समाचारं

ट्रम्पस्य ज़ेलेन्स्की इत्यनेन सह दूरभाषस्य अनन्तरं पुटिन् इत्यस्य प्रतिक्रियां पश्यन्तु!

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं ज़ेलेन्स्की इत्यस्य भविष्यं न जानामि, त्वं कस्य साक्षात्कारं कर्तुम् इच्छसि ? अवश्यं बाइडेन् पुरातनः मित्रः अस्ति यः बहुधा मिलति । पुटिन् इत्यस्य विषये किम् ? ट्रम्पस्य विषये किम् ?

पाठ |

एजेन्स फ्रान्स्-प्रेस् इत्यस्य उद्धरणं दत्त्वा सन्दर्भसमाचारस्य अन्येषां च माध्यमानां अनुसारं पूर्व अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह दूरभाषं कृतवान्

१९ जुलै दिनाङ्के अस्मिन् दूरभाषे "ट्रम्पः ज़ेलेन्स्की इत्यस्मै प्रतिज्ञां कृतवान् यत् यदि सः व्हाइट हाउसं प्रति आगच्छति तर्हि युक्रेन-रूसयोः 'युद्धस्य' समाप्तिः भविष्यति" इति ।

वक्तव्यं यत् पूर्वप्रचारितः अयं आह्वानः अतः अपि अधिकं महत्त्वपूर्णः अभवत् यतोहि ट्रम्पः रिपब्लिकन-राष्ट्रिय-सम्मेलने आधिकारिकतया दलस्य राष्ट्रपतिपदस्य उम्मीदवारः इति निर्वाचितः अभवत् तथा च पूर्वं गोलिकापातं कृत्वा किञ्चित्कालं यावत् "कर्णः" अभवत्

ये जनाः मन्यन्ते यत् ट्रम्पः अन्ते निर्वाचितः भविष्यति इति मन्यन्ते यत् ट्रम्पस्य ज़ेलेन्स्की इत्यनेन सह कृतः दूरभाषः ज़ेलेन्स्की इत्यस्मै कथयितुं इत्यस्मात् अधिकं किमपि नास्ति यत् तदनन्तरं रूस-युक्रेन-सङ्घर्षस्य प्रक्षेपवक्रता तस्य आदर्शस्य अनुसरणं करिष्यति इति। पुनः श्वेतभवनं प्रविष्टस्य अनन्तरं रूस-युक्रेन-देशयोः मध्ये २४ घण्टाभिः अन्तः द्वन्द्वस्य समाप्तिः भवितुमर्हति ।

1

ट्रम्पः यत् ज़ेलेन्स्की इत्यस्मै दूरभाषेण अवदत् तत् तस्याः एव पुरातनकथायाः पुनरावृत्तिः इव आसीत् । तथापि अहं केवलं तस्मै अवदम् यत् एकदा सः सत्तां प्राप्तवान् तदा रूस-युक्रेनयोः मध्ये विग्रहः अवश्यमेव शीघ्रमेव समाप्तः भविष्यति |

हैमामा न जानाति यत् ट्रम्पः स्वस्य लौकीयां किं औषधं विक्रयति। अन्येषु शब्देषु, सः कार्यभारं स्वीकृत्य २४ घण्टाभिः अन्तः रूस-युक्रेन-देशयोः द्वन्द्वस्य समाप्त्यर्थं केषां विशिष्टानां पद्धतीनां प्रयोगं करिष्यति इति वयं न जानीमः |

सार्वजनिकमाध्यमानां समाचारात् वयं न जानीमः यत् ट्रम्पः जेलेन्स्की इत्यस्मै किं उक्तवान् यत् ज़ेलेन्स्की इत्यस्य ट्रम्पस्य क्षमतायां विश्वासः भवतु इति।

ट्रम्पेन सह आह्वानात् पूर्वं जेलेन्स्की इत्यनेन दावितं यत् -

"अमेरिकनजनाः राष्ट्रपतिं ट्रम्पं निर्वाचयन्ति चेत् युक्रेनदेशस्य विषये तस्य नीतिः न परिवर्तते इति आशासे।"

हैमामा वक्तुम् इच्छति यत् जेलेन्स्की इत्यस्य आशा तस्य आशायाः अपेक्षया अधिकं किमपि नास्ति! वस्तुतः तस्य साध्यं कठिनम् अस्ति।

