समाचारं

सिङ्घुआ विश्वविद्यालयः घोषयति यत् सः व्यावसायिकं "एकदिवसीयभ्रमणं" अङ्गीकुर्वति।विश्वविद्यालयस्य भ्रमणं केवलं आकर्षणस्थानानां द्रुतभ्रमणं न भवेत्।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार क्यू जिंग

अधुना सिङ्घुआ विश्वविद्यालयः, पेकिङ्ग् विश्वविद्यालयः च द्वौ विश्वविद्यालयौ ग्रीष्मकालीनपरिसरभ्रमणं उद्घाटितवन्तौ यदि भवान् परिसरं गन्तुम् इच्छति तर्हि निर्दिष्टविद्यालये प्रवेशं निर्गन्तुं च निर्दिष्टमार्गस्य अनुसरणं कर्तुं शक्नोति gate, द्वयोः विद्यालययोः ७ दिवसपूर्वं नियुक्तिः करणीयम्।

विद्यालये प्रवेशार्थं स्थानानां सीमितसङ्ख्यायाः कारणात् केषुचित् अध्ययनभ्रमणकार्यक्रमेषु बहु अराजकता दर्शिता अस्ति यत् सिंघुआ विश्वविद्यालयेन अस्मिन् वर्षे स्पष्टं कृतम् यत् वाणिज्यिकसंस्थाभ्यः "एकदिवसीयभ्रमणं" कर्तुं कर्मचारिणां आयोजनं कर्तुं नकारयति। परिसरे।

सिङ्घुआ विश्वविद्यालयस्य अन्तः शोधसमूहः (स्रोतः रेड स्टार न्यूजः)

(स्रोतः : सिंघुआ विश्वविद्यालयस्य आधिकारिकजालस्थलम्)

ग्रीष्मकालीनावकाशः आगच्छति एव चीनस्य शीर्षविश्वविद्यालययोः सिंघुआविश्वविद्यालयस्य पेकिङ्गविश्वविद्यालयस्य च परिसराः प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते विभिन्नानां ग्रीष्मकालीनशिबिराणां अध्ययनयात्राणां च लोकप्रियस्थानानि अभवन् विद्यालयद्वयं कृत्वा एतेषां उच्छ्रितविश्वविद्यालयानाम् ज्ञानप्रासादानां अनुभवं करोति वातावरणं बालकान् कठिनतया अध्ययनं कर्तुं, उच्चलक्ष्यं कर्तुं, उत्कृष्टेभ्यः प्रेरितेभ्यः च छात्रेभ्यः शिक्षितुं प्रेरयिष्यति इति आशास्ति।

स्वस्य बालकाः सफलतां प्राप्नुयुः इति आशायाः एषा भावना सर्वथा अवगम्यते, परन्तु एषः विचारः एतावत् सामान्यः इति कारणतः प्रतिष्ठितविद्यालयेषु भ्रमणस्य आग्रहः वर्धितः, अराजकतायाः श्रृङ्खला अपि अभवत् केचन वाणिज्यिक-अध्ययन-भ्रमण-संस्थाः विश्वविद्यालयानाम् विषये ज्ञातुं विश्वविद्यालय-अध्ययन-जीवनस्य अनुभवाय च परिसर-भ्रमणं दर्शनीय-भ्रमणं, चेक-इन-करणं, छायाचित्र-ग्रहणं च कृतवन्तः ८,००० युआन् शुल्कं गृहीतवान् एकः अध्ययनसमूहः विद्यालये प्रवेशस्थानं सुरक्षितं कर्तुं असफलः अभवत्, तस्मात् छात्राणां कृते सिङ्घुआ विश्वविद्यालयस्य पेकिङ्ग् विश्वविद्यालयस्य च द्वारे फोटोग्राफं ग्रहीतुं व्यवस्थां कर्तव्यम् आसीत् केचन "स्केलपर्" इत्यनेन दावितं यत् ते ३०० कृते जनान् परिसरे आनेतुं शक्नुवन्ति yuan, raising the risk of fraud विश्वविद्यालयं।

