समाचारं

भारयुक्तम्‌! बाइडेन् दौडतः निवृत्तेः घोषणां कृतवान् तथा च "हैरिस् इत्यस्य पूर्णतया समर्थनं करोति"!ट्रम्पः तत्क्षणमेव प्रतिक्रियाम् अददात्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाइडेन् पुनः निर्वाचनप्रचारात् निवृत्तेः घोषणां करोति, हैरिस् इत्यस्य नामाङ्कनस्य समर्थनं च करोति

लोकतान्त्रिकदलस्य अन्तः प्रबलदबावेन,वर्तमान अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमस्य वर्षस्य राष्ट्रपतिपदप्रचारात् २१ जुलै दिनाङ्के निवृत्तेः घोषणां कृतवान्, उपराष्ट्रपतिः हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य समर्थनं च प्रकटितवान्

एषः अमेरिकीराष्ट्रपतिः बाइडेन् जुलैमासस्य चतुर्थे दिनाङ्के अमेरिकादेशस्य वाशिङ्गटननगरे व्हाइट हाउस् इत्यत्र गृहीतः।सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्

तस्मिन् दिने बाइडेन् सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितवान् यत् सः मूलतः पुनः निर्वाचनं प्राप्तुं योजनां कृतवान्, परन्तु डेमोक्रेटिकपक्षस्य देशस्य च हिताय सः दौडतः निवृत्तः भूत्वा राष्ट्रपतित्वेन स्वस्य उत्तरदायित्वनिर्वहणे ध्यानं दातुं निश्चयं कृतवान् तस्य पदस्य शेषः ।

पश्चात् बाइडेन् सामाजिकमाध्यमेषु प्रकाशितवान् यत् सः हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य पूर्णसमर्थनं करोति।सः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारं ट्रम्पं पराजयितुं डेमोक्रेट्-दलस्य एकतां कर्तुं अपि आह्वानं कृतवान् ।

अमेरिकी उपराष्ट्रपति हैरिस्।डेटा मानचित्र

जूनमासस्य अन्ते राष्ट्रपतिनिर्वाचनस्य प्रथमे दूरदर्शने प्रसारिते वादविवादे बाइडेन् दुर्बलं प्रदर्शनं कृतवान् ततः परं सः डेमोक्रेटिकपक्षस्य अन्तः प्रबलदबावस्य सामनां कुर्वन् अस्ति अद्यावधि ३० तः अधिकाः डेमोक्रेटिककाङ्ग्रेससदस्याः सार्वजनिकरूपेण बाइडेन् इत्यस्य दौडतः निवृत्ताः भवेयुः इति आह्वानं कृतवन्तः . अमेरिकीमाध्यमानां समाचारानुसारं पूर्वराष्ट्रपतिः ओबामा, पूर्वसदनसभापतिः पेलोसी, सिनेट्-बहुमत-नेता शुमर इत्यादयः डेमोक्रेटिक-पक्षस्य भारी-पक्षिणः अपि डेमोक्रेटिक-दलस्य निर्वाचनस्य विषये चिन्ताम् प्रकटितवन्तः तदतिरिक्तं केचन डेमोक्रेटिकपक्षस्य "दातारः" बाइडेन् प्रति स्वस्य प्रचारवित्तीययोगदानं शेल्फ् कृतवन्तः, येन बाइडेन् इत्यस्य उपरि निर्वाचनात् निवृत्तेः दबावः अधिकं वर्धितः

अमेरिकीनिर्वाचनसूचनाजालस्थलेन "Real Transparent Politics" इत्यनेन संकलितस्य मतदानस्य आँकडानुसारं, १८ तमे दिनाङ्कपर्यन्तं ट्रम्पः राष्ट्रियनिर्वाचनेषु औसतेन ३ प्रतिशताङ्कैः बाइडेन् इत्यस्य नेतृत्वं करोति, यस्य समर्थनं विस्कॉन्सिन, मिशिगन इत्यादिषु प्रमुखेषु "स्विंग् राज्येषु" अस्ति पेन्सिल्वेनिया-देशस्य दरः बाइडेन्-महोदयात् अग्रे अस्ति ।

बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं डेमोक्रेटिकपक्षस्य अन्तः अराजकता निरन्तरं भवितुं शक्नोति इति विश्लेषकाः मन्यन्ते। यद्यपि बाइडेन् हैरिस् इत्यस्य समर्थनं प्रकटितवान् तथापि डेमोक्रेटिकपक्षः कस्यचित् उम्मीदवारस्य विषये सहमतिम् आनेतुं शक्नोति वा इति द्रष्टव्यम् अस्ति। पूर्वं डेमोक्रेटिकपक्षस्य केचन वरिष्ठाः जनाः मुक्तप्रतियोगितायाः माध्यमेन डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारं निर्धारयितुं आशां कुर्वन्ति स्म ।

अमेरिकीराष्ट्रपतिः बाइडेन् उपराष्ट्रपतिः हैरिस् च।प्राच्य आईसी डेटा मानचित्र

ट्रम्पः तत्क्षणमेव प्रतिक्रियाम् अददात्

रायटर्-पत्रिकायाः ​​अनुसारं .बाइडेन् इत्यस्य निवृत्तेः प्रतिक्रियारूपेण ट्रम्पः अवदत् यत् बाइडेन् इत्यस्य अपेक्षया हैरिस् इत्यस्य पराजयः सुकरः भविष्यति इति।

अमेरिकीराष्ट्रपतिः पूर्वः ट्रम्पः ।डेटा मानचित्र

रायटर्-पत्रिकायाः ​​अनुसारं ट्रम्पः रविवासरे सीएनएन-सञ्चारमाध्यमेन अवदत् यत् नवम्बर-मासस्य निर्वाचने हैरिस्-महोदयस्य नामाङ्कनं भवति चेत् बाइडेन्-महोदयस्य अपेक्षया तस्याः पराजयः सुकरः भविष्यति इति सः मन्यते। सीएनएन-सञ्चारमाध्यमेन उक्तं यत्, बाइडेन्-महोदयेन दौडतः निवृत्तेः घोषणायाः किञ्चित्कालानन्तरं ट्रम्पः एतां टिप्पणीं आउटलेट्-समित्याः समक्षं कृतवान् ।

न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​अनुसारं प्रथमवारं अमेरिकन-माध्यमेन सह साक्षात्कारे ट्रम्पः बाइडेन्-महोदयस्य निर्वाचनात् निवृत्तेः प्रतिक्रियां दत्तवान् ।

Xinmin Evening News (xmwb1929) सिन्हुआ न्यूज एजेन्सी तथा ग्लोबल नेटवर्क् इत्येतयोः संयोजनं करोति

सम्पादक : ली झेंग