अमेरिकीराष्ट्रपतित्वेन ट्रम्पस्य कार्यकाले पेरिस्-जलवायुसम्झौतेन अमेरिकी-देशस्य निवृत्तिः इत्यादयः विषयाः निर्णायकाः इव भासन्ते स्म । यदा च बाइडेन् अमेरिकादेशस्य राष्ट्रपतित्वेन कार्यभारं स्वीकृतवान् तदा सर्वं विपरीतदिशि गतं ।

अतः, कथं वयं निश्चयं कर्तुं शक्नुमः यत् ट्रम्पः कार्यभारं स्वीकृत्य रूस-युक्रेन-सङ्घर्षे बाइडेन् इत्यस्य समानानि नीतयः कार्यान्वयिष्यति? तत्र लोलकप्रभावः ! सर्वथा असम्भवम् !

ट्रम्पः अपि उक्तवान् यत् एकदा सः कार्यभारं स्वीकृतवान् तदा सः २४ घण्टाभिः अन्तः रूस-युक्रेन-सङ्घर्षस्य समाप्तिम् करिष्यति। यदि ट्रम्पः बाइडेन् च रूस-युक्रेन-सङ्घर्षे एकमेव नीतिं कार्यान्वितौ स्तः तर्हि राष्ट्रपतिः बाइडेन् रूस-युक्रेन-सङ्घर्षस्य शीघ्रमेव समाप्तिम् किमर्थं न इच्छति? किमर्थं भवन्तः वदन्ति यत् भवन्तः युक्रेनदेशस्य रूसविरुद्धस्य दीर्घकालीनयुद्धे समर्थनं करिष्यन्ति इति?

यदि एतेन ट्रम्प-बाइडेन्-योः नीतयः विपरीतरूपेण भवितुम् अर्हन्ति इति न सिद्ध्यति तर्हि किम्?

वयं स्पष्टतया दृष्टवन्तः यत् २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य दूरदर्शनविमर्शस्य प्रथमपरिक्रमे ट्रम्पः अवदत् यत् "यावत् रूस-युक्रेन-देशयोः विषयः अस्ति, यदि अस्माकं वास्तविकः राष्ट्रपतिः, पुटिन्-महोदयेन सम्मानितः राष्ट्रपतिः, तर्हि सः कदापि न स्यात्' 'युक्रेन'-देशस्य आक्रमणम् ."

एतादृशेषु परिस्थितिषु किं ज़ेलेन्स्की इत्यस्य कृते सार्वजनिकरूपेण अपेक्षा अस्ति यत् ट्रम्पः रूस-युक्रेन-देशयोः प्रति बाइडेन् इव नीतिं कार्यान्वयिष्यति इति काल्पनिकं न भवति?

अवश्यं ज़ेलेन्स्की इत्यनेन अवश्यमेव तथैव वक्तव्यम्। सः घरेलुस्थितेः स्थिरीकरणात् अधिकं किमपि नास्ति!

भवन्तः अवश्यं ज्ञातव्यं यत् रूस-युक्रेन-सङ्घर्षस्य कारणेन युक्रेन-देशे ये विविधाः असमंजस-कारकाः सन्ति, ते वस्तुतः ज़ेलेन्स्की-शासनस्य स्थिरतायै पर्याप्तं खतरान् जनयन्ति |.

११ जुलै दिनाङ्के वियनानगरे अन्तर्राष्ट्रीयसङ्गठनेषु युक्रेनदेशस्य स्थायीप्रतिनिधिः यूक्रेनदेशस्य पूर्वविदेशोपमन्त्री च एमिना झापालोवा इत्यस्याः अरबपतिपतिः गेनाडी बोगोल्युबोवस्य विदेशे घोटालस्य प्रकाशनं जातम्। तथाकथितः काण्डः अस्ति यत् बोगोल्युबोवः युक्रेनदेशात् पोलैण्ड्देशं प्रति गच्छन् नकलीराहत्यपत्रं प्रस्तुतवान् । सैन्यसेवां परिहरितुम् इच्छति इति शङ्का आसीत् ।

साधारणजनाः सेनायाः सेवां अवश्यं कुर्वन्ति, रूस-युक्रेनयोः मध्ये वर्षद्वयाधिकं द्वन्द्वस्य अनन्तरं युक्रेनदेशे वृद्धानां, विकलाङ्गानाम् इत्यादीनां कृते अपि सैन्यसेवा-आदेशाः कार्यान्विताः सन्ति । तेषां बन्दुकं वह्य अग्रपङ्क्तौ गन्तव्यम्! परन्तु शक्तिशालिनः वर्गः तृणं उद्धृत्य इव देशस्य प्रवेशाय, निर्गमनाय च विविधसाधनानाम् उपयोगं करोति स्म, केचन महत् युद्धभाग्यमपि कृतवन्तः

एवं सति ज़ेलेन्स्की कथं स्वच्छं कर्तव्यम् ?