सिङ्घुआ विश्वविद्यालयस्य अन्तः पर्यटकाः छायाचित्रं गृह्णन्ति (स्रोतः रेड स्टार न्यूजः)

एकदा कश्चन उक्तवान् यत् यतः सर्वे सिङ्घुआ विश्वविद्यालयं पेकिङ्ग् विश्वविद्यालयं च एतावत् गन्तुम् इच्छन्ति, आरक्षणं च कठिनं भवति, तस्मात् विश्वविद्यालयाः केवलं टिकटं विक्रीय मूल्यानां उपयोगं कृत्वा आपूर्तिमागधायोः सम्बन्धं समायोजयितुं किमर्थं न कुर्वन्ति? वस्तुतः विश्वविद्यालयाः अध्यापनस्य वैज्ञानिकसंशोधनस्य च स्थानानि सन्ति, न तु जनानां विनोदार्थं पर्यटनस्थलानि । विश्वस्य सर्वेभ्यः आगन्तुकानां स्वागतार्थं विद्यालयद्वारं उद्घाटयितुं मुक्तं समावेशी च मनोवृत्तिः प्रतिबिम्बयितुं, आदानप्रदानं सुदृढं कर्तुं च यदि एतत् पर्यटनस्थलं भवति, टिकटं च विक्रयति तर्हि अधिकान् पर्यटकान् आकर्षयितुं शक्नोति विश्वविद्यालयस्य सामान्यशिक्षणव्यवस्थायाः विविधपक्षस्य च संतुलनस्य विरुद्धं गच्छति दलस्य आवश्यकतानां मूलनियतम्।

अतः विश्वविद्यालयपरिसरयात्रायाः अराजकतां नियन्त्रयितुं व्यापकप्रबन्धनपरिपाटानां आवश्यकता वर्तते सिंघुआ विश्वविद्यालयः वाणिज्यिक "एकदिवसीयभ्रमण"क्रियाकलापानाम् स्पष्टतया अङ्गीकारं करोति, यत् स्पष्टं समयसापेक्षं च उपायं वर्तते यत् विश्वविद्यालयसंस्कृतेः पोषनं, आश्रयस्य महत्त्वं च प्रतिबिम्बयति शिक्षासारं प्रति । एकतः अतिव्यावसायिकमनोरञ्जनक्रियाकलापानाम् अस्वीकारार्थं कठोरसमीक्षाप्रणालीं स्वीकुर्वति अपरपक्षे पर्यटकानाम् प्रवाहं प्रभावीरूपेण नियन्त्रयति तथा च अग्रिम आरक्षणं, वास्तविकनामसत्यापनं, निर्दिष्टानुसारं भ्रमणं च माध्यमेन आगन्तुकानां अनुभवं सुधारयति मार्गाः एकेन पाषाणेन पक्षिद्वयं हन्ति इति वक्तुं शक्यते । उदाहरणार्थं पेकिङ्गविश्वविद्यालयेन प्राथमिकमाध्यमिकविद्यालयानाम् अन्यसमूहानां च लक्ष्यं कृत्वा अध्ययनभ्रमणमार्गान् पेकिङ्गविश्वविद्यालयस्य वैचारिकराजनैतिकं च "MOOC" अनुकूलितं कृत्वा ग्रीष्मकालीनअध्ययनभ्रमणपरियोजना आरब्धा येन ते विसर्जनशीलं अध्ययनं वैचारिकं च अनुभवं प्राप्तुं शक्नुवन्ति।

पेकिङ्ग् विश्वविद्यालयस्य ग्रीष्मकालीनसंशोधनकार्यक्रमः प्रारब्धः (स्रोतः पेकिङ्गविश्वविद्यालयस्य आधिकारिकजालस्थलम्)

