समाचारं

"लाललिफाफानां वर्षा" आगच्छति, सूचीकृतकम्पनयः मध्यावधिलाभांशं दातुं अधिकं सक्रियताम् अवाप्नुवन्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



सूचीकृतकम्पनीषु मध्यावधिलाभांशस्य उत्साहः अस्मिन् वर्षे महतीं वर्धितः अस्ति।

पाठ/दैनिक वित्तीय प्रतिवेदन Lu Mingxia

सम्प्रति ए-शेयर-विपण्यं “लाभांश-ऋतुम्” प्रविष्टम् अस्ति । कार्यप्रदर्शनपूर्वसूचनानां निरन्तरप्रकाशनेन ए-शेयराः अन्तरिम-रिपोर्टिंग्-ऋतौ प्रविष्टाः सन्ति, सूचीकृत-कम्पनीनां लाभांशः अपि मुक्तः अस्ति

अन्तरक्रियाशीलमञ्चे लाभांशः निवेशकानां बहुधा पृष्टः प्रश्नः अभवत् अपि च, पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे निवेशकाः विशेषतया मध्यावधिलाभांशव्यवस्थानां विषये, वर्षे बहुविधलाभांशानां विषये च चिन्तिताः सन्ति।

नगदलाभांशं सुदृढं कर्तुं नूतनस्य "नवराष्ट्रीयविनियमानाम्" मार्गदर्शनेन, पूर्ववर्षेषु तुलने, अस्मिन् वर्षे मध्यावधिलाभांशदले सम्मिलितानाम् सूचीकृतानां कम्पनीनां संख्यायां वृद्धिः अभवत्, लाभांशस्य स्तरः च महतीं वर्धितः अस्ति काः कम्पनयः मध्यावधिलाभांशं दातुं, भागधारकेभ्यः "लाललिफाफं प्रेषयितुं" योजनां कुर्वन्ति? मध्यमकालीनलाभांशस्य मुख्यं योगदानं के उद्योगाः सन्ति ?

मध्यावधि लाभांशस्य लोकप्रियता वर्धते

यथा यथा अर्धवार्षिकप्रतिवेदनस्य प्रकटीकरणं आरभ्यते तथा तथा सूचीकृतकम्पनयः मध्यावधिलाभांशयोजनानां गहनतया घोषणां कुर्वन्ति । विण्ड्-आँकडानां अनुसारं २१ जुलै-दिनाङ्कस्य सायं यावत् २०२४ तमस्य वर्षस्य मध्यावधि-लाभांश-योजनानि विमोचितानाम् सूचीकृतानां कम्पनीनां संख्या १७२ अभवत् ।तदतिरिक्तं २०० तः अधिकाः कम्पनयः मध्यावधि-कालस्य व्यवस्थां करिष्यन्ति इति उक्तवन्तः लाभांशं ददाति इति अपेक्षा अस्ति यत् मध्यकालीनलाभांशकम्पनीनां कुलसंख्या ३०० तः अधिका भविष्यति । एषा संख्या २०२३ तमे वर्षे मध्यावधिलाभांशं कार्यान्वितानां सूचीकृतानां कम्पनीनां संख्यायाः ६०% अधिकस्य समीपे अस्ति ।

ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य पूर्वमेव दर्जनशः ए-शेयर-कम्पनयः २०२४ तमस्य वर्षस्य मध्यावधि-लाभांश-व्यवस्थां प्रकटितवन्तः आसन् ।

पूर्ववर्षेभ्यः तुलने सूचीकृतकम्पनयः मध्यावधिलाभांशयोजनानि महत्त्वपूर्णतया पूर्वं प्रकाशितवन्तः । २०२३ वर्षं उदाहरणरूपेण गृहीत्वा सूचीकृतकम्पनयः अगस्तमासस्य अन्ते स्वस्य अर्धवार्षिकलाभवितरणयोजनानां प्रकटीकरणे ध्यानं ददति, कतिपयानि कम्पनयः अक्टोबर्मासपर्यन्तं अन्तरिमलाभांशघोषणानि अपि प्रकटयन्ति

तदनुपातेन सूचीकृतकम्पनयः पूर्ववर्षाणाम् अपेक्षया अस्मिन् वर्षे मध्यावधिलाभांशस्य विषये अधिकं उत्साहिताः अभवन् । तस्य विपरीतम् २०१९ तः २०२३ पर्यन्तं क्रमशः १२८, १७४, १८६, १३८, १९४ कम्पनयः मध्यावधिलाभांशं कार्यान्वितवन्तः ।

