समाचारं

माइक्रोसॉफ्ट-नील-पर्दे-घटनायाः अनन्तरं ब्रिटिश-वकालत-समूहः : "नगद-रहित-समाजः" प्रति गमनस्य जोखिमान् प्रकाशयति ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्ता-समाचार-अनुसारं १८ दिनाङ्के १९:०० जीएमटी-वादनात् आरभ्य (१९ तमे दिनाङ्के बीजिंग-समये ३:००) आरभ्य विश्वस्य अनेकस्थानेषु माइक्रोसॉफ्ट-विण्डोज-प्रणाल्याः सुरक्षा-सॉफ्टवेयर-अद्यतन-कारणात् अधः गता, "नील-पर्दे" च प्रादुर्भूताः .विमानन, चिकित्सा, मीडिया, वित्त, खुदरा, रसद इत्यादयः बहवः उद्योगाः प्रभाविताः अभवन् । माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् "नीलपर्दे" तदा अभवत् यदा माइक्रोसॉफ्ट विण्डोज-प्रणालीनां उपयोक्तारः क्राउड्स्ट्राइक् नेटवर्क् सुरक्षासेवाभ्यः सुरक्षासॉफ्टवेयरं प्रारब्धवन्तः ।


२०२४ तमस्य वर्षस्य जुलै-मासस्य १९ दिनाङ्के शाङ्घाई-नगरस्य एकः युवकः नीलपट्टिकायुक्तस्य विण्डोज-सङ्गणकस्य पुरतः आसीत् ।दृश्य चीन मानचित्र

"नीलपर्दे" विफलतायाः घटनायाः प्रभावेण प्रभावितस्य ब्रिटिश-"गार्जियन"-प्रतिवेदनस्य अनुसारं सम्पूर्णे ऑस्ट्रेलिया-देशे विमानस्थानकेषु, गैस-स्थानकेषु, सुपरमार्केट्-बैङ्केषु, अन्येषु च संस्थासु माइक्रोसॉफ्ट-सङ्गणकेषु गम्भीराः तान्त्रिक-विफलताः अभवन् असफलता इति । ऑस्ट्रेलियादेशस्य गृहमन्त्री ओनील् इत्यनेन २१ दिनाङ्के उक्तं यत् संघीयराज्यसर्वकारैः निजीक्षेत्रेण च आयोजिते सभायां क्राउड्स्ट्राइक् इत्यनेन तेभ्यः सूचितं यत् ते शीघ्रमेव अद्यतनद्वारा स्वचालितनिराकरणं प्रवर्तयिष्यन्ति, येन प्रणाल्याः पूर्णतया पुनरागमनं त्वरितं भविष्यति सामान्य।

नगदरहितसमाजस्य विकासस्य विरोधं कुर्वन् ब्रिटिश-अलाभकारी-वकालतसमूहः पेमेण्ट् चॉयस् एलायन्स् (PCA) इति कथयति यत्, सर्वदा विच्छेदः भविष्यति, यदि विकल्पः नास्ति तर्हि सर्वं पतति इति। माइक्रोसॉफ्ट-नीलपर्दे-घटनायाः कारणेन उत्पन्ना अराजकता नगद-रहित-समाजं प्रति गमनस्य जोखिमान् प्रकाशयति । तथा च संस्था एतदपि मन्यते यत् नगदस्य उपयोगः अनामिकः भवितुम् अर्हति तथा च दत्तांशगोपनीयतायाः विषयान् परिहर्तुं शक्नोति। कोषः अवदत् यत् व्यापारानुसारं नगदस्य "नित्यं स्थानं" अस्ति, जनान् विकल्पं दातुं साधु ।

अस्मिन् वर्षे प्रारम्भे यूके-देशे अनेकाः लघुविच्छेदाः विक्रेतारः प्रभाविताः सन्ति । मार्चमासे मैक्डोनाल्ड्स्, टेस्को, सैन्स्बरी इत्यादीनां भुक्तिव्यवस्थासु समस्याः आसन्, परन्तु सर्वे विक्रयस्थानानि नगददेयता स्वीकुर्वितुं समर्थाः अभवन् ।