समाचारं

बोइङ्ग्-निर्मित-साधकानां अभावात् जापानस्य पैट्रियट्-क्षेपणास्त्र-निर्माण-योजनासु विलम्बः अभवत्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् वाङ्ग शिचुन्] २० जुलै दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं चत्वारि सूत्राणि अवदन् यत् यतः बोइङ्ग्-संस्था पर्याप्तं क्षेपणास्त्र-साधकानां आपूर्तिं कर्तुं न शक्नोति, तस्मात् जापानस्य मित्सुबिशी-भार-उद्योगाः "देशभक्तस्य" उत्पादनं वर्धयितुं साहाय्यं कर्तुं न शक्नुवन्ति यथा अमेरिका-देशस्य योजना अस्तिविमानविरोधी क्षेपणास्त्रम्

जापानी-सरकारी-अधिकारिद्वयं उद्योग-स्रोतद्वयं च अवदन् यत् रूस-युक्रेन-सङ्घर्षेण, प्यालेस्टिनी-इजरायल-सङ्घर्षेण च उत्पन्नस्य विमानविरोधी-क्षेपणानां विशाल-उपभोगस्य सम्मुखे अमेरिकी-सैन्यः आशास्ति यत् तस्य मित्रराष्ट्राणि "देशभक्त"-उत्पादने साहाय्यं करिष्यन्ति इति । विमानविरोधी क्षेपणास्त्रस्य श्रृङ्खला, येन अस्य क्षेपणास्त्रस्य कुलं उत्पादनं वर्धते वार्षिकं उत्पादनं ५०० खण्डात् ७५० खण्डं यावत् वर्धितम्। जापानस्य मित्सुबिशी हेवी इण्डस्ट्रीज इत्येतत् पूर्वमेव रक्षाठेकेदारस्य लॉकहीड् मार्टिन् इत्यस्य अनुज्ञापत्रेण प्रतिवर्षं प्रायः ३० पैट्रियट्-३ (PAC-3) क्षेपणास्त्राणि उत्पादयति, भविष्ये तत् संख्यां प्रायः ६० यावत् वर्धयितुं योजना अस्ति

एतेषां सूत्राणां कथनमस्ति यत् क्षेपणास्त्र-अन्वेषकाणां आपूर्तिं न वर्धयित्वा जापान-देशस्य उत्पादनस्य विस्तारः असम्भवः भविष्यति । परन्तु बोइङ्ग् इत्यस्य साधक-उत्पादनस्य वृद्धिः २०२७ पर्यन्तं प्रतीक्षितव्या भविष्यति । आपूर्ति-अभावस्य कारणेन मित्सुबिशी-भार-उद्योगानाम् उत्पादनं वर्धयितुं कतिपयवर्षेभ्यः समयः भवितुं शक्नोति ।

वायुरक्षाक्षेपणानां "पैट्रियट्" श्रृङ्खला अमेरिकादेशस्य लॉकहीड् मार्टिन् इत्यनेन निर्मितः, परन्तु एतादृशः क्षेपणास्त्रः बोइङ्ग् इत्यादिषु आपूर्तिकर्ताषु अवलम्बते बोइङ्ग् इत्यनेन पूर्वं उक्तं यत् बोइङ्ग्-कारखाने "पैट्रियट्"-साधकानां उत्पादनार्थं नूतना संयोजनपङ्क्तिः २०२७ तमे वर्षे कार्यं आरभेत ।बोइङ्ग् इत्यनेन गतवर्षे कियत् उत्पादनं कृतम् इति न निर्दिष्टम्, परन्तु सः उल्लेखितवान् यत् सः अधुना एव स्वस्य ५,०००तमं क्षेपणास्त्र-साधकं वितरितवान् इति

लॉकहीड् मार्टिन् इत्यनेन अपि पूर्वं उक्तं यत् २०२७ तमवर्षपर्यन्तं अमेरिकादेशे पैट्रियट् क्षेपणास्त्रस्य उत्पादनं ५०० तः ६५० यावत् वर्धयिष्यति इति । प्रत्येकस्य मूल्यं प्रायः ४० लक्षं डॉलरं भवति ।

