समाचारं

बाइडेन् दौडतः निवृत्तेः घोषणां कृत्वा हैरिस् इत्यस्य नामाङ्कनं करोति!ट्रम्पः वदति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्थानीयसमये २१ तमे दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् स्वस्य निवृत्तेः घोषणां कृतवान् । तदतिरिक्तं सः अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य पूर्णसमर्थनं, मान्यतां च प्रकटितवान् ।

01

हैरिस् इत्यस्य पूर्णसमर्थनम्

तस्मिन् एव दिने बाइडेन् स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु प्रकाशितपत्रे उक्तवान् यत् सः पुनः निर्वाचनं प्राप्तुं अभिप्रायं कृतवान्, परन्तु डेमोक्रेटिकपक्षस्य अमेरिकादेशस्य च हिताय सः राष्ट्रपतिपदस्य दौडतः निवृत्तः भवितुम् निश्चयं कृतवान्, करिष्यति च अध्यक्षत्वेन स्वस्य कार्यकालस्य समाप्तिविषये ध्यानं दत्तव्यम्।

बाइडेन् इत्यनेन उक्तं यत् सः अस्मिन् सप्ताहे अन्ते स्वनिर्णयस्य विवरणं राष्ट्राय करिष्यति।

अमेरिकी उपराष्ट्रपतिः हैरिस् अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन मान्यतां प्राप्य गौरवान्विता इति उक्तवती, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जितुम् अर्हति इति आशास्ति च।

हैरिस् इत्यनेन उक्तं यत् सा डेमोक्रेटिक पार्टीं देशं च एकीकृत्य ट्रम्पं पराजयितुं सर्वं करिष्यति।


△अमेरिकी उपराष्ट्रपति हैरिस् (दत्तांश मानचित्र)

बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं ट्रम्पः सामाजिकमाध्यमेषु टिप्पणीं कृतवान् यत् बाइडेन् पुनः निर्वाचनार्थं योग्यः नास्ति इति। सम्प्रति ट्रम्पस्य अभियानं हैरिस् इत्यनेन सह स्पर्धायाः सज्जतां कुर्वन् अस्ति।

जूनमासस्य अन्ते राष्ट्रपतिनिर्वाचनस्य प्रथमे दूरदर्शने प्रसारिते वादविवादे बाइडेन् दुर्बलं प्रदर्शनं कृतवान् ततः परं सः डेमोक्रेटिकपक्षस्य अन्तः प्रबलदबावस्य सामनां कुर्वन् अस्ति अद्यावधि ३० तः अधिकाः डेमोक्रेटिककाङ्ग्रेससदस्याः सार्वजनिकरूपेण बाइडेन् इत्यस्य निवृत्तेः आह्वानं कृतवन्तः धावनं।

अमेरिकीमाध्यमानां समाचारानुसारं पूर्वराष्ट्रपतिः ओबामा, पूर्वसदनसभापतिः पेलोसी, सिनेट्-बहुमत-नेता शुमर इत्यादयः डेमोक्रेटिक-पक्षस्य भारी-पक्षिणः अपि डेमोक्रेटिक-दलस्य निर्वाचनस्य विषये चिन्ताम् प्रकटितवन्तः

तदतिरिक्तं केचन डेमोक्रेटिकपक्षस्य "दातारः" बाइडेन् प्रति स्वस्य प्रचारवित्तीययोगदानं शेल्फ् कृतवन्तः, येन बाइडेन् इत्यस्य उपरि निर्वाचनात् निवृत्तेः दबावः अधिकं वर्धितः

अस्मिन् मासे १७ दिनाङ्के बाइडेन् इत्यस्य राष्ट्रपतिपदप्रचारकाले कोविड्-१९-रोगस्य परीक्षणं सकारात्मकं जातम् ।


△२०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य प्रथमस्य टीवी-वादविवादस्य स्क्रीनशॉट्

अमेरिकीनिर्वाचनसूचनाजालस्थलेन "Real Transparent Politics" इत्यनेन संकलितस्य मतदानस्य आँकडानुसारं, १८ तमे दिनाङ्कपर्यन्तं ट्रम्पः राष्ट्रियनिर्वाचनेषु औसतेन ३ प्रतिशताङ्कैः बाइडेन् इत्यस्य नेतृत्वं करोति, यस्य समर्थनं विस्कॉन्सिन, मिशिगन इत्यादिषु प्रमुखेषु "स्विंग् राज्येषु" अस्ति पेन्सिल्वेनिया-देशस्य दरः बाइडेन्-महोदयात् अग्रे अस्ति ।