अतः सूचीकृतकम्पनीनां कृते उदारलाभांशं दातुं वर्तमानः विश्वासः कुतः आगच्छति? विश्लेषकाः दर्शयन्ति यत् उदारलाभांशस्य पृष्ठतः सूचीकृतकम्पनीनां कार्यप्रदर्शने निरन्तरं वृद्धिः अस्ति । अपूर्णसांख्यिकीयानाम् अनुसारं २१ जुलैपर्यन्तं अस्मिन् वर्षे मध्यावधिलाभांशं प्रस्तावितानां ५१ स्टॉकानां प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकटितम् अस्ति, एतेषु प्रायः ८०% स्टॉक्स् लाभं प्राप्नुयुः इति अपेक्षा अस्ति

तेषु, कम्पनी यत् सर्वाधिकं लाभप्रदं भविष्यति इति अपेक्षा अस्ति Sailun Tyre कम्पनी वर्षस्य प्रथमार्धे 2.12 अरबतः 2.18 अरब युआनपर्यन्तं श्रेयस्करशुद्धलाभं प्राप्तुं शक्नोति तदतिरिक्तं नेवे समूहः अस्ति तथा च शङ्घाई ऊर्जा। *एसटी आओनोङ्ग, झोन्घे टेक्नोलॉजी, फाइबरहोम् इलेक्ट्रॉनिक्स इत्यादीनां सप्तकम्पनीनां अर्धवार्षिकप्रदर्शनपूर्वसूचने स्वकम्पन्योः शुद्धलाभपूर्वहानिः प्रकटिता।

मध्यमकालीनलाभांशस्य मुख्यं योगदानं के उद्योगाः सन्ति ?

मध्यमकालीनलाभांशस्य मुख्यं योगदानं के उद्योगाः सन्ति ? मध्यावधिलाभांशयोजनानि प्रारब्धानां शतशः कम्पनीनां आधारेण चीनप्रतिभूतिनियामकआयोगस्य उद्योगवर्गीकरणस्य आँकडानुसारं शीर्षत्रय उद्योगाः विशेषसाधननिर्माणं सन्ति, येषु सङ्गणकः, संचारः अन्ये च इलेक्ट्रॉनिकसाधननिर्माणं, विद्युत्यन्त्राणि च सन्ति उपकरणनिर्माण उद्योगः तदतिरिक्तं सॉफ्टवेयर-सूचनासेवा-उद्योगः, रासायनिक-कच्चामालः तथा रासायनिक-उत्पाद-निर्माण-उद्योगः, तथा च वाहन-निर्माण-उद्योगः

काः कम्पनयः उदारं लाभांशं दातुं योजनां कुर्वन्ति ? नकदलाभांश-अनुपातात् न्याय्यं चेत्, अनेकानि कम्पनयः ३०% अधिकं दातुं योजनां कुर्वन्ति, मारुमी-कम्पनी-लिमिटेडस्य मध्यावधि-नगद-लाभांश-अनुपातः ६०%, सूचोव-प्रतिभूति-लाओबैक्सिंग्-इत्यस्य लाभांश-अनुपातः ५०% यावत् भवति, गुओडियन-नारी-इत्यस्य लाभांश-अनुपातः च भवति ४०% यावत् भवति । तदतिरिक्तं चाङ्गलिंग् हाइड्रोलिक्स्, नुओटाई बायोटेक् इत्यादिभिः सूचीकृतैः कम्पनीभिः प्रस्तावितं लाभांश-अनुपातः ३०% अस्ति ।

मेमासात् आरभ्य षट् प्रमुखबैङ्काः २०२४ तमस्य वर्षस्य मध्यावधिलाभांशयोजनानि क्रमशः घोषितवन्तः । केवलं लाभांशस्य राशिं दृष्ट्वा बैंक-उद्योगः लाभांशस्य “राजा” अस्ति । विभिन्नबैङ्कानां लाभवितरणयोजनानां समीक्षानुसारं ज्ञातं यत् २०२३ तमे वर्षे षट् प्रमुखबैङ्कैः दत्तस्य लाभांशस्य कुलराशिः ४१३.३४१ अरब युआन् यावत् भविष्यति, २०२२ तमे वर्षे ४०४.७६१ अरब युआन् इत्यस्मात् वृद्धिः, नूतनः उच्चतमः च २०२३ तमे वर्षे षट् प्रमुखबैङ्कानां लाभांश-अनुपातः अपि ३०% अधिके स्थिरः भविष्यति । तेषु आईसीबीसी सर्वाधिकं “वीर” अस्ति ।

सूचीकृतकम्पनयः लाभांशं दातुं अधिकं सक्रियताम् अवाप्नुवन्ति

नूतनः "कम्पनीकानूनः" जुलैमासस्य प्रथमदिनाङ्कात् प्रवर्तते स्म, यत्र सूचीकृतकम्पनयः वर्षेषु हानिः पूरयितुं पूंजीभण्डारस्य उपयोगं कर्तुं शक्नुवन्ति, तथा च नकारात्मकावितरितलाभयुक्तानां बकायाकम्पनीनां कृते लाभांशं कार्यान्वितुं परिस्थितयः अपि निर्मिताः

