समाचारं

विदेशमाध्यमाः : यूरोपीयसङ्घस्य "विदेशमन्त्री" यूरोपीयसङ्घस्य विदेशमन्त्रिणां हङ्गरीदेशस्य अनौपचारिकसभायां तोड़फोड़ं कर्तुं योजनां कृतवान् हङ्गरीदेशस्य विदेशमन्त्री टिप्पणीं कृतवान् यत् एतत् बालवाड़ी अस्ति, बालवाड़ीस्तरं च प्राप्तवान्।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] बोरेल्, यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः यूरोपीयआयोगस्य उपाध्यक्षः च अगस्तमासस्य अन्ते विदेशमन्त्रिणां सभायाः आयोजनं कर्तुं योजनां करोति यत् मूलतः यूरोपीयसङ्घस्य विदेशमन्त्रिणां अनौपचारिकसमागमस्य बहिष्कारं कर्तुं शक्नोति हङ्गरीदेशस्य राजधानी बुडापेस्ट्-नगरे तस्मिन् एव काले आयोजितः इति निर्धारितम् । "रूस टुडे" (RT) इत्यनेन २० दिनाङ्के ज्ञापितं यत् हङ्गरीदेशस्य विदेशमन्त्री पीटर स्जिज्जार्टो इत्यनेन उक्तं यत् बोरेल् इत्यस्य "विध्वंस" योजना "खेदजनकः" अपि च अतीव "बाल्यरूपेण" अपि अस्ति

विदेशमाध्यमेभ्यः हङ्गरीदेशस्य विदेशमन्त्री पीटर स्जिज्जार्टो इत्यस्य सञ्चिकाचित्रम्

समाचारानुसारं हङ्गरीदेशः अस्मिन् मासे प्रारम्भे एव यूरोपीयसङ्घस्य परिवर्तनशीलं राष्ट्रपतिपदं स्वीकृतवान्, अगस्तमासस्य अन्ते यूरोपीयसङ्घस्य विदेशमन्त्रिणां अनौपचारिकसभां कर्तुं योजनां करोति। परन्तु आरटी इत्यनेन अस्मिन् सप्ताहे "राजनैतिकसमाचारजालम्" इति वार्ताम् उद्धृत्य उक्तं यत् बोरेल् इत्यनेन एकस्मिन् समये विदेशमन्त्रिणां "औपचारिक" सभां कर्तुं योजना कृता, यत्र अनिवार्यतया वरिष्ठाधिकारिणां उपस्थितिः आवश्यकी भवति।

विदेशीयमाध्यमेभ्यः यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः यूरोपीयआयोगस्य उपाध्यक्षः च बोरेल् इत्यस्य सञ्चिकाचित्रम्

प्रतिवेदनानुसारं स्जिज्जार्टो १९ दिनाङ्के पत्रकारैः सह साक्षात्कारे अवदत् यत् अद्यापि बोरेल् इत्यस्य पत्रं न प्राप्तम् यत् सः विदेशमन्त्रिणां सभायां भागं ग्रहीतुं आमन्त्रयति यत् अगस्तमासस्य २८ तः २९ पर्यन्तं भविष्यति इति कथ्यते। सः अपि अवदत् यत् तस्य समकक्षाः "कानिचन युक्तयः प्रयोक्तुं प्रयतन्ते" इति समाचाराः श्रुताः । स्जिज्जार्टो इत्यनेन उक्तं यत् एतत् आश्चर्यं नास्ति यतोहि बोरेल् विगतपञ्चवर्षेषु "यूरोपीयविदेशनीतेः न्यूनतमसफलकालस्य" साक्षी अभवत् ।

"यदि सः एतादृशं पत्रं प्रेषयति तर्हि अहं सम्भवतः तस्मै वालुकायाः ​​खननार्थं फाल्तुः दास्यामि, यतः एषः 'अहं सर्वान् मित्राणि एकत्र आह्वयन्ति, अथवा भवन्तः तान् एकत्र आह्वयन्ति' इति उपायः अस्ति It's the level of maturity of a kindergartner, ” स्जिज्जर्तो उक्तवान् ।

आरटी इत्यनेन उक्तं यत् Szijjjjjjjjjjjjjjjjjjjjjjjj.com इत्यनेन उक्तं यत् यदा यूरोपीयसङ्घः "बृहत्तरसमस्याभिः" सह व्यवहारं करोति तदा एतादृशानि लघुकार्याणि कर्तुं "आक्रोशजनकात् अधिकं खेदजनकम्" अस्ति। आरटी इत्यनेन अपि उक्तं यत् अत्र “बृहत्तरः विषयः” स्पष्टतया रूस-युक्रेन-सङ्घर्षं निर्दिशति ।

