समाचारं

हरितस्य न्यूनकार्बनविकासस्य च नूतनप्रवृत्तेः अनुरूपं चीनदेशस्य बहवः उद्योगाः "हरितरूपेण गच्छन्ति" नूतनावकाशान् ग्रहीतुं प्रयत्नाः च कुर्वन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV news: चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य विज्ञप्तौ हरितस्य न्यूनकार्बनस्य च विकासस्य ठोसरूपेण प्रवर्धने बलं दत्तम्। चीनस्य राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन प्रकाशिताः अस्य वर्षस्य प्रथमार्धस्य आर्थिकदत्तांशैः ज्ञायते यत् चीनस्य नूतन ऊर्जा-उद्योगे तीव्रवृद्धिः अभवत्। हरित-निम्न-कार्बन-विकासस्य नूतन-प्रवृत्तेः अनुरूपं बहुविध-उद्योगाः अवसरान् ग्रहीतुं प्रयत्नाः कुर्वन्ति । आगच्छन्तु, संवाददातारः अवलोकयन्तः पश्यन्तु।

अधुना चीनदेशे नूतनानां ऊर्जावाहनानां लोकप्रियतायाः कारणात् विदेशीयानां ब्लोगर्-जनानाम् आश्चर्यचकितत्वस्य भिडियाः सामाजिकजालपुटेषु बहुधा प्रसारिताः सन्ति । तथ्याङ्कानि दर्शयन्ति यत् चीनदेशस्य नूतन ऊर्जावाहनस्य विक्रयः वर्षस्य प्रथमार्धे ४९.४४ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे ३२% वृद्धिः अभवत् । कृत्रिमबुद्धेः साहाय्येन स्वायत्तवाहनचालनं प्रमुखकारकम्पनीनां कृते परिश्रमस्य प्रौद्योगिकी उच्चभूमिः अभवत् ।


अस्मिन् वर्षे जूनमासे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयसहिताः चतुर्भिः विभागैः बुद्धिमान् सम्बद्धानां वाहनानां प्रवेशाय, मार्गे उपयोगाय च नव पायलटसङ्घटनानाम् प्रथमसमूहस्य घोषणा कृता एतत् कदमः न केवलं बृहत्परिमाणेन प्रचारं अनुप्रयोगं च त्वरयिष्यति बुद्धिमान् सम्बद्धवाहनानि, परन्तु वाहनानां कृत्रिमबुद्धेः च एकीकरणं चालयन्ति बुद्धिमत्ता, सूचना, संचारः इत्यादीनां उद्योगानां एकीकरणं त्वरितम् अस्ति।


BAIC Research Institute इत्यस्य Intelligent Network Center इत्यस्य निदेशकः Feng Shuo इत्यनेन उक्तं यत्, “दत्तांश-सञ्चालितः बुद्धिमान् विकासः सम्पूर्णे नवीन-ऊर्जा-वाहने अधिक-भव्य-पक्षयोः युग्मं योजयितुं शक्नोति, येन सम्पूर्णः उद्योगः सम्पूर्णः उत्पादः च उन्नयनं निरन्तरं कर्तुं शक्नोति तथा च पुनरावृत्तिः ।

२०२३ तमे वर्षे चीनदेशस्य नूतन ऊर्जावाहनस्य उत्पादनं विक्रयणं च नववर्षेभ्यः क्रमशः विश्वे प्रथमस्थानं प्राप्तवान् । हरितस्य न्यूनकार्बनस्य च अवधारणा अधिकाधिकं लोकप्रियतां प्राप्नोति, हरितयात्रायाः कारणेन उत्पन्ना नूतना प्रवृत्तिः अपि उपरितन-अधः-उद्योगशृङ्खलासु उद्यमानाम् कृते नूतनान् अवसरान् आनयत्

तृतीयपीढीयाः अर्धचालकप्रकाशस्रोतत्वेन एलईडीदीपाः साधारणदीपदीपानां ऊर्जायाः दशमांशमात्रं उपभोगयन्ति, परन्तु तेषां आयुः दशकशः गुणाधिकं भवति एकः न्यूनता एकः वृद्धिः च एलईडी "हरितप्रकाशस्य" पर्यायः भवति । मोटरवाहनप्रकाशः एलईडी चिप् अनुसन्धानस्य विकासस्य च अत्याधुनिकः अनुप्रयोगक्षेत्रः अस्ति नानचाङ्ग्, जियाङ्गक्सी इत्यत्र एषा कम्पनी घरेलुनवीन ऊर्जावाहनबाजारस्य विकासस्य अवसरान् लक्ष्यं करोति, पारम्परिकप्रकाशक्षेत्रं भङ्गयति, मोटरवाहनविद्युत्पटलं प्रविशति, तथा च मोटरवाहन एलईडी दीपक मणिषु आयातप्रतिस्थापनं साक्षात्करोति।