तदतिरिक्तं अस्मिन् वर्षे आरभ्य नियामकाः सूचीकृतकम्पनीनां लाभांशवर्धनार्थं प्रोत्साहयितुं अनेकाः नीतयः प्रवर्तन्ते । चीन प्रतिभूति नियामक आयोगेन १५ मार्च दिनाङ्के जारीकृते "सूचीकृतकम्पनीनां (परीक्षणस्य) पर्यवेक्षणस्य सुदृढीकरणस्य विषये रायाः" उल्लेखं कृतवन्तः यत् वर्षे बहुविधलाभांशं प्रवर्धयितुं आवश्यकम् अस्ति, उच्चगुणवत्तायुक्तानि बृहत्-बाजार-पूञ्जीकरण-सूचीकृत-कम्पनीभ्यः मध्य- 1999-मासस्य भुक्तिं कर्तुं मार्गदर्शनं कुर्वन्ति । term dividends, तथा प्रदर्शनं अग्रणीभूमिकां च निर्वहन्ति।

तदनन्तरं नूतनाः "नवराष्ट्रीयविनियमाः" सूचीकृतकम्पनीनां नगदलाभांशस्य पर्यवेक्षणं सुदृढं कर्तुं स्पष्टतया प्रस्तावितवन्तः । येषां कम्पनीनां कृते बहुवर्षेभ्यः लाभांशं न दत्तं अथवा लाभांशस्य अनुपातः न्यूनः अस्ति, तेषां कृते प्रमुखभागधारकाः स्वस्य धारणानि न्यूनीकर्तुं प्रतिबन्धिताः भविष्यन्ति तथा च जोखिमचेतावनी कार्यान्विताः भविष्यन्ति।

नियामक आवश्यकतानुसारं, यदि नकदलाभांशः मानकान् न पूरयति तर्हि अनुसूचितजाति-उपायाः आधिकारिकतया 1 जनवरी, 2025 दिनाङ्के कार्यान्विताः भविष्यन्ति to 2024. संक्रमणकाले नकदलाभांशस्य स्तरं वर्धयितुं आवश्यकम् अस्ति।

आवश्यकतानुसारं ए-शेयरसूचीकृतकम्पनीभिः लाभांशस्य स्थिरतां, स्थायित्वं, पूर्वानुमानं च वर्धयितव्यं, तथा च वसन्तमहोत्सवात् पूर्वं वर्षे बहुविधलाभांशं, पूर्वलाभांशं, लाभांशं च प्रवर्तयितव्यम्।

एवीआईसी सिक्योरिटीज इत्यनेन उक्तं यत्, "नवीन 'राष्ट्रीयनवविनियमाः' सूचीकृतानां कम्पनीनां नकदलाभांशस्य पर्यवेक्षणं सुदृढां कुर्वन्ति, यत् अल्पकालीनरूपेण उच्चलाभांशक्षेत्रस्य अनुकूलं भविष्यति इति अपेक्षा अस्ति। येषां कम्पनीनां मूलतः लाभांशं दातुं क्षमता, इच्छा च अस्ति किन्तु अस्ति न्यूनलाभांशदराणि तेषां लाभांशदरवृद्धिं त्वरयितुं शक्नुवन्ति निवेशकानां कृते अतिरिक्तप्रतिफलनस्य योगदानं निरन्तरं कुर्वन्तु।”

विशेषज्ञाः स्मारयन्ति यत् व्यावसायिकसञ्चालनदृष्ट्या प्रासंगिकनियामकविनियमानाम् अनुपालनं कुर्वन् सूचीकृतकम्पनीनां लाभांशनीतयः कम्पनीयाः विकासरणनीत्या सह समन्वयिताः भवेयुः, लाभांशस्य पुनर्निवेशस्य च सम्बन्धस्य सन्तुलनं करणीयम्, तथा च कम्पनीयाः दीर्घकालीनविकासं प्रभावितं कुर्वन्तः अत्यधिकलाभांशानां परिहारः करणीयः।

तत्सह लघुमध्यमनिवेशकानां हितस्य हानिः न भवेत् इति लाभांशनीतिः निष्पक्षः, पारदर्शी, तुल्यकालिकरूपेण स्थिरः, स्थायित्वं च भवेत् निवेशकत्वेन भवन्तः कम्पनीयाः समग्रमूल्यं अवहेलयन् उच्चलाभांशस्य अनुसरणं अन्धरूपेण अपि परिहरन्तु ।

दैनिक वित्तीय प्रतिवेदन

WeChat: मेइरिकाइबाओ

वेइबोः @ dailyfinance.com इति


स्क्रैच कार्ड

सामग्री प्रस्तुति: [email protected]

सम्पर्क नम्बर : 010-64607577 / 15650787695

निवेशकसञ्चारसमूहः : WeChat इत्यत्र आधिकारिकखाते सन्देशं त्यक्त्वा समूहस्वामिना समूहे योजितः भवतु