अतः ये मातापितरः ग्रीष्मकाले स्वसन्ततिं प्रतिष्ठितविद्यालयं गन्तुं नेतुम् इच्छन्ति, तथैव अन्ये जनसदस्याः ये विश्वविद्यालयपरिसरं गन्तुम् इच्छन्ति, ते अवगन्तुं अर्हन्ति यत् विश्वविद्यालयपरिसराः पर्यटनस्थलानि न सन्ति, विश्वविद्यालयेषु गमनम् केवलं विषये एव न भवेत् चेक इन कृत्वा फोटोग्राफं गृह्णाति। तानि सरलाः सुन्दराणि च भवनानि इष्टकेन इष्टकेन इतिहासेन संस्कृतिषु च निमग्नाः सन्ति, तेषु आधुनिकसुन्दरेषु शिक्षणभवनेषु वैज्ञानिकसंशोधनकेन्द्रेषु च असंख्यानि अध्ययनशीलाः जनाः सन्ति ये कठिनतया अध्ययनं कुर्वन्ति, ज्ञानं अन्विष्यन्ति, नवीनतां च कुर्वन्ति। न वक्तव्यं, यदि भवान् अध्ययनभ्रमणस्य समये कस्यापि वर्गस्य श्रोतुं शक्नोति, केषुचित् कार्येषु भागं ग्रहीतुं च शक्नोति तर्हि आगन्तुकानां किशोराणां ज्ञानस्य सम्मानं स्थापयितुं, भविष्यस्य दृष्टिः विकसितुं, स्वप्नानां साकारीकरणाय परिश्रमं कर्तुं च प्रेरयिष्यति . एतेन अधिकाः जनसदस्याः शीर्षविश्वविद्यालयानाम् मानवतावादीविशेषतां द्रष्टुं, शिक्षायाः अर्थं अवगन्तुं, सामाजिकदायित्वस्य भावः च वर्धयितुं च शक्नुवन्ति

विश्वविद्यालयेभ्यः "एकदिवसीयभ्रमणस्य" व्यावसायिकीकरणं विपण्यं नष्टं न भवेत् इति निवारयितुं तथा च विश्वविद्यालयपरिसरस्य उत्तमं भ्रमणं कर्तुं जनसमूहं मार्गदर्शनं कर्तुं बहुपक्षेभ्यः एकस्मिन् समये ध्यानं दत्तुं बहुविधं उपायं कर्तुं च आवश्यकम्। प्रासंगिकविभागाः वाणिज्यिक-अध्ययन-भ्रमण-परियोजनानां पर्यवेक्षणं सुदृढं कुर्वन्तु तथा च मिथ्या-प्रचारं तथा अवैध-शुल्कम् इत्यादीनां अवैध-क्रियाकलापानाम् उपरि घोर-दमनं कुर्वन्तु, महाविद्यालयाः विश्वविद्यालयाः च आरक्षण-व्यवस्थां अनुकूलितुं शक्नुवन्ति, विशिष्टान्, सांस्कृतिकान्, सार्थकविषयान् च भ्रमणमार्गान् डिजाइनं कर्तुं शक्नुवन्ति, अन्तरक्रियाशीलं च कर्तुं शक्नुवन्ति experience activities, etc. , आगन्तुकानां मार्गदर्शनं कृत्वा विश्वविद्यालयं गभीरतया अवगन्तुं विश्वविद्यालयस्य अनुभवं कर्तुं च, केवलं तस्य स्वादनं कृत्वा केवलं तत् पश्यितुं न अपि तु।

आगन्तुकाः सभ्यः तर्कशीलाः च भवेयुः, विश्वविद्यालयं गन्तुं नियुक्तिं कर्तुं समुचितमार्गाणां उपयोगं कुर्वन्तु, विश्वविद्यालयस्य आकारं अनुभवितुं अधिकगम्भीरस्य पोषितस्य च मनोवृत्तेः उपयोगं कुर्वन्तु, ज्ञानस्य सौन्दर्यस्य स्वादनं कुर्वन्तु, व्यावहारिकक्रियाभिः च परिसरस्य व्यवस्थां निर्वाहयन्तु turn a solemn and peaceful university with a gathering of humanities into a प्रवेशार्थं जनसङ्ख्यायुक्तं कोलाहलपूर्णं च स्थानं जातम्।

(स्रोतः जिमु न्यूज)