आरटी उक्तवान् यत् स्जिज्जार्टो अपि अवदत् यत् सः प्रसन्नः अस्ति यत् बोरेल् पदं त्यक्तुं प्रवृत्तः अस्ति। "यद्यपि मया भवद्भ्यः वक्तव्यं... मया यूरोपीयसङ्घस्य विदेशनीतिस्य उच्चप्रतिनिधिभिः सह त्रयाणां सह कार्यं कृतम्, तेषु एकस्य अपि अवधिः समाप्तः भवति चेत्, अहं निश्चयं कृतवान् यत् स्थितिः दुर्गता न भविष्यति, परन्तु अन्ते अहं सर्वदा भ्रष्टः आसम्।

पूर्वमाध्यमानां समाचारानुसारं यूरोपीय-आयोगस्य प्रवक्ता एरिक् मेमरः १५ दिनाङ्के घोषितवान् यत् "हङ्गरी-देशेन यूरोपीयसङ्घस्य परिवर्तनशील-राष्ट्रपतिपदं ग्रहीतुं आरब्धस्य अनन्तरं नवीनतम-विकासान् दृष्ट्वा" यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन निर्णयः कृतः यत् यूरोपीय-आयोगः केवलं प्रेषयिष्यति इति वरिष्ठ सिविलसेवाप्रतिनिधिः यूरोपीयसङ्घस्य परिषदः अनौपचारिकसभासु भागं गृह्णन्ति। अस्य अर्थः अस्ति यत् यूरोपीय-आयोगस्य अध्यक्षः यूरोपीय-आयुक्तः च हङ्गरी-देशं न गमिष्यन्ति । अनौपचारिकमन्त्रिसभानां आयोजनं आह्वानं च मूलतः परिवर्तनीयराष्ट्रपतित्वस्य हस्ताक्षरकार्यक्रमः आसीत्, परन्तु अधुना एतानि महत्त्वपूर्णानि आयोजनानि रद्दीकरणस्य जोखिमस्य सामनां कुर्वन्ति विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन पूर्वं उक्तं यत् ओर्बन् इत्यस्य मास्कोयात्रा केवलं हङ्गरीदेशस्य प्रतिनिधित्वं करोति, यूरोपीयसङ्घस्य स्थितिं न प्रतिनिधियति।

आरोपानाम् सम्मुखे ओर्बन् स्वस्य यात्रा यूरोपीयसङ्घेन अधिकृता नास्ति इति स्वीकृतवान्, परन्तु "ब्रुसेल्स्-नगरस्य आर्मचेयरस्य आरामात्" शान्तिः प्राप्तुं न शक्यते इति व्यङ्ग्येन अवदत् यूरोपीयसङ्घस्य अन्तः समर्थकाः स्वराः अपि सन्ति । स्लोवाकियादेशस्य प्रधानमन्त्री फिजो ५ दिनाङ्के प्रशंसाम् अव्यक्तवान्, यदि तस्य शारीरिकसीमा न स्यात् तर्हि सः ओर्बन् इत्यनेन सह गमिष्यामि इति च अवदत्। स्लोवाकिया-नेतृत्वस्य मतं यत्, अस्य संघर्षस्य कारणेन रूस-युक्रेन-देशयोः, समग्र-विश्वस्य च महती मानवीय-आपदः अभवत् यदि सर्वे पक्षाः शान्ति-वार्तायां प्रतिबद्धाः न सन्ति, सैन्य-माध्यमेन युद्ध-विरामं प्राप्तुं प्रयतन्ते च तर्हि शान्तिः दूरं भविष्यति |.

तदतिरिक्तं सम्प्रति हङ्गरीदेशस्य बहिष्कारस्य विषये यूरोपीयसङ्घः विभक्तः अस्ति । १६ दिनाङ्के यूरोपीयसंसदस्य ६३ सदस्याः वॉन् डेर् लेयेन्, मिशेल्, यूरोपीयसंसदस्य अध्यक्षं मेत्सूरा च इत्यस्मै पत्रं प्रेषितवन्तः यत् ओर्बन् इत्यनेन "घटितराष्ट्रपतित्वस्य भूमिकायाः ​​दुरुपयोगेन यूरोपीयसङ्घस्य महती हानिः कृता" इति, निलम्बनस्य आह्वानं च कृतम् यूरोपीयसङ्घे हङ्गरीदेशस्य मतदानस्य अधिकारः। परन्तु डच्-देशस्य प्रधानमन्त्री श्कोफ्-महोदयः मीडिया-माध्यमेभ्यः अवदत् यत् हङ्गरी-देशस्य परिवर्तनशील-यूरोपीयसङ्घ-राष्ट्रपतित्वस्य समये नेदरलैण्ड्-देशः प्रकरण-प्रकरण-आधारेण निर्णयं करिष्यति, तथा च सः औपचारिक-बहिष्कारं स्वीकुर्वितुं न अस्वीकृतवान् लक्जम्बर्ग्-देशस्य प्रधानमन्त्री फ्रीडेन् अपि हङ्गरी-देशस्य परिवर्तनस्य बहिष्कारस्य प्रबलविरोधं प्रकटितवान् ।