समाचारं

अमेरिकीविपण्ये सैमसंग गैलेक्सी-फोनाः गूगल-सन्देशेषु परिवर्तन्ते

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २१ जुलै दिनाङ्के ज्ञापितं यत् सैमसंग इलेक्ट्रॉनिक्स इत्यनेन स्वस्य गैलेक्सी-फोनेषु टैब्लेट्-इत्यत्र च स्वस्य पाठसन्देश-अनुप्रयोगः सैमसंग-सन्देशाः पूर्वस्थापितः अस्ति तथापि अधुना एव एषा स्थितिः परिवर्तिता अस्ति अमेरिकीविपण्ये Samsung Messages इत्यस्य पूर्वस्थापनं त्यक्त्वा तस्य स्थाने Google Messages इत्यस्य उपयोगं पूर्वनिर्धारितपाठसन्देशप्रसारणप्रयोगरूपेण करोति इति कथ्यते।


IT House इत्यनेन अवलोकितं यत् Galaxy Z Flip6 तथा Galaxy Z Fold6 इत्यस्मात् आरभ्य एतत् समायोजनं कार्यान्वितं भविष्यति उभयत्र One UI 6.1.1 system इत्यनेन सुसज्जितम् अस्ति। अन्ये विपणयः यथा कनाडा, यूरोपः च अद्यापि Samsung Messages पूर्वस्थापितेन सह आगच्छन्ति,उपयोक्तारः अद्यापि गूगलप्ले स्टोर् मार्गेण एप् डाउनलोड् कृत्वा इन्स्टॉल कर्तुं शक्नुवन्ति।


वस्तुतः,२०२२ तमे वर्षे एव सैमसंग-संस्थायाः गूगल-सन्देशाः केषुचित् प्रदेशेषु पूर्वनिर्धारित-पाठ-सन्देश-प्रसारण-अनुप्रयोगः इति स्थापितः , स्वस्य अनुप्रयोगानाम् अस्य पूर्णत्यागस्य आधारं स्थापयन् । यद्यपि Samsung Messages RCS समृद्धसञ्चारसेवानां समर्थनमपि करोति तथापि Samsung Google Messages इत्यस्य उपयोगस्य प्रचारार्थं अधिकं प्रवृत्तः इति स्पष्टम् । उद्योगस्य अनुमानं सूचयति यत् गूगलः सैमसंग-सहितैः एण्ड्रॉयड्-निर्मातृभिः सह आरसीएस-लोकप्रियतां वर्धयितुं गूगल-सन्देशानां समानरूपेण पूर्वनिर्धारित-एसएमएस-अनुप्रयोगरूपेण उपयोगं कर्तुं सम्झौतां कृतवान् स्यात्

ज्ञातव्यं यत् गूगल-सैमसंग-इत्येतत् अन्तिमेषु वर्षेषु एप्पल्-कम्पनीं आरसीएस-समर्थनार्थं धक्कायन्ते । यूरोपीयसङ्घस्य दबावेन एप्पल् अन्ततः iOS 18 इत्यस्मिन् RCS समर्थनं प्रवर्तयिष्यति यत् iPhone उपयोक्तृणां Android उपयोक्तृणां च मध्ये पाठसन्देशानुभवं सुदृढं करिष्यति। केचन विश्लेषकाः मन्यन्ते यत् उपभोक्तृभ्यः अधिकं सुसंगतं अनुभवं प्रदातुं iOS 18 इत्यस्य प्रक्षेपणस्य सज्जतायै गूगलसन्देशान् पूर्वमेव पूर्वनिर्धारितपाठसन्देशप्रयोगरूपेण सेट् कर्तुं गूगलः Samsung इत्यनेन सह सहकार्यं कर्तुं शक्नोति।