समाचारं

बाइडेन् निर्वाचनात् निवृत्तः भवति, जेलेन्स्की : सम्मानः, धन्यवादः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य आधिकारिकविवरणस्य अनुसारं यूक्रेनस्य समर्थनस्य विषये।

“युक्रेनदेशः राष्ट्रपतिबाइडेन् इत्यस्य युक्रेनस्य स्वातन्त्र्ययुद्धस्य अचञ्चलसमर्थनस्य प्रशंसा करोति, यत् अमेरिकादेशस्य प्रबलद्विपक्षीयसमर्थनेन सह महत्त्वपूर्णां भूमिकां निर्वहति, भविष्यति च” इति जेलेन्स्की अवदत्

सः अवदत् यत् अन्तिमेषु वर्षेषु बाइडेन् इत्यनेन बहवः "सशक्ताः निर्णयाः" कृताः ये बाइडेन् इत्यनेन आव्हानानां निवारणार्थं कृतानि "साहसिकपदानि" इति स्मर्यन्ते

जूनमासस्य १३ दिनाङ्के स्थानीयसमये जी-७ शिखरसम्मेलनस्य समये अमेरिकीराष्ट्रपतिः बाइडेन् युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलितवान् । आईसी फोटो

"राष्ट्रपति बाइडेन् इत्यस्य नेतृत्वस्य कृते वयं सदा कृतज्ञाः भविष्यामः। सः युक्रेनदेशस्य इतिहासस्य अत्यन्तं नाटकीयक्षणे तस्य समर्थनं कृतवान्, रूसस्य कब्जां निवारयितुं अस्मान् साहाय्यं कृतवान्, अस्मिन् भयानकसङ्घर्षे अपि अस्माकं समर्थनं कुर्वन् अस्ति" इति जेलेन्स्की लिखितवान्।

सः अन्ततः अवदत् यत् युक्रेनदेशस्य समग्ररूपेण यूरोपदेशस्य च वर्तमानस्थितिः अपि आव्हानैः परिपूर्णा अस्ति यत् "रूसस्य अभिप्रायं निवारयितुं अमेरिकादेशः निरन्तरं दृढं नेतृत्वभूमिकां निर्वहति" इति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।