समाचारं

दुःखदम् !प्रातःकाले ८ जनाः मृताः इति ज्ञातम्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः : CCTV News WeChat आधिकारिक खाता

हन्युआन्, याआन्, सिचुआन् इत्यत्र आकस्मिकजलप्रलयेन ८ जनाः मृताः, उद्धारः अद्यापि प्रचलति→

२० जुलै दिनाङ्के प्रायः २:३० वादने सिन्हुआ ग्रामे, माली टाउनशिप्, हन्युआन् काउण्टी, याआन्, सिचुआन् इत्यत्र अत्यधिकवृष्ट्या संचारः, मार्गाः, सेतुः च बाधितःप्रारम्भिक अन्वेषणेन ज्ञातं यत् आपदाकारणात् ३० अधिकाः जनाः अदृश्याः आसन्।

तस्मिन् एव दिने अपराह्णे राष्ट्रियरक्षाप्रशासनेन उद्धारस्य निष्कासनस्य च मार्गदर्शनार्थं कार्यसमूहं घटनास्थले प्रेषितम् । सिचुआन्-नगरे तीव्र-प्रचण्डवृष्टेः, बाढस्य च प्रतिक्रियारूपेण राष्ट्रिय-आपद-निवारण-निवृत्ति-राहत-समित्या राष्ट्रिय-तृतीय-स्तरीय-आपदा-राहत-आपातकालीन-प्रतिक्रिया आरब्धा

२१ दिनाङ्के प्रातः १ वादने हन्युआन् काउण्टी, याआन्, सिचुआन् इत्यनेन "७·२०" इति भारी वर्षा आपदायाः उद्धारस्य उद्धारस्य च स्थितिं प्रतिवेदयितुं पत्रकारसम्मेलनं कृतम्↓

  • प्रारम्भिक अन्वेषणेन ज्ञातं यत् आपदाकारणात् ३० अधिकाः जनाः अदृश्याः आसन्। सर्वाधिक अन्वेषण-उद्धारस्य अनन्तरं २० दिनाङ्के २२:०० वादनपर्यन्तं पीडितानां ८ शवः प्राप्ताः सम्प्रति ५ पीडितानां परिचयः पुष्टः अस्ति। ४१२ धमकीकृताः जनाः सुरक्षितरूपेण स्थानान्तरिताः सन्ति । द्वादश आहतानाम् उपचारः कृतः अस्ति, सर्वेषां स्थितिः सम्प्रति स्थिरः अस्ति।


  • २० दिनाङ्के कुल २३ दलाः, १,००० तः अधिकाः उद्धारकर्मचारिणः, १५०० तः अधिकाः उपकरणाः च घटनास्थले प्रेषिताः येन लापतानां अन्वेषणं उद्धारं च, प्रमुखक्षेत्रेषु कर्मचारिणां सत्यापनम्, प्रभावितानां जनानां स्थानान्तरणं च कृतम् .
  • याआन्-नगरेण तत्कालं ५०० तंबूः, ३५०० रजतयः, ३५०० तन्तुशय्याः, ४० आपत्कालीनप्रकाशाः, १० स्थलप्रकाशः च आवंटिताः । सम्प्रति आपदाक्षेत्रे संचारः परिवहनं च मूलतः पुनः स्थापितं, क्रमेण विद्युत् पुनः स्थापितं भवति । उद्धार-उद्धार-कार्यं अद्यापि प्रचलति ।