गतवर्षस्य अन्ते जापानी-सर्वकारेण "रक्षा-उपकरणानाम् स्थानान्तरणस्य त्रयः सिद्धान्ताः" इत्यस्य नूतन-संस्करणस्य, अनुप्रयोग-मार्गदर्शिकायाः ​​च समीक्षां कृत्वा अनुमोदनं कृत्वा, जापानदेशे उत्पादितानि उपकरणानि अमेरिका-देशाय प्रदातुं निर्णयः कृतः"देशभक्त" विमानविरोधी क्षेपणास्त्रम् . २०१४ तमे वर्षे जापानीमन्त्रिमण्डलेन "रक्षासाधनस्थानांतरणस्य त्रयः सिद्धान्ताः" पारितस्य अनन्तरं प्रथमवारं कार्मिकविरोधीशस्त्राणां निर्यातस्य अनुमतिः प्राप्ता

यद्यपि नियमः परिवर्तितः अस्ति तथापि जापानदेशे सम्प्रति पर्याप्तं उत्पादनक्षमता नास्ति । एकः उद्योगस्य अन्तःस्थः यः नाम न प्रकाशयितुं शर्तं कृतवान् सः अवदत् यत् साधकानाम् आपूर्ति-अभावस्य कारणेन मित्सुबिशी हेवी इत्यस्य उत्पादनं वर्धयितुं कतिपयवर्षेभ्यः समयः भवितुं शक्नोति। परन्तु रायटर्-पत्रिकायाः ​​कथनमस्ति यत् यदि पर्याप्ताः साधकाः सन्ति चेदपि जापानस्य पैट्रियट्-३-विमानविरोधी-क्षेपणास्त्रस्य वार्षिकं उत्पादनं ६० खण्डाधिकं यावत् विस्तारयितुं मित्सुबिशी-भार-उद्योगस्य उत्पादनक्षमतां वर्धयितुं आवश्यकता भविष्यति, अद्यापि अज्ञातं यत् के निवेशं करिष्यति इति कारखानस्य सुविधाः .

जापानसर्वकारेण २०२२ तमे वर्षे सैन्यव्ययस्य दुगुणीकरणस्य योजना प्रस्ताविता, यत् उत्पादनवर्धनार्थं रुचिं विद्यमानानाम् रक्षाकम्पनीनां कृते आर्थिकसहायतां दास्यति इति सूचयति परन्तु एतानि अनुदानं केवलं जापानी-आत्मरक्षा-सेनाभिः प्रयुक्तानां उपकरणानां आपूर्तिं प्रति एव प्रवर्तन्ते, निर्यातस्य विषये न प्रवर्तन्ते । जापानीसरकारस्य एकः स्रोतः अवदत् यत् तस्य अर्थः अस्ति यत् मित्सुबिशी हेवी इण्डस्ट्रीज अथवा अमेरिका इत्यनेन स्वस्य जेबतः नूतनस्य पैट्रियट्-३ विमानविरोधी क्षेपणास्त्रकारखानस्य मूल्यं दातव्यं भविष्यति, यस्य मूल्यं दशकोटिरूप्यकाणि वा अधिकं वा भवितुम् अर्हति।

युक्रेनदेशे तात्कालिकयुद्धस्थितेः सम्मुखे अमेरिकादेशः अन्यदेशेभ्यः क्षेत्रेभ्यः च "देशभक्त"श्रृङ्खलानां क्षेपणानां वितरणं स्थगयितुं आरब्धवान् अस्ति २० दिनाङ्के अमेरिकी "Defense News" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने व्हाइट हाउस् इत्यनेन घोषितं यत् युक्रेनदेशं प्रति सैन्यसाहाय्यस्य त्वरिततायै बाइडेन् प्रशासनं मित्रराष्ट्रेभ्यः वायुरक्षा-अवरोध-प्रणालीनां वितरणं स्थगयिष्यति इति व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यनेन २० दिनाङ्के उक्तं यत् अल्पकालीनरूपेण "देशभक्त" क्षेपणास्त्राः, "राष्ट्रीय उन्नतपृष्ठतः वायुपर्यन्तं क्षेपणास्त्रप्रणाल्याः" (NASAMS) अवरोधकाः च मूलतः अन्यदेशेभ्यः वितरितुं निर्धारिताः आसन् अन्यदेशेभ्यः युक्रेनदेशं प्रति शिपिङ्गम्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।