बाइडेन् अमेरिकी-काङ्ग्रेस-सङ्घं युक्रेन-देशस्य वित्तपोषणं निरन्तरं कर्तुं आग्रहं कृतवान्, अद्यैव कीव-नगरं रूस-विरुद्धं अमेरिकी-निर्मित-शस्त्राणां उपयोगं कर्तुं अनुमतिं दत्तवान् । परन्तु क्षुद्रलेखानां निराकरणं रोचमानस्य ट्रम्पस्य कृते सः युक्रेनदेशे भ्रष्टाचारं कथं सहते?

"अहं राष्ट्रपतिं ज़ेलेन्स्की इत्यस्मै धन्यवादं ददामि यत् सः हस्तं प्रसारितवान्, यतः भवतः अग्रिमः अमेरिका-राष्ट्रपतिः इति नाम्ना अहं विश्वे शान्तिं आनयिष्यामि तथा च एतत् युद्धं समाप्तं करिष्यामि यत् असंख्य-प्राणान् गृहीतवान्, असंख्य-निर्दोष-परिवारानाम् अपि नाशं कृतवान् अस्ति This is Trump What he said after the ज़ेलेन्स्की इत्यनेन सह दूरभाषः इव ध्वन्यते स्म यत् सः ज़ेलेन्स्की इत्यस्य उच्चटोपीं दत्त्वा तस्य प्रशंसाम् करोति स्म वस्तुतः एषा अच्युतसूचना आसीत्, यत् "मुक्तपत्रस्य" समकक्षम् आसीत् । रूस-युक्रेन-सङ्घर्षस्य समाप्तिविषये मम अपेक्षाः, दृष्टिकोणं च न परिवर्तितम्। तस्य जेलेन्स्की च मध्ये सर्वेषां संचारानाम् व्याख्यानस्य अधिकारः ट्रम्पस्य एव अस्ति, न तु जेलेन्स्की इत्यस्य ।

2

इदं दृश्यते यत् ट्रम्पः ज़ेलेन्स्की इत्यस्य विषये अत्यन्तं सावधानः अस्ति।

२०१९ तमस्य वर्षस्य पश्चात् पश्यन् जेलेन्स्की इत्यस्य युक्रेन-देशस्य राष्ट्रपतित्वेन कार्यभारं स्वीकृत्य बहुकालं न व्यतीतः, तदानीन्तनः अमेरिका-देशस्य राष्ट्रपतिः ट्रम्पः कीव-देशं गतः । तस्मिन् समये द्वयोः देशयोः राष्ट्रपतियोः प्रथममहिलयोः च छायासत्रे ज़ेलेन्स्की इत्यनेन एकं विनोदपूर्णं कार्यं कृतम्——

सः वस्तुतः जानीतेव अग्रे समीपे एव स्थितवान्, येन सः किञ्चित् बृहत्तरः इव आसीत् ।

लम्बतरस्य डोनाल्ड ट्रम्पस्य तुलने १.७ मीटर् तः न्यूनः ऊर्ध्वः जेलेन्स्की "अन्तरं पूरयितुं" स्वमस्तिष्कस्य उपयोगं कृतवान् ।

ऊर्ध्वता अपि एतावत् उल्लासपूर्णं भवितुम् अर्हति, अन्तर्राष्ट्रीयसम्बन्धः किमपि न। वस्तुतः धनव्ययस्य धनव्ययस्य च कृते अतीव कुशलः ट्रम्पः कथं ज़ेलेन्स्की इत्यस्मै गन्तुं त्यक्त्वा व्यर्थं लाभं ग्रहीतुं शक्नोति स्म?

जेलेन्स्की ट्रम्पस्य पुनः अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितस्य भयं न करोति इति वक्तुं मिथ्या!

