समाचारं

जुकरबर्गस्य मेटावर्स् स्वप्नः असफलतायाः सह मिलितवान्?सूत्रेषु उक्तं यत् मेटा रियलिटी लैब्स् विभागे निवेशं कटयति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on July 21, The Information इत्यस्य अनुसारं Zuckerberg इत्यस्य Meta इति कम्पनी स्वस्य...मेटावर्स्परियोजनायां निवेशः इति प्रतिवेदने वीआर, एआर, मेटावर्स इत्येतयोः उत्तरदायी मेटा इत्यस्य रियलिटी लैब्स् विभागस्य पूर्वप्रबन्धकस्य उद्धृत्य उक्तं यत्,अस्मिन् वर्षे २०२६ पर्यन्तं प्रायः २०% व्ययस्य कटौतीं कर्तुं यूनिटस्य हार्डवेयर-दलं कथितम् अस्ति ।

समाचारानुसारं विभागेन गतवर्षे छंटनीः कृता, मुख्यतया मध्यमाः वरिष्ठाः च प्रबन्धकाः लक्ष्यं कृत्वा, येषु गतमासे परिच्छेदिताः एकदर्जनाधिकाः उपाध्यक्षाः निदेशकाः च सन्ति।

मेटावर्से मेटा कम्पनीयाः निवेशः ४० अरब अमेरिकीडॉलर् अतिक्रान्तः (IT House इत्यस्मात् टिप्पणी: वर्तमानकाले प्रायः २९१.०९५ अरब युआन्), यत् जुकरबर्ग् इत्यस्य प्रमुखा परियोजना अस्ति परन्तु यतः कम्पनी आर्थिकदबावस्य सामनां करोति तथा जुकरबर्ग् इत्यनेन एतस्य जोखिमपूर्णस्य निवेशस्य पुनः परीक्षणं कर्तुं बाध्यः अभवत् । सः उक्तवान् यत् मेटावर्स् "दीर्घकालीनः दावः" अस्ति किन्तु कम्पनीयाः कार्यक्षमतायाः उन्नयनं कृत्वा संसाधनानाम् उचितविनियोगः सुनिश्चितः करणीयः इति।

मेटा कार्पोरेशन इत्यनेन २०२१ तमे वर्षे मेटा इति नाम परिवर्त्य मेटावर्स् इत्यस्मिन् प्रवेशस्य घोषणा कृता । परन्तु अधुना वास्तविकचुनौत्यस्य सम्मुखीभवन्त्याः कम्पनीयाः व्यावसायिकस्थिरतां लाभप्रदतां च सुनिश्चित्य समायोजनं कर्तव्यम् अस्ति ।