समाचारं

तान जियान्चेङ्गमहोदयेन चित्रितानि द्राक्षाफलानि अनाड़ीस्वादेन परिपूर्णानि सन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




तान जियान्चेङ्ग (१८९८-१९९५), पूर्वं जून इति नाम्ना प्रसिद्धः, चेङ्गयुआन् इति नाम्ना अपि प्रसिद्धः, जलनगरस्य कोमलतां, धैर्यं च गभीरं गोपयति इति नाम तस्य जीवनं कलाजीवनयोः विषये महाकाव्यं, पारम्परिकचीनीसुलेखस्य चित्रकलायाश्च दृढता, उत्तराधिकारः च अस्ति ।
बाल्यकालात् एव चित्रकलापठनयोः रुचिं विद्यमानः तान जियान्चेङ्गः काव्यात्मकजलनगरे हुझौ-नगरे कलायां प्रबलरुचिं विकसितवान् । १९११ तमे वर्षे सः झेजियांग-प्रान्तीय-क्रमाङ्कस्य ३ मध्यविद्यालये प्रवेशं कृतवान् एषा दृढता, कलाप्रेमश्च सुलेख-चित्रकला-क्षेत्रे तस्य भविष्यस्य उत्कृष्ट-उपार्जनानां ठोस-आधारं स्थापितवान् ।
१९१६ तमे वर्षे तान जियान्चेङ्गः नानजिङ्ग् दक्षिणपूर्वविश्वविद्यालये प्रवेशं प्राप्य अधिकं व्यवस्थितं कला अध्ययनं आरब्धवान् । स्नातकपदवीं प्राप्त्वा सः कलास्नातकपदवीं प्राप्तवान्, येन न केवलं तस्य शैक्षणिकक्षमतायाः पुष्टिः अभवत्, अपितु तस्य कलात्मकसाधनानां प्रोत्साहनं अपि अभवत् । तथापि तान जियान्चेङ्गः तत्रैव न स्थगितवान् । स्वस्य कलात्मकसिद्धेः अधिकं सुधारं कर्तुं सः दृढतया जापानदेशे अध्ययनार्थं मार्गं प्रारभत ।



१९२४ तमे वर्षे जूनमासे तान जियान्चेङ्गः जापानदेशं गत्वा अग्रे अध्ययनार्थं टोक्यो कलामहाविद्यालये प्रवेशं प्राप्तवान् । विदेशे सः कठिनतया अध्ययनं कृतवान्, जापानी-पाश्चात्य-कलानां सारं अवशोषयितुं बहु प्रयतितवान्, पारम्परिक-चीनी-संस्कृतौ स्वस्य मूलं न विस्मरन् सः सम्यक् जानाति यत् चीनीयः इति नाम्ना यदि भवान् सुलेख-चित्रकला-कलायां सफलतां प्राप्तुम् इच्छति तर्हि भवान् स्वस्य सांस्कृतिक-मृत्तिकायां गभीरं मूलभूतः भवितुम् अर्हति |.
चीनदेशं प्रत्यागत्य तान जियान्चेङ्गः स्वस्य गृहनगरे "जिंग्यी बालिकाविद्यालयः" इति संस्थाप्य क्रमशः शिक्षकः, प्राचार्यः च अभवत् । सः न केवलं छात्रेभ्यः ज्ञानं प्रयच्छति स्म, अपितु कलायां दृष्टं, प्राप्तं च सर्वं पाठयति स्म । सः आशास्ति यत् स्वस्य प्रयत्नेन सः स्वस्य गृहनगरस्य कृते उत्कृष्टसुलेखस्य चित्रकलाप्रतिभानां च समूहं संवर्धयितुं शक्नोति, येन पारम्परिकं चीनीयसुलेखं चित्रकला च उत्तराधिकारं प्राप्य अग्रे नेतुं शक्यते।



तान जियान्चेङ्गस्य कृतीः अपि तस्य जीवनस्य अनुभवस्य इव भव्याः, शक्तिशालिनः, पुरातनाः च सन्ति । तस्य चित्रेषु दृश्यानि, पुष्पाणि, पक्षिणः, पात्राणि च सर्वे जीवनशक्तिपूर्णाः सन्ति । तस्य लेखनी मसिः च मुक्ताः जीवनशक्तिपूर्णाः च सन्ति प्रत्येकं आघातं प्रत्येकं आघातं च अनन्तशक्तिः भावः च समाविष्टा इव दृश्यते। तस्य चित्रेषु न केवलं पारम्परिकचीनीसुलेखस्य चित्रकलायाश्च आकर्षणं कलात्मकसंकल्पना च अस्ति, अपितु आधुनिककलानां तत्त्वानि, तकनीकाः च समाविष्टाः सन्ति, येन तस्य स्वकीया अद्वितीया कलात्मकशैल्याः निर्माणं भवति
प्रसिद्धः सुलेख-चित्रकला-गुरुः ली कुचान् एकदा तान जियान्चेङ्ग्-इत्यस्य प्रशंसाम् अकरोत् यत् "याङ्गत्से-नद्याः दक्षिणे प्रथम-क्रमाङ्कस्य सुलेखकारः चित्रकारः च" इति, यत् तस्य कलात्मक-उपार्जनानां उच्च-स्तरस्य मान्यता अस्ति तथापि तान जियान्चेङ्गस्य कृते एतत् न केवलं सम्मानः, अपितु दायित्वम् अपि अस्ति । सः पूर्णतया अवगतः यत् पारम्परिकचीनीसुलेखस्य चित्रकलायाश्च कलां उत्तराधिकारं प्राप्तुं प्रचारं च कर्तुं महत्त्वपूर्णं कार्यं सः स्कन्धे धारयति, अतः सः कलाप्रति स्वस्य विस्मयं प्रेम च सर्वदा निर्वाहितवान् अस्ति



























चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।