समाचारं

बाइडेन् राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां कृतवान्, विदेशीयमाध्यमाः : ओबामा बाइडेन् इत्यस्य प्रशंसाम् अकरोत्, परन्तु हैरिस् इत्यस्य समर्थनं न प्रकटितवान्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] स्थानीयसमये २१ जुलै दिनाङ्के वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिपदस्य अभियानात् स्वस्य निवृत्तेः घोषणां कृतवान्, उपराष्ट्रपतिस्य हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य समर्थनं च प्रकटितवान्

अमेरिकीराष्ट्रपतिः ओबामा तस्मिन् दिने सामाजिकमञ्चे X इति दीर्घं वक्तव्यं प्रकाशितवान् । वक्तव्ये उक्तं यत्, "बाइडेन् अमेरिकादेशस्य प्रभावशालिनः राष्ट्रपतिषु अन्यतमः अस्ति, मम निकटमित्रः भागीदारः च अस्ति। अद्य पुनः अस्मान् स्मार्यते यत् सः उच्चतमक्रमस्य देशभक्तः अस्ति।

"यदा अहं १६ वर्षपूर्वं उपराष्ट्रपतिपदस्य अन्वेषणं आरब्धवान् तदा अहं जो इत्यस्य लोकसेवायां विशिष्टं करियरं जानामि स्म, परन्तु मया यत् अधिकं प्रशंसितम् तत् तस्य चरित्रम् आसीत्-तस्य गहनसहानुभूतिः" इति ओबामा एकस्मिन् वक्तव्ये उक्तवान् ” “कार्यभारं स्वीकृत्य बाइडेन् इत्यनेन एतत् गुणं वारं वारं प्रदर्शितम्।”

अमेरिकीराष्ट्रपतिः ओबामा (वामभागे) वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् च file photo Source: विदेशीयमाध्यमेन चित्रैः सह रिपोर्ट्

"आगामिषु दिनेषु वयं अज्ञातजलस्य मार्गदर्शनं करिष्यामः, परन्तु डेमोक्रेटिकपक्षे मम असाधारणः विश्वासः अस्ति यत् ते एतादृशी प्रक्रियां निर्मातुं समर्थाः भविष्यन्ति या उत्कृष्टः उम्मीदवारः उत्पादयिष्यति" इति ओबामा इत्यस्य वक्तव्ये अपि पठितम्।

ब्रिटिश स्काई न्यूज् इत्यनेन एतस्य वचनस्य व्याख्या कृता यत् ओबामा बाइडेन् इत्यस्य प्रशंसाम् अकरोत्, परन्तु डेमोक्रेटिकपक्षस्य उम्मीदवारस्य नामाङ्कनं जितुम् हैरिस् इत्यस्य समर्थनं न प्रकटितवान्

पूर्वं अनेके अमेरिकीमाध्यमेषु ज्ञातं यत् अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां कृत्वा डेमोक्रेटिकपक्षस्य उम्मीदवारस्य नामाङ्कनार्थं हैरिस् इत्यस्य समर्थनं कृत्वा २१ तमे स्थानीयसमये सोशल मीडिया X इत्यत्र पोस्ट् कृतवान् ट्रम्पः अपि तत्क्षणमेव बाइडेन् इत्यस्य निवृत्तेः प्रतिक्रियां दत्तवान् यत् यदि हैरिस् डेमोक्रेटिकपक्षस्य नामाङ्कनं जित्वा बाइडेन् इत्यस्मात् अपेक्षया तस्याः पराजयः सुकरः भविष्यति इति।