समाचारं

आर्थिक दैनिकः : सरकारीनिवेशस्य चालकप्रभावं पूर्णं क्रीडां ददातु

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य प्रथमार्धे सर्वकारीयनिवेशः महत्त्वपूर्णां अग्रणीभूमिकां निर्वहति स्म, निवेशवृद्धिं निरन्तरं प्रवर्धयति स्म । अग्रिमे चरणे अस्माभिः स्थूलनीतीनां प्रभावशीलतायाः लाभः निरन्तरं दातव्यः तथा च सर्वकारीयनिवेशस्य चालनभूमिकायां पूर्णं क्रीडां दातव्यं, तस्मात् रोजगारस्थिरतां, निवासिनः आयं वर्धयितुं, उपभोगक्षमतां च मुक्तं कर्तव्यम्।

गतवर्षस्य चतुर्थे त्रैमासिके मम देशेन आपदा-उत्तर-पुनर्प्राप्ति-पुनर्निर्माण-समर्थनार्थं, आपदा-निवारण-निवृत्ति-राहत-क्षमतासु सुधारं च कर्तुं अतिरिक्त-१ खरब-युआन्-रूप्यकाणां सर्वकारीय-बाण्ड्-रूप्यकाणि निर्गताः |. नवीनतमवार्ता दर्शयति यत् अधुना यावत् अतिरिक्तकोषबन्धनानि निर्गन्तुं सर्वाणि १५,००० परियोजनानि निर्माणं आरब्धानि सन्ति। मम देशस्य स्थूलनियन्त्रणं वर्धयितुं सर्वकारीयनिवेशस्य भूमिकां पूर्णतया अभिनयं कर्तुं च प्रयत्नानाम् एषः अपरः महत्त्वपूर्णः विकासः अस्ति।

माङ्गस्य पुनर्स्थापनं विस्तारं च निरन्तरं आर्थिकपुनरुत्थानस्य कुञ्जी अस्ति । प्रभावी निवेशस्य सक्रियरूपेण विस्तारः घरेलुमागधाविस्तारस्य प्रमुखः भागः अस्ति तथा च प्रभावीनिवेशस्य विस्तारः करणीयः अस्ति तथा च समग्रसमाजस्य निवेशस्य उपरि सर्वकारीयनिवेशस्य चालकप्रभावं पूर्णं क्रीडां दातुं आवश्यकम्। गतवर्षे निर्गतानाम् अतिरिक्तकोषबन्धकानां बहुमतस्य धनस्य अतिरिक्तं, यस्य उपयोगः अस्मिन् वर्षे भविष्यति तथा च परियोजनायाः त्वरितता क्रियते, अस्मिन् वर्षे अतिदीर्घकालीनविशेषकोषबाण्ड्-रूप्यकाणां १ खरब-युआन्-रूप्यकाणां निर्गमनस्य अपि योजना अस्ति .निर्गमनकार्यं एकैकस्य अनन्तरं नवम्बरमासस्य मध्यभागे सम्पन्नं भविष्यति सम्बन्धितविभागैः स्पष्टं कृतं यत् ते यथाशीघ्रं कोषबन्धनं निर्मास्यन्ति अपेक्षाकृतं परिपक्वं प्रारम्भिककार्यं च सन्तोषजनकं च दशावस्था। तस्मिन् एव काले स्थानीयसर्वकारस्य विशेषबन्धकानां निर्गमनं, उपयोगः च त्वरितः अभवत्, अधिकानि नवीनमूलसंरचनानि, नवीन-उद्योगाः अन्ये च क्षेत्राणि निवेशस्य व्याप्ते समाविष्टानि सन्ति, यथा मे-मासस्य अन्ते १.१ खरब-युआन्-अधिकं नवीनम् विभिन्नस्थानेषु परियोजनानिर्माणार्थं विशेषबन्धकाः निर्गताः सन्ति।

