समाचारं

बोइङ्ग् (BA.USCOO: वर्षस्य उत्तरार्धे ७३७ यात्रीविमानानाम् उत्पादनं वर्धयिष्यति इति अपेक्षा अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् बोइङ्ग् (BA.US) इत्यस्य मुख्यसञ्चालनपदाधिकारिणी स्टेफनी पोप् इत्यनेन उक्तं यत् अस्मिन् वर्षे उत्तरार्धे कम्पनी स्वस्य ७३७ जेट्लाइनर्-विमानानाम् उत्पादनं वर्धयिष्यति इति अपेक्षा अस्ति।

पोपः अपि अवदत् यत् ग्राहकानाम्, नियामकानाम्, कर्मचारिणां च प्रतिक्रियायाः आधारेण कम्पनी "परिवर्तनं" चालयति।

बोइङ्ग् इत्यस्य वाणिज्यिकविमानव्यापारस्य प्रमुखः अवदत् यत् बोइङ्ग् इत्यस्य ७३७ कारखानानिर्माणक्षमता वर्धमाना अस्ति, येन तस्य सर्वाधिकविक्रयितयात्रीविमानस्य उत्पादकतायां "महत्त्वपूर्णतया" वृद्धिः भविष्यति

अस्मिन् वर्षे अलास्का-विमानसेवाद्वारा संचालितस्य ७३७ मैक्स ९ विमानस्य धातुपटलस्य विस्फोटस्य अनन्तरं विमाननाधिकारिणां ग्राहकानाञ्च अधिकाधिकं जाँचः बोइङ्ग्-सङ्घस्य सामना अभवत् संघीयविमानप्रशासनेन ७३७ विमानस्य उत्पादनं तावत्पर्यन्तं प्रतिबन्धितम् अस्ति यावत् एजन्सी न विश्वसिति यत् कम्पनी सुरक्षाचिन्तानां निवारणाय पदानि स्वीकृतवती अस्ति।

पोपः अवदत् यत् कम्पनीयाः परिवर्तनयोजना स्थापिता अस्ति यस्मिन् सुरक्षागुणवत्ताकार्यक्रमाः, संयंत्रस्य स्थिरीकरणं, कम्पनीसंस्कृतेः कार्यं च अन्तर्भवति।