समाचारं

ट्रम्पस्य श्वेतभवनं प्रति पुनरागमनं संकटग्रस्तम् अस्ति, इजरायलस्य धैर्यस्य समाप्तिः अभवत्, इजरायलसैन्यस्य "दीर्घबाहुः" च हुथी-जनानाम् उपरि प्रहारं करोति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे नवम्बरमासे अमेरिकीनिर्वाचनस्य परिणामैः न केवलं रूस-युक्रेन-सङ्घर्षस्य दिशा परिवर्तनं भविष्यति, अपितु प्यालेस्टाइन-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य उपरि अपि गहनः प्रभावः भविष्यति |.

ग्लोबल नेटवर्क् इत्यस्य प्रतिवेदनानुसारं इजरायल् रक्षासेनाभिः २० दिनाङ्के घोषितं यत् इजरायलस्य युद्धविमानैः यमनदेशस्य हुथीसशस्त्रसेनानां नियन्त्रितहोदेइदानगरस्य तैलनिक्षेपे आक्रमणं कृतम्।इजरायलविरुद्धं अन्तिमेषु मासेषु समूहेन कृतानां "शतशः आक्रमणानां" प्रतिक्रियारूपेण एतत् अभियानम् अभवत् ।

यमनदेशस्य स्थानीयस्वास्थ्यविभागस्य आँकडानुसारं वायुप्रहारैः त्रयः जनाः मृताः, ८० तः अधिकाः जनाः घातिताः च।प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भात् इजरायल्-देशेन यमन-देशे प्रथमवारं वायु-आक्रमणं कृतम् अस्ति ।तदनन्तरं हौथी-इरान्-देशयोः यमन-विरुद्धं इजरायलस्य "बर्बर-आक्रामकतायाः" निन्दां कृत्वा वक्तव्यं प्रकाशितम्, इजरायलस्य "खतरनाकसाहसिकता" अधिकतीव्रक्षेत्रीयसङ्घर्षान् प्रेरयितुं शक्नोति इति चेतयन्

अनेकाः निर्देशाङ्काः वायुप्रहारस्य सम्मुखीभवन्ति स्म

इजरायल्-यमेन्-देशयोः ऋजुरेखायाः दूरी प्रायः २००० किलोमीटर् अस्ति ।अतः इजरायलसैन्येन स्वस्य वायुप्रहारस्य नाम "ऑपरेशन लाङ्ग आर्म" इति कृतम् ।इजरायल-वायुसेना वायु-आक्रमणानां समर्थनाय अनेकानि विमान-टैंकर-वाहनानि प्रेषितवती ।योद्धा, तदनन्तरं इजरायलस्य प्रधानमन्त्री नेतन्याहू सार्वजनिकरूपेण घोषितवान् यत्,अयं विमानप्रहारः दर्शयति यत् इजरायलस्य "दीर्घबाहुः" कुत्रापि गन्तुं शक्नोति ।

अमेरिकी "शक्ति" इति जालपुटस्य मतं यत् यदि इजरायलस्य युद्धविमानाः अत्यन्तं प्रत्यक्षतया अन्तर्राष्ट्रीयवायुक्षेत्रमार्गेण उड्डीयन्ते तर्हि१९८५ तमे वर्षे "ऑपरेशन वुडन् लेग्" इत्यस्य अनन्तरं इजरायलस्य वायुसेनायाः दूरतमः आक्रमणः अयं वायुप्रहारः भविष्यति, अपि च इजरायलस्य हुथी-सैनिकानाम् धैर्यस्य समाप्तिः अपि भविष्यति

वस्तुतः इजरायलस्य अद्यतनवचनानि कार्याणि च प्यालेस्टिनी-इजरायल-सङ्घर्षस्य, लालसागर-संकटस्य च विषये...युद्धविरामस्य सहमतिः इति पूर्ववृत्तात् परिवर्त्य परन्तु वार्ताकारशर्तैः सह पुनः पुनः संघर्षं कुर्वन् अधिकाधिकं कठोरः भवितुम् आरब्धवान्विशेषतः१३ दिनाङ्के इजरायलसेना गाजानगरस्य शरणार्थीशिबिरे अपरं वायुप्रहारं कृतवती, यत्र ७१ जनाः मृताः, प्रायः ३०० जनाः घातिताः च ।अन्तर्राष्ट्रीयसमुदायस्य प्रबलनिन्दां प्रेरितवान् ।

इजरायलस्य एफ-१५ युद्धविमानाः वायुप्रहारेषु भागं गृह्णन्ति

परन्तु इदानीं अपि यूरोपीयसङ्घः अपि इजरायलस्य आलोचनां कर्तुं आरब्धवान् यत् सः "द्वितीयराज्यसमाधानं" अङ्गीकृतवान् ।न केवलं हमास-देशेन सह पुनः वार्तालापं कर्तुं असफलः अभवत्, अपितु मध्यपूर्वस्य संकटं पर्याप्तं भयङ्करं नास्ति इति अपि मत्वा लेबनान-देशस्य विरुद्धं खड्गं तीक्ष्णं कर्तुं आरब्धवान्