जिंगनेङ्ग ऑप्टोइलेक्ट्रॉनिक्स कम्पनी लिमिटेड् इत्यस्य सामरिकविकासविभागस्य उपनिदेशकः वाङ्ग किओङ्गः अवदत् यत् "मोटोमोटिव इलेक्ट्रॉनिक्सस्य व्यावसायिकदिशायाः कृते वयं पञ्चवर्षं प्रौद्योगिकीविकासं त्रीणि वर्षाणि च प्रमाणीकरणं कृतवन्तः। अधुना वयं प्रमुखघरेलुप्रवेशं कृतवन्तः car manufacturers, and we have also cooperated with केचन मुख्यधारायां घरेलुकारप्रकाशनिर्मातारः वाहनप्रकाशस्य क्षेत्रे अत्याधुनिकप्रौद्योगिक्या सह सहकार्यं कुर्वन्ति अस्मिन् वर्षे प्रथमार्धे अस्माकं सम्पूर्णः वाहनविद्युत्व्यापारः 100% अधिकं वर्धितः गतवर्षस्य एव अवधिः” इति ।


वर्तमान समये नानचाङ्ग चीनदेशस्य कतिपयेषु नगरेषु अन्यतमं जातम् अस्ति यत्र एपिटैक्सियलनिर्माणं, चिप् निर्माणं, प्रदर्शनपर्दे, प्रकाशप्रयोगाः च समाविष्टाः सम्पूर्णा एलईडी उद्योगशृङ्खला अस्ति, तस्य एलईडी चिप् उत्पादनक्षमता च विश्वस्य शीर्षत्रयेषु स्थानं प्राप्तवती अस्ति

नान्चाङ्ग सीमाशुल्कस्य अन्तर्गतं किङ्ग्शान्-सरोवरस्य सीमाशुल्कस्य उपनिदेशकः गुओ यिचुआन् इत्यनेन उक्तं यत्, "अस्मिन् वर्षे प्रथमार्धे नान्चाङ्गस्य इलेक्ट्रॉनिकसूचना-उद्योगस्य आयातनिर्यातः २४.८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ७% वृद्धिः अस्ति, मुख्यतया निर्यातितः संयुक्तराज्यसंस्था, दक्षिणकोरिया, इन्डोनेशिया च सहितं १४४ देशाः क्षेत्राणि च।" जहाजस्य पार्श्वे "प्रत्यक्ष पिकअप" तथा "आगमनसमये प्रत्यक्षस्थापनम्" इत्यादयः सुविधाजनकसेवापरिपाटाः सीमाशुल्कनिष्कासनदक्षतायां सुधारं करिष्यन्ति, तथा च वयं करमुक्तिः एईओ इत्यादीनां नीतीनां प्रचारं करिष्यामः (उन्नत सीमाशुल्क प्रमाणित उद्यम) प्रमाणीकरणं कम्पनीभ्यः नीतिलाभांशस्य आनन्दं प्राप्तुं मार्गदर्शनं कर्तुं तथा च बृहत् विपण्यां लघु बल्बं प्रकाशयितुं ददाति।"


चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य विज्ञप्तौ कार्बननिवृत्तेः, प्रदूषणस्य न्यूनीकरणस्य, हरितविस्तारस्य, विकासस्य च समन्वयस्य प्रस्तावः कृतः विशेषज्ञाः मन्यन्ते यत् चीनस्य हरित-निम्न-कार्बन-उद्योगानाम् विकासेन प्रौद्योगिकी-नवीनता, आधारभूत-संरचना, प्रणाली-निर्माणम् इत्यादिषु पक्षेषु प्रयत्नाः निरन्तरं करणीयाः येन दोषाः, सशक्तयः, दुर्बलताः च पूरयितुं शक्यन्ते, अन्तर्राष्ट्रीय-प्रतिस्पर्धात्मक-लाभानां च संवर्धनं करणीयम् |.


राष्ट्रियविकाससुधारआयोगस्य स्थूल-आर्थिक-अनुसन्धान-संस्थायाः निदेशकः हुआङ्ग-हन्क्वान् अवदत् यत्, "शक्ति-बैटरी सुरक्षिताः, अधिक-कुशलाः, न्यून-लाभः, दीर्घायुः च सन्ति । वयं प्रयुक्त-बैटरी-पुनःप्रयोगस्य विषये अनुसन्धानं वर्धयिष्यामः, अग्रे समर्थनं च निरन्तरं करिष्यामः अनुसंधानविकासनिवेशः आधारभूतसंरचनानिर्माणं च , औद्योगिकविकासाय अनुकूलं उत्तमं पारिस्थितिकीं निर्मान्ति, ऊर्जा, परिवहनं, उद्योगं च इत्यादिषु विविधक्षेत्रेषु हरितस्य न्यूनकार्बनस्य च एकीकृतविकासं प्रवर्धयन्ति।”.

स्रोतः सीसीटीवी डॉट कॉम