समाचारं

अयं सुलेखकारः प्रेमकाव्यं लिखितवान्, समग्रं काव्यं प्रसिद्धपङ्क्तिभिः परिपूर्णं, क्षेत्रं च सहस्रवर्षपर्यन्तं उच्चम् अस्ति ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"जीवनं बहुमूल्यं, परन्तु प्रेम अधिकं मूल्यवान् अस्ति।" गीतपुस्तकात् उत्तरवंशस्य युएफुपर्यन्तं, ताङ्गकाव्यं, गीतगीतं, युआन् ओपेरा च यावत् अनेके शास्त्रीयग्रन्थाः निर्मिताः सन्ति । एकदा मीडियाद्वारा मतदानकार्यक्रमः कृतः यत् जनसमूहः सुन्दरतमं प्रेमकाव्यं चयनं कर्तुं शक्नोति।


तृतीयं स्थानं "गीतपुस्तकम्·किन् फेङ्ग·जिआन्जिया" "जिआन्जिया हरित, श्वेत ओसः च हिमम्। तथाकथितं सौन्दर्यं जलस्य पार्श्वे अस्ति"; " "मेखला विस्तृता भवति। अहं कदापि पश्चातापं न करिष्यामि, यी इत्यस्य कारणेन जनान् क्षीणं करिष्यामि।” प्रथमं उत्तरगीतवंशस्य सुलेखकारः लेखकश्च ली झीयी इत्यस्य "व्यापारी" इति ।


एतत् गीतकाव्यं पठ्यते- "अहं याङ्गत्से-नद्याः शिरसि निवसति, त्वं च याङ्गत्से-नद्याः अन्ते निवससि। अहं भवन्तं न दृष्ट्वा प्रतिदिनं स्मरामि, याङ्गत्से-नद्याः जलं च मिलित्वा पिबामि। एतत् जलं कदा भविष्यति।" स्थगयन्तु, कदा च एषः द्वेषः समाप्तः भविष्यति इति केवलं आशासे यत् भवतः हृदयं मम सदृशं भविष्यति, अहं च न निश्चितः भविष्यामि सम्पूर्णः लेखः प्रसिद्धवाक्यैः परिपूर्णः अस्ति, प्रत्येकं वाक्यं च आश्चर्यजनकम् अस्ति। ली झीयी अस्मिन् ग्रन्थे किमपि भव्यं व्यङ्ग्यं न प्रयुङ्क्ते, अपितु पूर्वदिशि प्रवहन्तीनां नद्यः साधारणप्रतिबिम्बं प्रेमरोगेण सह सम्बध्दयति, तस्य स्तरः च एतावत् उच्चः यत् सहस्रवर्षेषु तस्य प्रतिस्पर्धा कर्तुं कठिनम् अस्ति .


ली झीयी इत्यस्य विषये बहवः जनानां धारणा अस्मिन् गीतकाव्ये एव सीमिताः सन्ति, ते च तस्य जीवनस्य विषये बहु न जानन्ति। ली झीयी, सौजन्यनाम दुआन्शु, उपनाम गुक्सी जुशी, उत्तरगीतवंशस्य किङ्ग्ली (१०४८) इत्यस्य अष्टमे वर्षे वुडी (अधुना डेझोउ, शाण्डोङ्ग) इत्यत्र जन्म प्राप्नोत् ली परिवारः विद्वान् परिवारात् आगतः तस्य पितामहः पिता च द्वौ अपि जिन्शी आसीत् सः ताइचाङ्गस्य वैद्यरूपेण कार्यं कृतवान् ।


ली झीयी बाल्यकालात् एव बहुधा पठति, काव्ये, सुलेखे, चित्रकलायां च बहुमुखी अस्ति । विंशतिवर्षीयः सन् जिन्शी-नगरे प्रवेशं प्राप्तवान्, तस्य साहित्यिकप्रतिभायाः कृते फन् चुनरेन्, सु शी च तस्य प्रशंसाम् अकरोत् । फैन् चुन्रेन् फैन् झोङ्ग्यान् इत्यस्य पुत्रः आसीत्, तस्य डेटिङ्ग् इत्यस्य अनुभवेन ली ज़ियी इत्यस्मै अपि तत्कालीनानाम् अनेके प्रसिद्धानां परिचयः अभवत् । पश्चात् सः सु शी इत्यस्य शिष्यः अभवत्, येन तस्य ज्ञाने, सुलेखे च बहु उन्नतिः अभवत् ।


ली झीयी इत्यस्य जीवने द्वौ विश्वासपात्रौ आस्ताम् । सः हू च दशकैः एकत्र सन्ति, एकत्र आधिकारिकजीवने उतार-चढावम् अनुभवितवन्तौ । दुर्भाग्येन यदा सः ५६ वर्षीयः आसीत् तदा तस्य पत्नी स्वर्गं गता । तस्य विवरणानुसारम् : "तैपिङ्ग-प्रान्तस्य चतुर्थवर्षे प्रथमवर्षे मम पुत्रं मम पत्नीं च नष्टम् । द्वितीयवर्षे अहं रोगी अभवम् । वसन्त-ग्रीष्म-ऋतौ अहं सहसा मृतः । तृतीये वर्षे ।" , मम भार्या मृता मम बालकाः च क्रमेण मृताः, चतुर्थवर्षस्य आरम्भे, शरीरे वलयः, व्रणाः च, शीतरोगः च कष्टप्रदः अस्ति।


तस्य स्नुषा पत्नी च क्रमेण दिवं गतः, सः स्वयमेव गम्भीररुग्णः अभवत् । अस्मिन् एव समये तस्य जीवने अन्यः विश्वासपात्रः आगतः, अयं व्यक्तिः १७ वर्षीयः याङ्गशुः आसीत् । "व्यापारमास्टर" इति अपि तेन याङ्गशु इत्यस्य कृते लिखितम् आसीत् यद्यपि तयोः मध्ये ४० वर्षाणाम् अधिकं कालः आसीत् ।


ली झीयी इत्यस्याः सुलेखाः अत्यल्पाः सन्ति ये पीढीतः पीढीं यावत् प्रसारिताः सन्ति "बियाण्डी टाई" इति सर्वाधिकं शास्त्रीयं खण्डं, २८.३ से.मी अधुना बीजिंगनगरस्य प्रासादसङ्ग्रहालयस्य संग्रहे अस्ति । इदं पदं सु शी, हुआङ्ग टिंग्जियान् इत्येतयोः ब्रशवर्क इत्यनेन प्रभावितम् आसीत् "ग्रन्थिः" शब्दस्य आकारः "ग्रन्थिः" इति शब्देन भवति, तस्य पार्श्वयोः वर्णाः भवन्ति । तेषां परिमाणं, ऊर्ध्वता च भिन्नं भवति, ब्रशकार्यं च स्वाभाविकं, अनियंत्रितं च भवति, येन तेभ्यः विद्वान् वायुः प्राप्यते ।