समाचारं

झाओ मेङ्गफू प्राचीनानां गुप्तविधिं अवगत्य ७०० वर्षेषु "सर्वतोऽसुन्दरं धावनलिपिं" लिखितवान् विशेषज्ञाः तस्य प्रशंसाम् अकरोत्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाओ मेङ्गफू इत्यस्य रनिंग स्क्रिप्ट् सुरुचिपूर्णं सुन्दरं च अस्ति, यत्र स्पष्टाः सहजज्ञानयुक्ताः च आघाताः सन्ति, ये जनसौन्दर्यशास्त्रस्य अनुरूपाः सन्ति तथापि अनेके विद्वांसः तस्य सुलेखस्य प्रतिकृतिं कुर्वन्ति तथापि अनेके अन्तर्जाल-ट्रोल् "झाओ मेङ्गफू" इत्यस्य आलोचनां कुर्वन्ति यत् सः फूहड़ः उथलः च अस्ति तथा च कलात्मकगुणवत्तायाः अभावः अस्ति .ते अल्पं जानन्ति यत् तेषां विचाराः महती त्रुटिः अस्ति।


यद्यपि "झाओ" इत्यस्य लेखनशैली सरलं साधारणं च प्रतीयमानं भवति तथापि "एर् वाङ्ग" इति लेखनपद्धत्या आधारितं प्रत्येकं पात्रं अष्टभिः पद्धत्या सज्जीकृतं भवति, यस्मिन् प्राचीनानां आकर्षणं वर्तते , ९.झाओ मेङ्गफू इत्यस्य "प्राचीनभ्यः शिक्षितुं" क्षमता एतावता शक्तिशालिनी अस्ति यत् ७०० वर्षेषु कोऽपि तस्य प्रतिस्पर्धां कर्तुं न शक्नोति ।, "वाङ्ग ज़िझी इत्यस्य बृहत् शिष्यः" इति प्रसिद्धस्य मी फू इत्यस्य तुलने अपि सः अद्यापि नीचः नास्ति ।


विशेषतः युआनवंशस्य २२ तमे वर्षे (१२८५ ई.) लिखितः "मिंग सु लू जी" ।७०० वर्षेषु "सुन्दरीतमं धावनलिपिः" इति गणयितुं शक्यते ।तस्मिन् समये झाओ मेङ्गफू भाग्यशाली आसीत् यत् सः "चुनहुआ पवेलियन टाई" इति क्रीतवान् । यत्र झोङ्ग याओ, वाङ्ग ज़िझी, यान् जेन्किङ्ग्, झाङ्ग जू इत्यादीनां प्रसिद्धानां कलाकारानां कृतयः सन्ति ।


यदि भवान् एतत् सुलेखं सम्यक् ज्ञातुं शक्नोति तर्हि भवान् अर्धं "सुलेखस्य स्वामी" इति गणयितुं शक्नोति अध्ययनस्य, तस्य उत्कृष्टकलाप्रतिभा, झाओ मेङ्गफू विभागः, धारणा च सह मिलित्वा,अन्ते तेषु सर्वेषु निपुणतां कृत्वा प्राचीनानां गुह्यविधिं अवगच्छन्तु।


अभवत् यत् झाओ मेङ्गफू "मिंगसु गोपुरस्य" समाप्तेः विषये श्रुतवान्, अतः सः एतत् पुस्तकं लिखितवान्, यत्र योङ्गकिङ्ग्-मण्डले रक्षक-कृषि-स्थितेः वर्णनं कृतम्, तथैव "मिंगसु-गोपुरस्य" भव्य-दृश्यस्य निर्माण-पृष्ठभूमिः च, इत्यादि समग्रम् खण्डे कुलम् ५१४ शब्दाः सन्ति ।

अस्मिन् कार्ये झाओ मेङ्गफू स्वस्य उदग्रतायां आसीत्, पूर्णबलेन बिन्दुः सुन्दरः, ललितः च आसीत्, उदाहरणार्थं "楼" इति पात्रस्य आकारः वामभागे तिर्यक् अस्ति .वामे काष्ठवर्णस्य पार्श्वे ऊर्ध्वभागः लघुतरः, आकारः च कृशः कठिनः च भवति ।


