समाचारं

Chongqing Liangjiang नया क्षेत्र: उत्पादन लाइन मस्तिष्क कृत्रिम बुद्धि संयुक्त अनुसंधान एवं विकास केन्द्र स्थापित

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज

कवर न्यूज रिपोर्टर रूपक

अद्यतने, उत्पादनरेखा मस्तिष्क कृत्रिमबुद्धि संयुक्त अनुसंधान एवं विकास केन्द्र (उच्यते: संयुक्त अनुसंधान एवं विकास केन्द्र) लिआङ्गजियाङ्ग नवीनजिल्हे, चोङ्गकिंग् इत्यत्र स्थापितं केन्द्रं उच्चस्तरीयसाधननिर्माणे केन्द्रितं भविष्यति तथा च सिचुआन्-चोङ्गकिङ्ग्-क्षेत्रेषु डिजिटल-अर्थव्यवस्थायाः विकासाय नूतन-औद्योगीकरणाय च "एआइ-स्मार्ट-मस्तिष्कं" प्रदास्यति


अनुसंधानविकासकेन्द्रस्य आधिकारिकरूपेण अनावरणं कृतम् ।फोटो Liangjiang सहयोगात्मक नवीनता क्षेत्रस्य सौजन्येन

ज्ञायते यत् उद्योग-विश्वविद्यालय-अनुसन्धानसहकार्यं, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं, नवीनतां उद्यमशीलतां च, प्रौद्योगिकी-उष्मायनम् इत्यादीन् कर्तुं वुहान-प्रौद्योगिकी-विश्वविद्यालयस्य चोङ्गकिंग-संशोधन-संस्थायाः हेङ्गयुआन-प्रौद्योगिक्याः च संयुक्तरूपेण निर्मितम् , सिचुआन तथा चोङ्गकिंग क्षेत्रेषु डिजिटल अर्थव्यवस्थायाः विकासं सशक्तं कर्तुं तथा च कृत्रिमबुद्धेः सशक्तिकरणं प्रवर्तयितुं।


इवेण्ट् साइट्।फोटो Liangjiang सहयोगात्मक नवीनता क्षेत्रस्य सौजन्येन

संयुक्त अनुसंधानविकासकेन्द्रं हेङ्गयुआन प्रौद्योगिक्याः "उत्पादनरेखामस्तिष्कं" मञ्चस्य परिचयं करिष्यति, तथा च बृहत् आँकडा, कृत्रिमबुद्धिः तथा डिजिटलयुग्म/भौतिकसूचनाप्रणाली CPS इत्यादीनां प्रौद्योगिकीनां एकीकरणेन "प्रक्रियानिर्देशनिर्गमनात्" "समग्रं उत्पादनरेखानिर्धारणं" यावत् अधः अन्वेषणं करिष्यति। "बुद्धिमान् इकाई निष्पादनस्य" लचीले व्यावसायिकनियोजनाय, ऊर्ध्वगामिनि अन्वेषणं आँकडाबुद्धिः चालयति, उपकरणनिर्माणउद्योगस्य मूलप्रक्रियाणां कृते कृत्रिमबुद्धिअनुप्रयोगपरिदृश्यानि प्रदाति, बुद्धिमान् निर्माणस्य डिजिटलकारखानानां समग्रनिर्माणं च पूर्णतया सशक्तं करोति


"उत्पादन रेखा मस्तिष्क" मञ्च दृश्य प्रदर्शन।फोटो Liangjiang सहयोगात्मक नवीनता क्षेत्रस्य सौजन्येन

वुहान प्रौद्योगिकीविश्वविद्यालयस्य चोङ्गकिंग् अनुसन्धानसंस्थायाः कार्यकारीनिदेशकः मा किआन्जुन् इत्यनेन उक्तं यत् संस्था उद्यमैः सह एकं नवीनतामञ्चं निर्मातुं कार्यं करिष्यति यत् अनुसन्धानं विकासं च, उपलब्धिपरिवर्तनं, प्रतिभाप्रशिक्षणं च एकीकृत्य उपकरणनिर्माणउद्यमान् तेषां डिजिटलरूपेण पूर्णतया सशक्तं करोति विकारः ।

हेङ्गयुआन प्रौद्योगिक्याः संस्थापकः अध्यक्षश्च झाङ्ग योङ्ग्वेन् इत्यनेन उक्तं यत् कम्पनी तथा वुहान प्रौद्योगिकीविश्वविद्यालयः चोङ्गकिंग् शोधसंस्था संसाधनसाझेदारीम् प्रवर्धयन्ति तथा च संयुक्तरूपेण स्वस्वप्रयोगात्मकसाधनानाम्, प्रौद्योगिकीमञ्चानां, बौद्धिकसम्पत्त्याधिकारस्य च उपयोगं राष्ट्रिय, प्रान्तीय, नगरपालिका, उद्योगं च संयुक्तरूपेण कुर्वन्ति उद्यम वैज्ञानिक शोध परियोजनाओं। तस्मिन् एव काले पक्षद्वयं अनुसन्धानविकासपरिणामान् तत्सम्बद्धान् बौद्धिकसम्पत्त्याधिकारं च साझां करिष्यति, उपलब्धिपरिवर्तनं उद्योगोष्मायनकार्यं च करिष्यति।