समाचारं

प्रथमं जियाडालोङ्ग-निम्न-स्विच् ३.०, NuPhy Nos75 अनुकूलितं एल्युमिनियम-शैल-तारयुक्तं यांत्रिक-कीबोर्डं प्रक्षेपयति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् NuPhy इत्यनेन Nos75 इत्यस्य अनुकूलितं तारयुक्तं यांत्रिकं कीबोर्डं अस्मिन् मासे १८ दिनाङ्के विमोचितम्।यांत्रिक कीबोर्डप्रथमं जियाडालोङ्ग-निम्न-अक्ष-३.० इत्यनेन सुसज्जितम्


NuPhy Nos75 ANSI 75% लेआउट् (81 कुञ्जी) स्वीकरोति,उपरितनं च शंखं एल्युमिनियममिश्रधातुना निर्मितं भवति, अधः ५° एर्गोनॉमिक टिल्ट डिजाइनं स्वीकुर्वति, सर्वोच्चोच्चता च २५.७मि.मी.


तत्‌QMK / VIA मुक्तस्रोतकुंजीसंशोधनं शाफ्ट हॉट स्वैपिंगं च समर्थयति, न्यूनप्रकाशपृष्ठप्रकाशेन, पार्श्वे प्रकाशपट्टिका, nSA ऊर्ध्वता कीकैप्स्, 1000Hz इत्यस्य पुनरागमनदरेण च सुसज्जितम् ।

सं75 प्रथमं न्यून-शाफ्ट् ३.० NuPhy तथा Jiadalong इत्यनेन संयुक्तरूपेण निर्मितम्, विशिष्टं शाफ्टनाम N1 नैनो अस्ति ।


इदं रेखीयदण्डं पारम्परिकस्य उच्चदण्डस्य अपेक्षया प्रायः ३०% लघुतरं भवति ।CHERRY quicksilver shaft इत्यस्य समानः 3.4mm कुल आघातः अस्ति, तथा पारम्परिक उच्च-अक्ष-शाफ्ट-आसनैः सह सङ्गतम् अस्ति ।

आईटी हाउस् इत्यनेन एन१ नैनो शाफ्टस्य विस्तृतविनिर्देशाः निम्नलिखितरूपेण संकलिताः सन्ति ।

  • सम्पूर्णतया POM सामग्रीयाः निर्मितं, ट्रिगरस्य भारः ५०g, अधः भारः ६०g, ट्रिगर-स्ट्रोक् १.७mm, कुल-स्ट्रोक् ३.४mm, वसन्त-दीर्घता च १८mm च अस्ति

Nos75 इत्यस्य चत्वारि संरचनानि सन्ति तथा च विविधाः आन्तरिकटङ्कनिर्धारणविधयः उपयोक्तारः सन्तिपूरणसामग्री, स्थितिप्लेटसामग्री च व्यक्तिगतप्राथमिकतानुसारं चयनं कर्तुं शक्यते, अद्वितीयं भावः ध्वनि-अनुभवं च प्राप्य।


तदतिरिक्तं NuPhy इत्यस्य उपयोगं करोतिकुण्डलाकार एयरबैग विरोधी पर्ची पाद पट्टिकापारम्परिकसमर्थनपादानाम् स्थाने टङ्कणेन उत्पद्यमानं स्पन्दनं अधिकं न्यूनीकर्तुं शक्नोति ।

NuPhy इत्यस्य आधिकारिकजालस्थले दर्शयति यत् एतत् N1 नैनो शाफ्ट्, कीकैप्स् इत्यनेन च सुसज्जितम् अस्ति ।Nos75 यांत्रिककीबोर्डस्य पूर्णसंस्करणस्य मूल्यं १,३०२ युआन् तः अस्ति