इजरायल्-देशः सहसा अभिमानी अभवत्, स्वाभाविकतया च तस्य अभिमानी भवितुं विश्वासः अस्ति ।यदि कोऽपि अद्यतनस्य इजरायल-प्यालेस्टिनी-सङ्घर्षस्य समयरेखां दृष्टवान् अस्ति तर्हिअमेरिकीनिर्वाचनस्य प्रथमराष्ट्रपतिविमर्शस्य अनन्तरमेव यदा इजरायलस्य मनोवृत्तिः पुनः कठोरः भवति तदा एव मोक्षबिन्दुः अन्वेष्टुं कठिनं न भवेत्।

तत्कालीनस्य बाइडेनस्य विनाशकारी प्रदर्शनस्य विषयेअवश्यं भिन्न-भिन्न-आह्वान-युक्तानां भिन्न-भिन्न-पक्षेषु अस्मिन् विषये भिन्नाः भावनाः सन्ति-बाइडेन् निःसंदेहं डेमोक्रेटिकपक्षं युक्रेनदेशस्य राष्ट्रपतिं च जेलेन्स्की च शीतलतां अनुभवितवान्, परन्तु तेल अवीवस्य दृष्टौबाइडेन् इत्यस्य राजीनामा, ट्रम्पस्य कार्यभारग्रहणं च इजरायल् मध्यपूर्वे वर्चस्वं निरन्तरं कर्तुं शक्नोति इति संकेताः सन्ति।

दक्षिणपक्षीयराजनेतारः इति नाम्ना ट्रम्प-नेतन्याहू-योः किञ्चित् साम्यं अवश्यमेव अस्ति

कतिपयेभ्यः मासेभ्यः पूर्वमेव ब्रिटिश-"गार्जियन" इत्यादयः माध्यमाः सूचितवन्तः यत् ट्रम्पः प्रायः रूस-युक्रेन-योः मध्ये द्वन्द्वस्य समाधानं कथं करिष्यति इति विषये कथयति स्मपरन्तु प्यालेस्टिनी-इजरायल-सङ्घर्षस्य विषये मौनम् अस्ति, यस्य मानवीयसंकटः अधिकः गम्भीरः अस्ति ।इजरायलस्य अत्याचारस्य अद्यपर्यन्तं ट्रम्पस्य प्रबलतमा निन्दा अभवत् यत् सः "अन्तर्राष्ट्रीयजनसम्पर्कयुद्धे हारयति" इति चेतावनी आसीत् ।

स्विस-माध्यमेन न्यू ज्यूरिच् ज़ेतुङ्ग् इत्यस्य मतं यत् यद्यपि नेतन्याहुः बाइडेन् इत्यस्य विजयाय अभिनन्दनं कृतवान् तथापि ट्रम्पः तस्य सह विच्छेदस्य लक्षणं दर्शितवान्।परन्तु अस्मिन् महत्त्वपूर्णे क्षणे यदा इजरायल्-देशस्य "अन्तर्राष्ट्रीय-समुदायस्य" समर्थनस्य तत्कालीन-आवश्यकता वर्तते, तदा अधिकांशः इजरायल-दक्षिणपक्षीयराजनेतारः, ज़ायोनिस्ट्-जनाः च ट्रम्पस्य पुनरागमनं प्राधान्येन पश्यन्ति |.तेषां मतं यत् "इजरायल-समर्थकं" वृत्तं धारयन् ट्रम्पः प्यालेस्टिनी-राज्यस्य स्थापनां न स्वीकुर्यात्, रिपब्लिकन-प्रधानः काङ्ग्रेसः अपि प्यालेस्टिनी-राष्ट्रीय-अधिकारस्य अमेरिकी-समर्थनं न्यूनीकरिष्यति इति

एकदा ट्रम्पः जेरुसलेम-नगरं इजरायल्-राजधानी इति स्वीकृतवान्

प्रतिवेदनानुसारं सर्वं मार्गं गतस्य ट्रम्पस्य तुलने बाइडेन् इत्यस्य तावत् लचीलता नास्ति।तस्य आवश्यकता अस्ति यत् डेमोक्रेटिक-वामपक्षस्य अल्पसंख्यकमतदातृणां च स्वरं न त्यक्त्वा यहूदी-पक्षस्य माङ्गल्याः सन्तुलनं करणीयम् |परन्तु एतत् निष्पद्यते यत् "कठिनरज्जुया गमनम्" बाइडेन् इत्यस्य किमपि न प्राप्तुं शक्नोति सम्प्रति केवलं ७% अरबमतदातारः एव तस्मै मतदानं कर्तुं इच्छन्ति।

अतः,गाजादेशे शान्तिं कर्तुं ट्रम्पः किमपि दृष्टिपातं न कृतवान् चेदपि एतत् वेषधारितं मौनं इजरायलस्य महत्तमं सहमतिः अस्ति।पूर्वानुमानं भवति यत् ट्रम्पः श्वेतभवनं प्रति प्रत्यागत्य यदि अधिकानि "कृष्णहंस"-घटनानि न भवन्ति तर्हि प्यालेस्टाइन-इजरायलयोः मध्ये शान्तिस्य आशा अपि क्षीणः भविष्यति।