अधोभागः स्थूलः विस्तृतः च भवति, दक्षिणभागः सर्वथा विपरीतः भवति, अधोभागः लघुः भवति, येन उड्डयनं ब्रशकार्यं भवति स्थूलमसिवर्णेन सह तीक्ष्णविपरीतता।

एतेन त्रिविमप्रभावः दृश्यते, यः रचनायाः उत्थान-अवस्था-सङ्गतः, सुरीलः, सजीवः च लयः अस्ति यद्यपि अस्मिन् ग्रन्थे तस्य परवर्तीकृतीनां गभीरता, गभीरता च नास्ति ।परन्तु ब्रशवर्क् इत्यस्मिन् परिवर्तनं अधिकं सरलं भवति, आरम्भकानां कृते प्रतिलिपिं कर्तुं अतीव उपयुक्तं च भवति ।


यु जी एकदा तस्य सुलेखस्य प्रशंसाम् अकरोत् यत् "वेई-जिन-वंशात् परं ये उत्तम-सुलेखकाः सन्ति ते षड्पुस्तकानां अर्थं न अवगन्तुं असफलाः अभवन् । वुक्सिङ्ग् झाओ गोङ्गस्य सुलेखः विश्वे सर्वोत्तमः अस्ति, सः च स्वस्य कृते प्रसिद्धः अस्ति।" षड्पुस्तकानां सम्यक् अध्ययनम्।" डोङ्ग किचाङ्गः अपि शोचति स्म: "सुलेखकाः एव एतत् युक्तिं अवगन्तुं शक्तवन्तौ, परन्तु झाओ वु क्सिङ्ग् इत्ययं तस्य समाधानं कर्तुं न शक्तवन्तौ ज़िंग्।"


वस्तुतः झाओ मेङ्गफू तथा डोङ्ग किचाङ्ग इत्येतयोः शैल्याः सामान्यतया एकस्मिन् एव वर्गे अन्तर्भवन्ति प्रथमदृष्ट्या एव रूपं केवलं सुन्दरं भवति, यत् अनिवार्यतया जनान् सावधानीपूर्वकं विश्लेषणेन प्रशंसायाश्च माध्यमेन एव प्रबलमांसपेशिनां गहनानां च अनुभवं कर्तुं शक्नोति ancient skills.ते सर्वे तं सुलेखजगति द्वितीयः "ऋषिः" इति प्रशंसन्ति स्म ।


अस्याः कार्यस्य कृते अपि तथैव अस्ति, अहं प्रायः तस्याः प्रतिलिपिं करोमि, एकतः प्रारम्भिकस्य "झाओ" शैल्याः संक्षिप्ततायाः माध्यमेन अहं स्पष्टतया अवगन्तुं शक्नोमि ब्रशवर्क् इत्यस्मिन् बहुविधं परिवर्तनं भवति, लेखनं च स्थिरं सटीकं च भवति अपरपक्षे "एर वाङ्ग" ब्रशवर्कस्य प्रारम्भिकबोधः अस्ति सौम्य आकर्षणेन भविष्ये जिन-ताङ्ग-वंशस्य ग्रन्थानां प्रतिलिपिं कर्तुं शक्नोमि तेषां सह शान्ततया व्यवहारं कर्तुं समर्थः।


अधुना, वयं झाओ मेङ्गफू इत्यस्य "द स्टोरी आफ् मिंगसु टॉवर" इत्यस्य १:१ अति-उच्च-परिभाषा-पुनरुत्पादनं कृतवन्तः ।तथाआरम्भकानां पठने सहायतार्थं आधुनिकवर्णटिप्पणीः योजयन्तु, एतादृशी उत्तमता विपण्यां दुर्लभा अस्ति, तथा च एतत् अद्वितीयं भवति यदि भवद्भ्यः इदं रोचते तर्हि अधोलिखितं उत्पादलिङ्कं क्लिक् कृत्वा अवलोकयितुं शक्नुवन्ति।

कृतीः अस्माकं भण्डारस्य अनन्यप्रतिलिपिधर्मः अस्ति यः कोऽपि उल्लङ्घनं करोति वा चोरीं करोति वा तस्य विरुद्धं अभियोगः भविष्यति।