ्य जोलाण्डा रिक्टर् यूरोपे, अमेरिकादेशे च अनेकैः एकल-समूहप्रदर्शनैः क्रमेण कलाजगति नाम कृतवान् । तस्याः कृतयः न केवलं दृग्गोचराः, अपितु भावात्मकाः, बौद्धिकरूपेण च स्पर्शप्रदाः सन्ति ।


पुरस्कार

रिक्टरस्य कलात्मकसाधनानि अपि उद्योगेन अतीव स्वीकृतानि सन्ति । सा अनेके अन्तर्राष्ट्रीयकलापुरस्कारान् प्राप्तवती अस्ति, यथा-

२०१६ : अमेरिकनकलापुरस्कारः, धार्मिक-अथवा आध्यात्मिक-वर्गे प्रथमस्थानं, २५ अमेरिकन-दर्पण-सङ्ग्रहालयैः निर्णायकम् ।

२०१३ : फ्रान्सदेशस्य मोण्डोर्-नगरे ८ तमे यूरोपीय-कला-सलोने प्रथमस्थानं ।

२००५ : अन्तर्राष्ट्रीयकलाप्रतियोगिता यथार्थवादः, ऑस्ट्रेलियादेशस्य कलाविभागः, प्रथमस्थानं ।

२००४ : १७ तमे अन्तर्राष्ट्रीयपशुकलाप्रदर्शनी, लुईसियानाराज्यविश्वविद्यालयः (अमेरिका), प्रथमस्थानं ।

२००३: सक्रियकलाप्रतियोगिता (यूके), प्रथमस्थानं।


जोलाण्डा रिक्टर् इत्यस्याः प्रदर्शनानुभवः अपि तथैव रङ्गिणः अस्ति : १.

२०१८ : वियना (ऑस्ट्रिया), क्लेन् गैलेरी, एकलप्रदर्शनी ।

२०१७ : पेरिस् (फ्रांस्), ग्राण्ड् पलेस्, कलामेला ART CAPITAL, फ्रांसीसी कलाकारानां संघस्य अतिथिः ।

२०१५: Kulturhaus-Kunstgalerie, Bruck an der Moor, Styria (ऑस्ट्रिया), Galerie Callas, Bremen (जर्मनी), व्यक्तिगत प्रदर्शनी।

२०१४ : मोण्डोर्, फ्रांस्, ९ तमः यूरोपीयकलासलोन्, सम्मानस्य अतिथिः ट्राउन् (ऑस्ट्रिया), ट्रायरेन्बर्ग् कला।

२०१३: बेस्किडियन कला दीर्घा, Szczytn, पोलैण्ड्।

२०१२: Stadtmuseum St.Pölten, लोअर आस्ट्रिया, आस्ट्रिया;

२०१० तथा २०११ : वियना (ऑस्ट्रिया), क्लेन् गैलरी ।

२००६ : गैलेरी अल्टेस् सुधौस्, केल्हेम्, जर्मनी ।

२००५: प्राकृतिक इतिहासस्य संग्रहालयः, वियना (ऑस्ट्रिया);


जोलाण्डा रिक्टर् सम्प्रति वियनानगरस्य समीपे स्वतन्त्रकलाकाररूपेण निवसति, कार्यं च करोति । तस्याः कार्यं न केवलं कलाजगति अपितु जनसामान्येषु अपि बहुसम्मानं प्राप्तम् अस्ति । रिक्टरः स्वस्य कार्यस्य माध्यमेन कलाविषये स्वस्य गहनबोधं, अद्वितीयदृष्टिकोणं च प्रदर्शयति ।








स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति