समाचारं

३७४८ खण्डाः ! अमेरिकादेशः परमाणुशिराणां संख्यां विमोचयति!विगत ३० वर्षेषु १२,००० मुद्राः नष्टाः अभवन्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

२० दिनाङ्के सन्दर्भसमाचारस्य अनुसारं २० जुलै दिनाङ्के रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनस्य उद्धृत्य अमेरिकी ऊर्जाविभागस्य अन्तर्गतं राष्ट्रियपरमाणुसुरक्षाप्रशासनेन उक्तं यत्, २०२३ तमस्य वर्षस्य सेप्टेम्बरमासपर्यन्तं अमेरिकीपरमाणुशस्त्रागारस्य कुलम् ३,७४८ परमाणुशिरः सन्ति । प्रतिवेदनानुसारं एजन्सी इत्यस्य प्रतिवेदने उक्तं यत् “२०२३ तमस्य वर्षस्य सेप्टेम्बरमासपर्यन्तं अमेरिकादेशे ३,७४८ परमाणुशिरः सन्ति” इति ।

अस्मिन् वर्षे मार्चमासे राष्ट्रियपरमाणुसुरक्षाप्रशासनस्य उपप्रशासकः फ्रैङ्क् रॉस् इत्यनेन उक्तं यत् अमेरिकादेशेन अद्यापि स्वस्य परमाणुशस्त्रागारस्य वर्धनस्य निर्णयः न कृतः, परन्तु तस्य विषयस्य गम्भीरतापूर्वकं अध्ययनं क्रियते। सः अवदत् यत् तस्मिन् एव काले अमेरिकादेशः मन्यते यत् जोखिमानां न्यूनीकरणाय शस्त्रनियन्त्रणविषयेषु रूसदेशेन सह संलग्नता आवश्यकी अस्ति।

चीन ग्लोबल इन्फॉर्मेशन ब्रॉडकास्टिंग् इत्यस्य अनुसारं अमेरिकी ऊर्जाविभागस्य अन्तर्गतं राष्ट्रियपरमाणुसुरक्षाप्रशासनेन अद्यैव उक्तं यत्, २०२३ तमस्य वर्षस्य सेप्टेम्बरमासपर्यन्तं अमेरिकीपरमाणुशस्त्रागारस्य कुलम् ३,७४८ परमाणुशिरः सन्ति । १९९४ वित्तवर्षात् २०२३ वित्तवर्षपर्यन्तं अमेरिकादेशेन १२,००० तः अधिकाः परमाणुशिरः नष्टाः । अन्ये द्विसहस्रं परमाणुशिराः निष्कासिताः सन्ति, तेषां निष्कासनस्य प्रतीक्षा च अस्ति ।

अस्मिन् वर्षे मार्चमासे अमेरिकीराष्ट्रीयपरमाणुसुरक्षाप्रशासनस्य उपप्रशासकः फ्रैङ्क् रॉस् इत्यनेन उक्तं यत् अमेरिकादेशेन अद्यापि स्वस्य परमाणुशस्त्रागारस्य वर्धनस्य निर्णयः न कृतः, परन्तु तस्य विषयस्य गम्भीरतापूर्वकं अध्ययनं क्रियते।

अमेरिकी "Defense News" इति जालपुटेन अद्यतनप्रतिवेदनानुसारं अमेरिकीकाङ्ग्रेसः दर्जनशः बी-५२एच बम्बविमानानाम् सामरिकपरमाणुप्रहारक्षमतां पुनः स्थापयितुं उद्दिश्य नूतनविधेयकस्य कृते धक्कायति।

अमेरिकीवायुसेनायाः सद्यः ७६ बी-५२ बम्ब-विमानाः सक्रियसेवायां सन्ति, ते वायुसेनायाः प्राचीनतमेषु बम्ब-विमानेषु अन्यतमाः सन्ति, १९६० तमे वर्षे आरम्भात् एव उड्डीयन्ते २०१५ तमे वर्षे अमेरिकीवायुसेना नूतनस्टार्ट-सन्धिस्य आवश्यकतानां अनुपालनाय प्रायः ३० बी-५२ बम्ब-विमानानाम् परमाणुप्रहारक्षमताम् अपसारितवती ।

नवीनं सामरिकशस्त्रनिवृत्तिसन्धिः २०१० तमे वर्षे अमेरिका-रूसयोः हस्ताक्षरिता द्विपक्षीयः परमाणुशस्त्रनिवृत्तिसन्धिः अस्ति ।रूस-अमेरिका-देशयोः परिपालितानां परमाणुशिराणां संख्यां सीमितं कर्तुं अस्य सन्धिस्य अवधिः २०२६ तमस्य वर्षस्य फरवरीमासे समाप्तः भवति

अमेरिकादेशेन प्रस्ताविते नूतने विधेयकेन वायुसेना सन्धिसमाप्तेः एकमासस्य अन्तः बम्बविमानानाम् पुनः स्थापनं आरभ्य २०२९ तमे वर्षे परमाणुक्षमतानां पुनर्स्थापनं पूर्णं कर्तव्यम् इति अपेक्षा अस्ति

अमेरिकादेशः स्वस्य परमाणुशस्त्रागारस्य उन्नयनं विस्तारं च कर्तुं न लज्जितः इति वक्तुं शक्यते ।अधुना एव अमेरिकीराष्ट्रीयसुरक्षापरिषदः वरिष्ठनिदेशकः प्राने वर्डी इत्यनेन भाषणेन घोषितं यत् यदि अमेरिकीविरोधिनां परमाणुशस्त्रागाराः वर्तमानविकासप्रवृत्तिं निर्वाहयन्ति तर्हि आगामिषु कतिपयेषु वर्षेषु अमेरिकादेशः अधिकानि सामरिकशस्त्राणि प्रयोक्तुं शक्नोति।परमाणुशस्त्रम् , अमेरिकीविरोधिनां प्रतिकारार्थम् । केचन भाष्यकाराः मन्यन्ते यत् वाडी इत्यस्य वचनेन ज्ञायते यत् अमेरिकादेशः परमाणुशस्त्रेषु सामरिकपरिवर्तनं सज्जीकरोति तथा च परमाणुविस्तारः कार्यसूचौ अस्ति इति।

तत् सत्यम्।

जूनमासस्य ४ दिनाङ्के एव अमेरिकीसैन्येन कैलिफोर्निया-देशस्य वैण्डेन्बर्ग्-प्रोविंग्-ग्राउण्ड्-इत्यत्र अयुद्धशिरः-मिनिटमैन्-तृतीय-अन्तर्महाद्वीपीय-क्षेपणास्त्रस्य परीक्षणं कृतम् । प्रशान्तसागरस्य मध्ये मार्शलद्वीपे परीक्षणस्थलं प्राप्तुं प्रतिघण्टां २४,००० किलोमीटर् वेगेन ६४०० किलोमीटर् अधिकं यावत् क्षेपणास्त्रं उड्डीयत

तदनन्तरं जूनमासस्य ६ दिनाङ्के अमेरिकादेशेन द्वितीयं परीक्षणप्रक्षेपणं कृतम् । अमेरिकादेशः दावान् अकरोत् यत् परीक्षणप्रक्षेपणं "अमेरिकादेशस्य परमाणुसैनिकानाम् युद्धसज्जतां" प्रदर्शयितुं, अमेरिकादेशस्य "परमाणुनिवारणविषये विश्वासं" वर्धयितुं च

अमेरिकीवायुसेनापरमाणुशस्त्रकेन्द्रस्य आँकडानुसारं अमेरिकीवायुसेनायाः समीपे सम्प्रति ४०० मिनिट्मैन् III अन्तरमहाद्वीपीयक्षेपणास्त्राणि सन्ति, स्थलाधारितपरमाणुसेनाभिः कुलम् प्रायः ८०० परमाणुशिराणि नियोजितानि सन्ति

जनमुक्तिसेना दैनिकपत्रिकायाः ​​१८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं स्वीडिश-चिन्तन-समूहः स्टॉकहोम्-अन्तर्राष्ट्रीय-शान्ति-संशोधन-संस्थायाः २०२३ तमस्य वर्षस्य वैश्विक-परमाणुशक्ति-प्रतिवेदनं अद्यैव प्रकाशितम् प्रतिवेदनानुसारं २०२३ तमे वर्षे वैश्विकपरमाणुशस्त्रव्ययस्य वृद्धिः निरन्तरं भविष्यति ।अमेरिकादेशेन गतवर्षे अस्मिन् क्षेत्रे ५१.५ अरब डॉलरं व्ययितम्, यत् अन्यैः परमाणुसशस्त्रदेशैः परमाणुशस्त्रेषु वार्षिकव्ययस्य संयुक्तव्ययस्य अपेक्षया अधिकम् अस्ति

यथा वयं सर्वे जानीमः, अमेरिकादेशः विश्वस्य बृहत्तमः परमाणुशस्त्रयुक्तः देशः अस्ति । परन्तु स्वस्य निरपेक्षसुरक्षां निरपेक्षं सैन्यश्रेष्ठतां च निर्वाहयितुम् अमेरिकादेशः अन्तिमेषु वर्षेषु स्वस्य परमाणुशस्त्रागारस्य निरन्तरं विस्तारं उन्नयनं च कर्तुं महतीं धनराशिं व्ययितवान् अस्य वर्षस्य प्रथमार्धं उदाहरणरूपेण गृह्यताम्, अन्तरमहाद्वीपीय-क्षेपणास्त्रस्य बहुविध-परीक्षण-प्रक्षेपणात् आरभ्य बी-५२ बम-प्रहारस्य सामरिक-परमाणु-प्रहार-क्षमतायाः पुनर्स्थापनं यावत्, समुद्र-आधारित-क्रूज-क्षेपणास्त्रस्य नूतन-पीढीयाः विकासस्य पुनः आरम्भात् आरभ्य canry nuclear warheads, to planning to deploy them in Poland and the three Baltic countrys अल्प-मध्यमदूरपर्यन्तं क्षेपणास्त्राः सामरिकपरमाणुशस्त्राणि च, अमेरिकादेशेन स्वस्य परमाणुप्रहारस्य परमाणुनिवारणक्षमतायाः च वर्धनार्थं उपायानां श्रृङ्खला कृता अस्ति अमेरिकादेशस्य विविधाः नकारात्मकाः प्रवृत्तयः न केवलं तस्य वर्चस्ववादीनां अभिप्रायान् प्रकाशयन्ति, अपितु वैश्विकपरमाणुसङ्घर्षस्य अथवा परमाणुयुद्धस्य अपि जोखिमं वर्धयन्ति, येन अन्तर्राष्ट्रीयसुरक्षायाः कृते गम्भीराः गुप्ताः खतराणि भवन्ति

दैनिक आर्थिक समाचार व्यापक सन्दर्भ समाचार, मुख्य स्टेशन वैश्विक सूचना प्रसारण, जनमुक्ति सेना दैनिक

दैनिक आर्थिकवार्ता