खरब-युआन्-उपायानां श्रृङ्खलायाः प्रभावः वर्षस्य प्रथमार्धे आर्थिकप्रदर्शनस्य "रिपोर्ट् कार्ड्" इत्यत्र प्रतिबिम्बितः आसीत् । प्रमुखक्षेत्राणां परियोजनानां च निर्माणे समर्थनार्थं राष्ट्रियबन्धकानां, विशेषबन्धकानां, केन्द्रीयबजटनिधिनाञ्च उपयोगस्य समन्वयं कृत्वा निवेशक्षेत्रे दृढगतिः प्राप्ता अस्ति वर्षस्य प्रथमार्धे आधारभूतसंरचनानिवेशे वर्षे वर्षे ५.४% वृद्धिः अभवत्, यत् सर्वेषां निवेशानां अपेक्षया १.५ प्रतिशताङ्कं शीघ्रं जातम्, येन सर्वेषां निवेशानां १.२ प्रतिशताङ्कवृद्धिः अभवत् एते आँकडा: दर्शयन्ति यत् सर्वकारीयनिवेशेन महत्त्वपूर्णा अग्रणीभूमिका कृता अस्ति तथा च निवेशस्य स्थिरवृद्धिः प्रवर्धिता अस्ति।

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे वर्तमानस्थितेः कार्याणां च विश्लेषणं कृत्वा अस्माभिः सम्पूर्णवर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि अविचलतया प्राप्तव्यानि इति बोधितम्। तेषु स्पष्टं भवति यत् अस्माभिः "स्थूलनीतीः कार्यान्वितव्याः, आन्तरिकमाङ्गस्य च सक्रियरूपेण विस्तारः करणीयः" इति । वर्तमान अर्थव्यवस्था निरन्तरं पुनः स्वस्थतां प्राप्नोति, परन्तु अस्माभिः एतदपि द्रष्टव्यं यत् निवेशः निरन्तरं दबावेन वर्तते, विपण्यमागधा अपर्याप्तं भवति, गतिं च सुदृढां कर्तुं आवश्यकम् अस्ति। अग्रिमे चरणे अस्माकं स्थूलनीतीनां प्रभावशीलतायाः लाभं निरन्तरं ग्रहीतुं आवश्यकं भवति तथा च सर्वकारीयनिवेशस्य चालकभूमिकां पूर्णं क्रीडां दातुं आवश्यकम्, येन रोजगारस्थिरतां अधिकं प्रवर्धयितुं, निवासिनः आयं वर्धयितुं, उपभोगक्षमतां च मुक्तं कर्तुं शक्यते।

नीतिकार्यन्वयनं सुदृढं कुर्वन्तु। स्थूल-आर्थिक-नियन्त्रण-नीतीनां अधिक-सशक्तं प्रभावी च कार्यान्वयनम् विकासं उत्तमरीत्या स्थिरं कर्तुं, अपेक्षाः स्थिरं कर्तुं च सहायकं भविष्यति । वर्तमान समये अतिदीर्घकालीनविशेषकोषबन्धनानां निर्गमनं सदुपयोगं च, प्रमुखराष्ट्रीयरणनीतिषु प्रमुखक्षेत्रेषु च सुरक्षाक्षमतापरियोजनानां निर्माणं सुदृढं कर्तुं, स्थिरनिवेशं प्रवर्धयितुं सहनशक्तिवर्धनं च आवश्यकम् अस्ति। तस्मिन् एव काले वयं केन्द्रीयबजटस्य अन्तः सर्वकारीय-बाण्ड्-निधि-स्थानीय-सर्वकार-विशेष-बाण्ड्-निधि-निवेशानां अतिरिक्त-निर्गमनस्य उपयोगं त्वरयिष्यामः, परियोजना-निर्माण-प्रयत्नाः वर्धयिष्यामः, यथाशीघ्रं भौतिक-कार्यभारं निर्मास्यामः, सर्वकारस्य चालक-प्रभावं प्रवर्धयिष्यामः | निवेशं, निवेशस्य जीवनशक्तिं च पूर्णतया उत्तेजयति।

