समाचारं

स्त्रीमानवशरीरवक्राणां सौन्दर्यं रेखाङ्कयन्तु

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


जेम्स् मार्टिन्

अस्मिन् कलाकारेन निर्मिताः प्रकाशस्य छायायाः च रेखाचित्रम्

रेखाचित्रे प्रकाशस्य प्रबलः भावः अस्ति

जनान् दृढं दृश्यप्रभावं ददातु

अस्मिन् कृतिसमूहे स्त्रियाः वक्राणां सौन्दर्यं चित्रितम् अस्ति

प्रकाशस्य छायाप्रभावस्य च उपयोगेन कार्यं त्रिविमं सजीवं च कुर्वन्तु


कार्यस्य बृहत्तमं मुख्यविषयम्

पात्राणां गतिव्यञ्जनानां विश्लेषणं भवति

अतीव सम्यक् रेखाचित्रम्


चित्रस्य समग्रभावना अपि अतीव सामञ्जस्यपूर्णा अस्ति ।

तस्य हस्ते पेन्सिलम्

जीवनं दत्तमिव

सः स्वस्य लेखनीं कलानां आकर्षणं व्यक्तं कर्तुं ददाति

एतेन संक्रामकशक्त्या पुनः जनाः संक्रमिताः भवन्तु


स्नेहपूर्ण स्केच कन्या

ललित गतिः

कलानृत्ययोः स्वाभाविकः मेलः इति अपि प्रतिबिम्बयति




प्रत्येकं कार्ये आधुनिकं प्रवृत्तियुक्तं च महिलावातावरणं भवति

आकस्मिकं प्राकृतिकं च प्रकाशं कृष्णं च मृदुरेखाः

अद्भुतं स्त्रीशरीरम्

प्रत्येकं विवरणं सिद्धम् अस्ति


प्रत्येकं विवरणं सटीकं भवितुम् आवश्यकम्
प्रकाशस्रोतानां साहाय्येन उज्ज्वलस्थानानि अन्वेष्टुं उपक्रमं कुर्वन्तु
पटलस्य प्राथमिकं गौणं च सम्बन्धं सक्रियरूपेण व्यवस्थितं कुर्वन्तु
जनानां हृदयं स्पृशति इति कृतिः भवति


भिन्न-भिन्न कोणाः

नेत्रयोः चित्रणं कर्तुं शक्नोति

स्मार्ट व्यवहार

मुखस्य विशेषतानां संरचनात्मकः आकारः

रेखाचित्रस्य घातकः बिन्दुः अपि अस्ति


शिरसि रेखाः अधिकजटिलाः भवन्ति

चरित्रचित्रेषु प्रायः एतत् भूमिकां निर्वहति

बनावटं सुधारयितुम् एकः महत्त्वपूर्णः भागः

चरित्रचित्रस्य व्यञ्जनानां ग्रहणम्

रेखायाः स्थूलता गभीरतायां परिवर्तते

स्वच्छं संक्षिप्तं च विन्यासं शैली च

मार्मिकं कार्यं भविष्यति


कदाचित् बहवः जनानां कृते

रेखाचित्रणं सर्वाधिकं नीरसं वस्तु अस्ति

वस्तुतः यावत् भवन्तः स्केच् संरचनायां निपुणतां प्राप्तुं शक्नुवन्ति

तदा भवतः रेखाचित्रणं सुलभं भविष्यति

स्केचकार्यस्य क्रियाशीलतां वर्धयितुं

वर्णाः वास्तवमेव प्रकाशन्ते


यौवनस्त्रियः

मधुरं मुस्कानं सूक्ष्मं च प्रोफाइलम्

ऋजुनासिका मृदुप्रवाहकेशाः |

ये चित्रकला जानन्ति, चित्रकलायां च प्रेम्णा भवन्ति ते एव तत् आकर्षितुं शक्नुवन्ति ।




भिन्न-भिन्न-कोणाः भिन्न-भिन्न-व्यञ्जनानि प्रतिबिम्बयन्ति

तस्य चित्रशैली पात्राणां व्यञ्जनं सूक्ष्मं करोति

सजीवरूपेण चित्रितम्


















【अन्तर्राष्ट्रीय कला दृश्य】

स्त्रीशरीरवक्राणां सौन्दर्यस्य रेखांकनं कुरुत!

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art