समाचारं

एप्पल् इत्यनेन असहमतिः ज्ञाता! मिंग-ची कुओ : iPhone 16 इत्यस्य आदेशाः कुत्र वर्धिताः?

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 19 जुलाई (सम्पादक शि झेंगचेंग) सुप्रसिद्धः उपभोक्तृविद्युत्विश्लेषकः मिंग-ची कुओ गुरुवासरे लिखितवान् यत् यद्यपि जूनमासे WWDC इत्यस्य अनन्तरं एप्पल् इत्यनेन iPhone 16 इत्यस्य आदेशं वर्धयितुं वार्ता यदा समये विपण्यां दृश्यते तथापि आपूर्तिकर्तानां नवीनतमवक्तव्येभ्यः न्याय्यः अयं विषयः संदिग्धः अस्ति। वर्षस्य उत्तरार्धे दूरभाषप्रतिस्थापनस्य माङ्गं चालयति "एप्पल् इन्टेलिजेन्स" इत्यस्य पृष्ठतः अन्तर्निहिततर्कस्य विषये अपि सः प्रश्नं कृतवान् ।


(स्रोतः मध्यमः) २.

अधुना एव गतसप्ताहे,केचन मीडिया अस्य विषये परिचितानाम् उद्धृत्य कथयन्ति यत् "एप्पल् इत्यस्य अपेक्षा अस्ति यत् अस्मिन् वर्षे iPhone-शिपमेण्ट् १०% वर्धते" इति ।

वर्षस्य उत्तरार्धे iPhone 16 इत्यस्य आदेशेषु बहु परिवर्तनं न भविष्यति वा?

मिंग-ची कुओ इत्यनेन उक्तं यत् यद्यपि विपण्यां "एप्पल् इत्यस्य अतिरिक्त-आदेशानां" वार्ता अस्ति तथापि एप्पल्-कम्पन्योः प्रमुख-आपूर्तिकर्ताद्वयस्य टीएसएमसी-लार्गन्-इत्येतयोः अद्यतन-पत्रकारसम्मेलनेषु (वित्तीय-रिपोर्ट्-ब्रीफिंग्) इत्यनेन एप्पल्-संस्थायाः संख्या न वर्धिता इति संकेतः प्राप्तः of iPhone 16 आदेशः।

यथा, TSMC इत्यनेन उक्तं यत् "अस्माभिः मालवाहनवृद्धौ आकस्मिकवृद्धिः न दृष्टा," यदा तु प्रकाशिक-आप्टोइलेक्ट्रॉनिक-उपकरणानाम् निर्माता लार्गनः स्पष्टतया अवदत् यत् "उच्चस्तरीयमाडलस्य आदेशाः गतवर्षस्य सदृशाः सन्ति" इति

मिंग-चि कुओ व्याख्यातवान्,खलु केचन विशिष्टाः आपूर्तिकर्तारः सन्ति ये वर्षस्य उत्तरार्धे iPhone 16 आदेशेषु वृद्धिं दृष्टवन्तः, परन्तु EMS कारखानानां/संयोजनानां दृष्ट्या वर्षस्य उत्तरार्धे iPhone 16 आदेशाः प्रायः 87 मिलियनं यावत् अपरिवर्तिताः एव सन्ति यूनिट्, यत् गतवर्षस्य समानकालस्य iPhone 15 श्रृङ्खलायाः अपेक्षया न्यूनम् अस्ति ।यदि लार्गन-टीएसएमसी-योः प्रवृत्तयः विधानसभासंस्थानानां प्रवृत्तिभिः सह सङ्गताः सन्ति तर्हि तस्य पर्याप्तसन्दर्भः भविष्यति ।

स च आह ।केनचित् आपूर्तिकर्ताभिः दृष्टा आदेशवृद्धिः व्यक्तिगत-उद्योगानाम् अथवा घटकानां विशिष्टकारणानां सह सम्बद्धा भवितुम् अर्हति ।

किं “एप्पल् स्मार्ट” प्रतिस्थापनतरङ्गं चालयति?

अनेकेषां विश्लेषकाणां कृते यत् अधिकं दुःखदं भवितुम् अर्हति तत् अस्ति यत् मिंग-ची कुओ इत्यनेन वर्षस्य उत्तरार्धे "एप्पल् इंटेलिजेन्स्" इत्यनेन प्रतिस्थापनतरङ्गं चालयिष्यति इति दावम् अपि प्रश्नं कृतवान् एप्पल्-विषये अद्यतनकाले बहवः विश्लेषकाणां प्रचारस्य पृष्ठतः एषः एव अन्तर्निहितः तर्कः अस्ति ।

सः दर्शितवान् यत् अस्मिन् वर्षे उत्तरार्धे iPhone 16 इत्यनेन सह प्रक्षेपणं भविष्यति Apple Intelligence इति अमेरिकी उपयोक्तृभिः परीक्षणार्थं केवलं BETA संस्करणं केवलं आङ्ग्लभाषायाः समर्थनं च करोति। एप्पल् इन्टेलिजेन्स् एव प्रतिस्थापनतरङ्गं चालयितुं शक्नोति वा इति न कृत्वा,एप्पल् इन्टेलिजेन्स् इत्यस्य बीटा संस्करणस्य कृते अस्मिन् वर्षे उत्तरार्धे उपभोक्तारः नूतनानि आईफोन्स् क्रीणन्ति इति अपेक्षा कर्तुं बहु आशावादी अस्ति वा?

प्रारम्भिकवार्ता : वर्षस्य उत्तरार्धे ९ कोटि यूनिट् प्रेषणं भविष्यति इति सूचना अस्ति ।

गतबुधवासरे (जुलाई १०) प्रासंगिकप्रकाशनेषु केचन माध्यमाः उद्योगशृङ्खलायाः अन्तःस्थजनानाम् उद्धृत्य वदन्ति यत् एप्पल् इत्यनेन आपूर्तिकर्ताभ्यः भागिनेभ्यः च उक्तं यत् कम्पनीयाः लक्ष्यं पूर्वपीढीयाः तुलने नूतनानां iPhones इत्यस्य प्रेषणं १०% वर्धयितुं वर्तते २०२३ तमस्य वर्षस्य उत्तरार्धे कुलम् ८१ मिलियनं iPhone 15 श्रृङ्खलानां यूनिट्-इत्यस्य निर्यातः भविष्यति ।

एतस्य प्रकाशनस्य अर्थः अस्ति यत् एप्पल् अस्मिन् वर्षे उत्तरार्धे ९ कोटिभ्यः अधिकानि iPhone 16 श्रृङ्खलायाः यूनिट्-इत्येतत् प्रेषयिष्यति इति अपेक्षा अस्ति । विषये परिचिताः जनाः अपि अवदन् यत् एप्पल् इत्यस्य पूर्वमेव विश्वासः अस्ति यत् iPhone 16 इत्यस्मिन् योजिताः केचन "Apple Smart" इति विशेषताः अस्मिन् वर्षे अन्ते यदा विक्रयणार्थं प्रविशति तदा उपभोक्तृणां माङ्गं वर्धयितुं साहाय्यं करिष्यन्ति।