ट्रम्पेन सह आह्वानात् पूर्वं ज़ेलेन्स्की सार्वजनिकरूपेण स्वीकृतवान् यत् ट्रम्पेन सह तस्य सकारात्मकाः अन्तरक्रियाः रूसस्य युक्रेनदेशे "विशेषसैन्यकार्यक्रमस्य" आरम्भात् पूर्वं अभवन् तथा च निर्वाचनेन युक्रेनदेशीयानां, रूसीनेतृणां च उपरि महत् भारं गृहीतम् इति।

"अधुना सर्वे नवम्बरमासस्य प्रतीक्षां कुर्वन्ति। अमेरिकनजनाः नवम्बरमासस्य प्रतीक्षां कुर्वन्ति। यूरोपे, मध्यपूर्वे, प्रशान्तसागरे च समग्रं विश्वं नवम्बरमासस्य प्रतीक्षां करोति।

रूसस्य प्रतिरोधाय इदानीं कार्यवाही कर्तव्या इति अपि सः अवदत्। "अधुना छायातः बहिः गत्वा कार्यवाही कर्तुं दृढनिर्णयान् कर्तुं समयः अस्ति, न तु नवम्बरमासपर्यन्तं प्रतीक्षां कर्तुं।"

अन्येषु शब्देषु यदा स्पष्टं जातं यत् अमेरिकीराष्ट्रपतिनिर्वाचने ट्रम्पस्य विजयस्य सम्भावना वर्धिता भवेत् तदा ज़ेलेन्स्की अपि गणनां कुर्वन् आसीत् । सः अद्यैव प्रकाशितवान् यत् सः आशास्ति यत् रूसः अपि द्वितीये युक्रेन-शान्ति-शिखरसम्मेलने भागं गृह्णीयात् इति। एषः मनोवृत्तिपरिवर्तनः सम्पूर्णः १८० अंशः अस्ति । युक्रेन-शान्ति-शिखरसम्मेलने किञ्चित्पर्यन्तं भागं ग्रहीतुं रूस-राष्ट्रपति-पुटिन्-इत्यस्य स्वागतस्य तुल्यम् अस्ति ।

3

पुटिन् इत्यस्य मनोवृत्तिः अवलोकयामः ।

ज़ेलेन्स्की-ट्रम्पयोः मध्ये कृतस्य दूरभाषस्य विषये ज्ञात्वा पुटिन् अवदत् यत्, "भवन्तः जानन्ति यत् (अमेरिका) राष्ट्रपतिपदस्य उम्मीदवारः इति नाम्ना ट्रम्पमहोदयः अवदत् यत् सः सज्जः अस्ति, युक्रेनदेशे युद्धं स्थगयितुम् इच्छति च, वयं च गम्भीरतापूर्वकं तस्य उपचारं कुर्मः। Of अवश्यं, तत् कथं कर्तव्यमिति सः के प्रस्तावान् कर्तुं शक्नोति इति मम कल्पना नास्ति।"

एतत् उत्तरं वस्तुतः सुप्रमाणितम्, समीचीनम् अपि अस्ति!

अस्मात् न कठिनं द्रष्टुं यत् पुटिन् कथमपि लापरवाहः पुरुषः नास्ति!

नूतनराष्ट्रपतिकार्यकाले सः न केवलं चीनदेशस्य, उत्तरकोरियायाः, वियतनामस्य च भ्रमणं कृतवान्, अपितु मास्कोनगरे भ्रमणं कुर्वन् भारतीयप्रधानमन्त्री नरेन्द्रमोदीं अपि प्राप्तवान् । ज़ेलेन्स्की-ट्रम्पयोः मध्ये कृते दूरभाष-कौले वयं पुटिन्-महोदयस्य सर्वान् विचारान् अनुमानं कर्तुं न शक्नुमः, परन्तु भविष्ये पुनः ट्रम्प-सह मिलनस्य सम्भावना तस्य पूर्वानुमानेन सज्जीकृता च परियोजना भवितुमर्हति |.

अहं ज़ेलेन्स्की इत्यस्य भविष्यं न जानामि, त्वं कस्य साक्षात्कारं कर्तुम् इच्छसि ? अवश्यं बाइडेन् पुरातनः मित्रः अस्ति यः बहुधा मिलति । पुटिन् इत्यस्य विषये किम् ? ट्रम्पस्य विषये किम् ?

इदानीं यदा अस्माकं ट्रम्पेन सह दूरभाषः अस्ति तदा अन्यत् किं असम्भवम्?