समाचारं

मस्कः CrowdStrike इत्यस्य "विविधतायाः" उपरि आक्रमणं कर्तुं Microsoft Windows blue screen incident इत्यस्य उपयोगं करोति ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इति जुलै-मासस्य २१ दिनाङ्के, जुलै-मासस्य १९ दिनाङ्के अपूर्व- "डिजिटल-महामारी" विश्वं, माइक्रोसॉफ्ट-जालम्,...मेघगणना सेवासु विशालः विच्छेदः अभवत्, यत् विशेषज्ञाः "इतिहासस्य बृहत्तमः सूचनाप्रौद्योगिकीविफलता" इति उक्तवन्तः ।पश्चात् ज्ञातं यत् दोषस्य उत्पत्तिःCrowdStrike इति Microsoft इत्यनेन Azure सर्वरेभ्यः समस्याग्रस्तं कर्नेल् चालकं निश्चयितस्य अनन्तरं क्रमेण सेवाः पुनः आरब्धाः ।

परन्तु प्लेटफॉर्म एक्स इत्यस्य स्वामिनः अरबपतिः एलोन् मस्क इत्यस्य प्रतिद्वन्द्वीनां उपरि आक्रमणं कर्तुं एषा आपदा सम्यक् अवसरः अभवत् । सः न केवलं X मञ्चस्य स्थिरसञ्चालनस्य प्रचारार्थं अवसरं गृहीतवान्, अपितु CrowdStrike इत्यस्य Diversity, Equality and Inclusion (DEI) इति उपक्रमे अपि अङ्गुलीं दर्शितवान्

मस्कः सर्वदा DEI इत्यस्य आलोचकः अस्ति, एकदा सार्वजनिकरूपेण उक्तवान् यत् एतत् केवलं "जातिवादस्य वक्तुं अन्यः मार्गः" इति । अस्मिन् समये सः २०२२ तमे वर्षे CrowdStrike इत्यस्मात् DEI इत्यस्य प्रचारार्थं Bright Network इत्यनेन सह सहकार्यस्य विषये कृतस्य ट्वीट् इत्यस्य प्रतिक्रियां दत्त्वा व्यङ्ग्यरूपेण अवदत् यत् -"अधुना अतीव 'उज्ज्वल' न दृश्यते।"

आईटी हाउस् इत्यस्य टिप्पणी अस्ति यत् मस्क् इत्यनेन प्रथमवारं न यत् निगमस्य विषयाः विविधतायाः सह सम्बद्धाः सन्ति । सः पूर्वं बोइङ्ग् ७३७ मैक्स ९ दुर्घटनायाः दोषं दत्तवान् यत् अत्यधिकं अश्वेतवर्णीयविमानचालकाः, कारखानाकर्मचारिणः च नियुक्ताः । सः अपि दावान् अकरोत् यत् ड्यूक् इत्यनेन विविधतां वर्धयितुं प्रवेशमानकानि न्यूनीकृतानि इति, एतत् दावं विद्यालयेन अङ्गीकृतम् ।

यद्यपि Microsoft सेवाः सामान्यतां प्राप्तवन्तः तथापि मस्कः X मञ्चे घोषितवान् यत् "वयं केवलं सर्वेभ्यः प्रणालीभ्यः CrowdStrike इत्येतत् निष्कासितवन्तः, अतः परिनियोजनाः सर्वथा स्थगिताः" इति ।