02

ट्रम्पः क्लिण्टनः च वदन्ति

सम्प्रति डेमोक्रेटिकदलस्य बहवः भारीः, समूहाः, काङ्ग्रेस-सदस्याः च बाइडेन्-महोदयस्य निर्वाचनात् निवृत्तेः निर्णयस्य समर्थनं प्रकटितवन्तः, डेमोक्रेटिक-दलस्य पक्षतः हैरिस्-महोदयस्य उम्मीदवारीयाः समर्थनं च कृतवन्तः

बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं ट्रम्पः सामाजिकमाध्यमेषु टिप्पणीं कृतवान् यत् बाइडेन् पुनः निर्वाचनार्थं योग्यः नास्ति इति।

सम्प्रति ट्रम्पस्य अभियानं हैरिस् इत्यनेन सह स्पर्धायाः सज्जतां कुर्वन् अस्ति।

ट्रम्पः अवदत् यत् यदि सा डेमोक्रेटिकपक्षस्य नामाङ्कनं जित्वा हैरिस् इत्यस्य पराजयः बाइडेन् इत्यस्मात् सुकरं भविष्यति।

अमेरिकीराष्ट्रपतिः बिल् क्लिण्टनः तस्य पत्नी हिलारी च एकं वक्तव्यं प्रकाशितवन्तौ यत् बाइडेन् इत्यस्य स्थाने डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् इत्यस्य समर्थनं प्रकटितवन्तौ।

तस्मिन् दिने X दिनाङ्के क्लिण्टन-वंशजेन प्रकाशितेन वक्तव्ये उक्तं यत्, "उपराष्ट्रपति-हैरिस्-इत्यस्य समर्थने राष्ट्रपतिना सह सम्मिलितुं वयं गौरवं प्राप्नुमः, तस्याः समर्थनाय च यत्किमपि कर्तुं शक्नुमः तत् सर्वं करिष्यामः" इति

03

सदनस्य सभापतिः बाइडेन् इत्यस्मै 'तत्क्षणं राजीनामा' दातुं आग्रहं करोति।

सीएनएन-पत्रिकायाः ​​अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २१ तमे स्थानीयसमये निर्वाचनात् निवृत्तेः घोषणायाः अनन्तरं रिपब्लिकन् सदनस्य अध्यक्षः जॉन्सन् बाइडेन् इत्यनेन "तत्क्षणमेव राजीनामा" दातुं आग्रहं कृतवान्


△प्रतिनिधिसदनस्य अमेरिकी अध्यक्षस्य जॉन्सनस्य सञ्चिकाचित्रम्

जॉन्सन् एकस्मिन् वक्तव्ये उक्तवान् यत्, "यदि जो बाइडेन् राष्ट्रपतिपदार्थं अयोग्यः अस्ति तर्हि सः राष्ट्रपतिपदार्थं अयोग्यः अस्ति। सः तत्क्षणमेव राजीनामा दातव्यः" इति कथ्यते। प्रतिवेदने उल्लेखितम् अस्ति यत् प्रतिनिधिसभायाः अध्यक्षत्वेन जॉन्सन् राष्ट्रपतिपदस्य द्वितीयः उत्तराधिकारी अस्ति, उपराष्ट्रपतिः हैरिस् इत्यस्य पश्चात् द्वितीयः अस्ति

तदतिरिक्तं रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्सः अपि सामाजिकमाध्यमेषु लिखितवान् यत्, "यदि जो बाइडेन् स्वस्य पुनर्निर्वाचनप्रचारस्य समाप्तिम् करोति तर्हि सः कथं सिद्धं करिष्यति यत् सः राष्ट्रपतिरूपेण निरन्तरं कार्यं कुर्वन् सम्यक् अस्ति?

सः अपि अवदत् यत्, "बाइडेन् पुनः निर्वाचनार्थं न धावति चेत् स्पष्टतया सिद्धं भविष्यति यत् ट्रम्पः सर्वदा सम्यक् आसीत् यत् बाइडेन् राष्ट्रपतित्वेन कार्यं कर्तुं मानसिकरूपेण स्वस्थः नासीत्। मध्यस्थः नास्ति।

व्यापकतः : सीसीटीवी न्यूज, ग्लोबल नेटवर्क, सीसीटीवी इन्टरनेशनल न्यूज, इत्यादि।

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : लियू रोंगझी