अभिनवनीतिसमर्थनविधयः। अभावानाम्, दुर्बलकडिनां, नूतनानां औद्योगिकक्षेत्राणां च केषुचित् क्षेत्रेषु नूतनानां पटलानां कृते विशालः स्थानं वर्तते, येन प्रभावी निवेशस्य विस्तारः करणीयः, विकासाय च निरन्तरं नूतनाः गतिः, नूतनाः लाभाः च सृज्यन्ते |. तदतिरिक्तं निजीनिवेशस्य प्रवर्धनार्थं महत्त्वपूर्णप्रारम्भबिन्दुरूपेण सर्वकारीयसामाजिकपुञ्जयोः सहकार्यस्य नूतनतन्त्रं व्यापकप्रवर्धनस्य चरणे प्रविष्टम् अस्ति, नूतनतन्त्रस्य व्यापकं मानकीकृतं च कार्यान्वयनम् प्रवर्धयितुं, सहभागितायाः प्रबलतया प्रोत्साहनं कर्तुं आवश्यकम् अस्ति निजी उद्यमानाम्, निजीनिवेशस्य जीवनशक्तिं उत्तमरीत्या उत्तेजितुं, निजीनिवेशस्य स्थितिं च सुदृढं कर्तुं।

नीतिसंयोजनप्रभावाय पूर्णं क्रीडां ददातु। वित्त, मुद्रा, निवेशः, उद्योगः इत्यादीनां स्थूल-आर्थिकनीतीनां कृते समन्वयं सहकार्यं च सुदृढं कर्तव्यं येन माङ्गं विस्तारयितुं निवेशं च उत्तेजितुं संयुक्तबलं निर्मातुं शक्यते। वयं नीतिनां निधिनां च सदुपयोगं कर्तुं, मार्गदर्शकभूमिकां निर्वहितुं, निवेशं आर्थिकपुनर्प्राप्तिविकासं च प्रोत्साहयितुं सशक्तं समर्थनं प्रदातुं घाटा, विशेषबाण्ड्, अतिदीर्घकालीनविशेषकोषबन्धन इत्यादीनां नीतिसाधनानाम् संयोजनस्य उपयोगं करिष्यामः . नीतिविकासवित्तीयसाधनानाम् संरचनात्मकमौद्रिकनीतिसाधनानाञ्च भूमिकायां पूर्णं क्रीडां दातुं, आधारभूतसंरचनानिर्माणस्य समर्थनं प्रवर्धनं च, निजीनिवेशं चालयितुं सर्वकारीयनिवेशं प्रवर्धयितुं च। तस्मिन् एव काले वयं प्रौद्योगिकी-नवीनीकरणाय प्रौद्योगिकी-परिवर्तनाय च पुनः ऋणं, उपकरण-नवीकरण-ऋणेषु राजकोषीय-व्याज-छूटं, ऊर्जा-जल-संरक्षण-इत्यादीनां विशेष-उपकरणानाम् अङ्कीय-बुद्धिमान्-रूपान्तरणाय कर-प्रोत्साहनम् इत्यादीनि नीतयः कार्यान्विष्यामः, कार्यान्वयनस्य प्रचारं करिष्यामः | बृहत्-परिमाणेन उपकरणनवीकरणस्य, स्थिरसम्पत्तौ निवेशं च चालयति।

अवश्यं, सर्वकारीयनिवेशः अन्धरूपेण स्तम्भान् परियोजनाश्च प्रारम्भं कर्तुं न शक्नोति तस्य स्थाने वैज्ञानिकनिर्णयान् कर्तुं, प्रबन्धने सुधारं कर्तुं, दक्षतायां ध्यानं दत्तुं, स्थानीयसर्वकारस्य ऋणजोखिमानां विरुद्धं सख्यं रक्षणं च करणीयम्।

सर्वकारीयनिवेशः समग्ररूपेण आर्थिकसामाजिकविकासेन सह सम्बद्धः अस्ति । स्थूलनीतीनां अग्रे कार्यान्वयनेन, प्रभावीरूपेण सरकारीनिवेशस्य भूमिकां निर्वह्य, प्रभावीनिवेशस्य विस्तारार्थं सामाजिकपुञ्जस्य मार्गदर्शनं कृत्वा चालनं च कृत्वा वयं विकासं उत्तमरीत्या स्थिरीकर्तुं, सहनशक्तिं वर्धयितुं, सततं स्वस्थं च आर्थिकविकासं प्रवर्धयितुं, वार्षिकं प्राप्तुं ठोस आधारं स्थापयितुं च शक्नुमः आर्थिक सामाजिक विकास लक्ष्य। (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः ज़ेङ्ग जिन्हुआ)