समाचारं

तलतापनं स्थापयित्वा अहं टाइल्स् स्थापयामि वा तलम्?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



गृहसज्जायाः आधारशिलारूपेण तलस्य विशालः क्षेत्रः, तलस्य, तलस्य टाइल् च सहितं विविधसामग्री च अस्ति । अद्य वयं गहनविश्लेषणं कुर्मः यत् पादयोः अधः स्थापनार्थं के सामग्रीः अधिकं उपयुक्ताः सन्ति, केषां परिष्करणं च उष्णं आरामदायकं च गृहवातावरणं निर्मातुं शक्नोति, येन गृहस्य प्रत्येकं इञ्चं सुखदं वातावरणं निर्वहति



प्रथमं तलस्य टाइल्स्, तलस्य च वर्गीकरणं पश्यामः । तलपट्टिकाक्षेत्रम् अपि समृद्धं रङ्गिणं च भवति, विविधप्रकारस्य तलपट्टिकानां कार्याणि भिन्नानि सन्ति । निर्माणविधिनाम् दृष्ट्या ग्लेज्ड् टाइल्स् इत्यस्य लालित्यं, एण्टी-स्लिप् टाइल्स् इत्यस्य स्थिरता, पालिश्ड् टाइल्स् इत्यस्य कान्तिः, प्राचीन टाइल्स् इत्यस्य आकर्षणं, तेषु अलङ्कृताः लघु उत्तमाः च मोज़ेकाः च सन्ति परन्तु आकारसीमायाः कारणात् भूमौ मोज़ेकस्य व्यापकरूपेण उपयोगः न भवति, अधिकतया भित्तिसज्जनाय उपयुज्यते । अद्य वयं ग्लेज्ड् टाइल्स् इत्यत्र ध्यानं दद्मः, यत् बृहत्-क्षेत्रस्य तल-विन्यासस्य सर्वोत्तमः विकल्पः अस्ति । ग्लेज्ड् टाइल्स् उच्चतापमानेन उच्चदाबेन च निर्मिताः भवन्ति, अथवा ते चञ्चलाः चञ्चलाः च भवितुम् अर्हन्ति, तेषां विविधाः प्रतिमानाः पूर्णवर्णाः च सन्ति, ते बहुषु तलसज्जनाय आदर्शः विकल्पः अभवन् गृहाणि ।



तदतिरिक्तं पूर्णशरीरस्य टाइल्स् अपि लोकप्रियाः सन्ति यतोहि तेषां उज्ज्वलवर्णानां विषमपृष्ठस्य बनावटः च स्वाभाविकतया स्खलनविरोधी गुणाः प्राप्यन्ते । पाकशालाः बालकनी च एतेषु स्थानेषु बहुधा दृश्यन्ते . तस्मिन् एव काले पालिशित-टाइल्-इत्यस्य अपि व्यापकरूपेण उपयोगः भवति पालिशित-टाइल्स्-इत्यस्य सौन्दर्यं तेषां कान्ति-कठोरतायां च निहितं भवति, परन्तु तेषां दुर्बल-स्खलन-विरोधी-गुणाः वास्तवतः लेपस्य मक्षिकाः एव सन्ति ।



आर्द्रवातावरणेषु पालिशित टाइल्स् सावधानीपूर्वकं चयनं कुर्वन्तु येन स्खलनस्य खतराः न भवन्ति तथा च गृहस्य सुरक्षा सुनिश्चिता भवति। भूमौ तलस्य उपयोगः विविधरीत्या भवति, भिन्नप्रकारैः गुणैः च, निर्माणविधिभिः सामग्रीचयनमानकैः च प्रायः तलतापनं तलस्य अधः स्थापितं भवति यत् अन्तरिक्षस्य तापनिरोधकप्रदर्शनं वर्धयति । यद्यपि तलस्य टाइल्स् तापनिरोधनाय अपि उपयोक्तुं शक्यते तथापि ते तलवत् प्रभाविणः न भवन्ति यतः ते तापं चालयन्ति, शीघ्रं विसर्जयन्ति च, अतः कक्षस्य तापमानं स्थिरीकर्तुं निरन्तरं तापनस्य आवश्यकता भवति अन्यथा तापमानस्य अन्तरं बहु उतार-चढावः भविष्यति परन्तु तलस्य टाइल् इत्यस्य लाभः अस्ति यत् ते जलप्रतिरोधी भवन्ति, तेषां विवर्तनस्य, विकृतिस्य च चिन्ता नास्ति, यत् सामग्रीयाः शिल्पस्य च कारणं भवति परिचर्यायाः दृष्ट्या तलस्य टाइल् अपि सुलभं भवति, परन्तु तेषां गुणवत्ता किञ्चित् न्यूना भवति, तलेन निर्मितस्य उष्णस्य आरामदायकस्य च वातावरणस्य सङ्गतिं कर्तुं न शक्नोति



चित्रस्रोतजालम् : उल्लङ्घनसम्पर्कः विलोपितः भविष्यति