समाचारं

सप्ताहस्य पुस्तकम् : "अङ्ग ली इत्यनेन सह साक्षात्कारः" कारा राय फुलर इत्यस्य

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निर्देशकस्य आङ्ग ली इत्यस्य विषये अस्माभिः तस्य विषये बहवः कथाः श्रुतव्याः आसन्, तस्य कृतीनां बहूनां संख्यां च द्रष्टव्याः आसन् तस्य अद्भुताः उपलब्धयः सन्ति तथा च सः नित्यं आस्करपुरस्कारविजेता अस्ति तस्य सरलं वास्तविकं च जीवनम् अस्ति। आङ्ग ली इत्यस्य सृष्टिः कथं अवगन्तुं, अथवा अङ्ग ली इत्यस्य जगति उत्तमतया प्रवेशः करणीयः, सम्भवतः भवान् अस्मिन् "अङ्ग ली इत्यनेन सह साक्षात्कारः" इत्यस्मिन् आङ्ग ली स्वयमेव किं वदति इति पठितुं शक्नोति ।


साक्षात्कारस्य अस्य संग्रहस्य सम्पादनं कोलम्बिया महाविद्यालयस्य शिकागो-नगरस्य चलच्चित्रस्य दूरदर्शनस्य च सहायक-प्रोफेसरेन कृतम् अस्ति अस्मिन् पुस्तके १९ महत्त्वपूर्णाः आङ्ग्लभाषायाः साक्षात्काराः सन्ति, ये २० वर्षाणि यावत् व्याप्ताः सन्ति सृजनात्मक काल। अपि च, अङ्ग ली इत्यस्य आङ्ग्लसाक्षात्कारसङ्ग्रहः चीनभाषायां प्रथमवारं अपि प्रकाशितः अस्ति, यस्य महत्त्वं स्पष्टम् अस्ति ।

जनाः आङ्ग् ली इत्यस्मै सर्वदा सौम्यः व्यक्तिः इति मन्यन्ते, परन्तु तस्य चलच्चित्रकलानिर्माणे आङ्ग् ली अतीव साहसी अस्ति, विशालपरिधिं च व्याप्नोति । तस्य कृतयः अनेकप्रकारस्य सन्ति, तेषां वर्गीकरणं कठिनं च, अमेरिकनगृहयुद्धात् आरभ्य हास्यपुस्तकस्य सुपरहीरोपर्यन्तं, पूर्वीययुद्धकलानां पारम्परिककलासंकल्पनातः आरभ्य "लाइफ् आफ् पाई" इत्यस्य स्वप्नदृश्यानि रूपकव्यञ्जनानि च सः स्वसृष्टौ भङ्गं परिवर्तनं च अनुसृत्य कथनस्य चरित्रचित्रणस्य च आग्रहं सर्वदा निर्वाहयति ।

एतेषु कृतीषु आङ्ग ली इत्यनेन चलच्चित्रेषु स्वस्य अनुरागः दर्शितः, पूर्वीय-पाश्चात्य-संस्कृतीनां मध्ये भेदाः, विग्रहाः च प्रतिबिम्बिताः । "इण्टरव्यूज विथ आङ्ग ली" इत्यस्मिन् साक्षात्कारे पाठकान् वास्तविकं बहुपक्षीयं च आङ्ग ली प्रस्तुतं कुर्वन्ति, यत् चलच्चित्रनिर्माणप्रक्रियायाः कालखण्डे तस्य वेदनासु आनन्दयोः कथां कथयति, अपि च आत्मपरीक्षादृष्ट्या आङ्ग ली इत्यस्य कृतीनां विषये विचारान् साझां करोति। व्याख्या अन्वेषणं च जीवनस्य विषये चिन्तनं च।



उल्लेखनीयं यत् अस्मिन् पुस्तके विशेषः बन्धनः अस्ति, यस्य डिजाइनं पुस्तकनिर्मातृणा झोउ वेइवेइ इत्यनेन कृतम् आसीत् आवरणं हस्तेन घर्षितकागजेन निर्मितम् अस्ति, यत् अद्भुतान् दृश्यप्रभावं सौम्यस्पर्शं च आनयति। तस्मिन् एव काले पुस्तके पुस्तकफलकानि अपि सन्ति, "Crouching Tiger" तथा "Hidden Dragon" इति, ये पाठकानां कृते लघुः "blind box opening" इति अनुभवः अपि भविष्यति .

क्रयम् : Tmall, JD.com