समाचारं

बृहत् मॉडलः स्थानीयनिवेशप्रवर्धनं सशक्तं करोति, तथा च एआइ सहायकाः गुआंगडोङ्गनिवेशप्रवर्धनस्य “बाई Xiaosheng” भवन्ति |

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दृश्यवर्णनम्


एआइ द्वारा उत्पन्नानि चित्राणि

निवेशप्रवर्धनं ग्वाङ्गडोङ्गप्रान्तस्य उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य एकः आवश्यकः मूलभागः अस्ति गुआंगडोङ्गप्रान्तस्य विभिन्ननगरेषु निवेशप्रवर्धनसम्मेलनानि सदैव पारम्परिकप्रतिमानानाम् उपयोगेन संचालिताः सन्ति यथा ऑनलाइननिवेशसम्मेलनानि तथा च परिचितानाम् अनुशंसाः , उच्चव्ययः, न्यूनप्रभावशीलता च प्रश्नः।

तस्मिन् एव काले निवेशसंसाधनाः विकीर्णाः भवन्ति, निवेशदत्तांशस्य प्रभावीप्रबन्धनस्य अभावः भवति, निवेशनीतयः जटिलाः परिवर्तनशीलाः च भवन्ति, येन निवेशमेलनस्य स्वचालितीकरणस्य कठिनता अपि वर्धते सम्भाव्यनिवेशलक्ष्याः निवेशसंसाधनं नीतिसूचनाः च समये एव प्राप्तुं असमर्थाः भवन्ति सटीकरूपेण, यत् निवेशनिर्माणस्य गुणवत्तां गुणवत्तां च परोक्षरूपेण प्रभावितं करोति।

समाधानं

Guangdong AI सहायकः Baidu Wenxin इत्यस्य विशालस्य मॉडलस्य उपरि निर्भरं भवति यत् Baidu इत्यस्य UNIT बुद्धिमान् संवादमञ्चस्य पुनर्निर्माणं उन्नयनं च करोति, Guangdong प्रान्तस्य विशालसंसाधनं नीतिदत्तांशं च एकीकृत्य, निवेशज्ञानस्य विस्तारं करोति, तथा च प्रशिक्षणस्य अनुकूलनस्य च माध्यमेन, AI सहायकं "Bai Xiaosheng" in Guangdong's investment promotion.

गुआंगडोंग एआई सहायकस्य वर्तमानकाले निवेशसंसाधनानाम् (उद्यानानि, कारखानानि, भवनानि, परियोजनानि, भूखण्डानि, क्रियाकलापाः इत्यादीनां) सह प्रश्नोत्तरस्य सटीकं मेलनं कर्तुं क्षमता अस्ति; to realise investment interpretation , सार, सारांश, अन्वेषण आदि क्षमता।

प्रभावशीलता

उत्पन्नग्राहकलाभाः मुख्यतया निवेशदक्षतायाः सुधारणे, ग्राहकसेवानुभवस्य अनुकूलने, परिचालनव्ययस्य न्यूनीकरणे, अग्रणीभूमिकायाः ​​निर्वहणे च प्रतिबिम्बिताः भवन्ति

पायलट्-नगरानां नगराणां च निर्माणे, बैडु वेन्क्सिन्-इत्यस्य बृहत्-माडलस्य समर्थनेन, हेयुआन्-महोदयस्य पूर्ण-निवेश-संसाधनानाम्, निवेश-नीतीनां च अध्ययनं, प्रशिक्षितं, सूक्ष्म-समायोजनं च कृतम् आदर्श-प्रशिक्षणं प्रक्षेपणं च २ मासानां अन्तः सम्पन्नम्, येन लक्ष्यं प्राप्तम् गुआंगडोङ्गस्य एआइ निवेशस्य पायलटः संसाधनानाम् नीतिपरिदृश्यानां च विषये परामर्शः प्रश्नोत्तरसेवाः च, वर्तमानप्रश्नसटीकतादरः ९०% तः अधिकः अस्ति

"प्रायः ५० नवीनता परिदृश्याः" परिदृश्याः प्रकरणाः न सन्ति, ते अधिकं सटीकाः अमूर्ताः च सन्ति । अङ्कीकरणम् अभिनवपरिदृश्यानां निरन्तरं सुपरपोजिशनं पुनरावृत्तिः च अस्ति । एतस्याः पृष्ठभूमितः, TMTpost इत्यनेन "50 अभिनव परिदृश्याः" चयनं प्रारब्धम्, 50 अभिनव परिदृश्यानां चयनं व्याख्यानं च कृत्वा, तेषां समाधानं च यत् प्रतिवर्षं सम्पूर्णे उद्योगेन व्यापारेण च गहनतया एकीकृतं भवति, तथा च TMTpost इत्यस्य वार्षिक ITValue Summit digital value annual conference इत्यत्र प्रस्तुतम्। भव्यपुरस्काराः गहनविनिमयाः च। दृश्यं सम्प्रति अधिकसटीकव्याख्यायाः, व्यापकस्य प्रकाशनस्य, सशक्तस्य च ब्राण्डक्षमतायाः कृते याच्यते भवतः प्रश्नान् पृच्छितुं स्वागतं भवति, समाधानं साधनं च त्यक्तुं भवतः अधिकं स्वागतम् अस्ति।अधिकानि दृश्यसूचनाः प्रकाशयितुं अत्र क्लिक् कुर्वन्तु