समाचारं

हाङ्गझौ शाङ्गचेङ्ग राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः ज़ोङ्ग फुली इत्यस्याः प्रकाशनस्य प्रतिक्रियां दत्तवान् यत् सा “इस्तीफापत्रं प्रेषितवती”: वयं निर्णयकर्तृणां व्याख्यानस्य प्रतीक्षां कुर्मः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के वहाहा-नगरस्य वरिष्ठप्रबन्धने कार्मिकपरिवर्तनं जातम् इति सूचना अभवत्, उपाध्यक्षः महाप्रबन्धकः च ज़ोङ्ग फुलि इत्यनेन राजीनामा दातुं प्रस्तावः कृतः । तस्मिन् एव दिने शाङ्गचेङ्ग-मण्डलस्य, हाङ्गझौ-नगरस्य जनसर्वकारस्य राज्यस्वामित्वस्य सम्पत्ति-परिवेक्षण-प्रशासन-कार्यालयस्य कर्मचारिणः नण्डु-सञ्चारकर्तृभ्यः अवदन् यत् ते अद्यापि विशिष्ट-स्थितेः विषये ज्ञायन्ते, “निर्णय-कर्तृभ्यः स्पष्टीकरणस्य प्रतीक्षां कुर्वन्ति च ” इति ।


ज़ोंग फुलि।

"जोङ्ग फुली" इत्यनेन हस्ताक्षरितस्य "वाहाहा समूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" इत्यस्य ऑनलाइन-चित्रं दर्शयति यत्, "अधुना एव हाङ्गझौ शाङ्गचेङ्ग-मण्डलस्य जनसर्वकारः तथा च हाङ्गझौ वहाहा-समूह-कम्पनी-लिमिटेड् इत्यस्य केचन भागधारकाः कम्पनीविषये स्वमतानि प्रकटितवन्तः अध्यक्षस्य ज़ोङ्ग किङ्ग्होउ इत्यस्य मृत्योः अनन्तरं वाहाहा समूहस्य संचालनस्य प्रबन्धनस्य च तर्कसंगततायां प्रश्नः उत्पन्नः अस्ति, येन मम कृते वहाहा समूहस्य तस्य होल्डिंगकम्पनीनां च कृते मम प्रबन्धनदायित्वं निरन्तरं कर्तुं असम्भवं भवति अतः अहं राजीनामा दातुं निश्चितवान् वहाहा समूहस्य उपाध्यक्षत्वेन महाप्रबन्धकत्वेन च मम पदात् तत्कालं प्रभावेण तस्य परिचालनेषु भागं न गृह्णामि।"

२०२१ तमे वर्षे ७६ वर्षीयः ज़ोङ्ग किङ्ग्होउ इत्यनेन ३४ वर्षेभ्यः परं महाप्रबन्धकपदं त्यक्तुं उपक्रमः कृतः, तस्य पुत्री ज़ोङ्ग फुली च समूहस्य उपाध्यक्षा महाप्रबन्धिका च अभवत् अस्मिन् वर्षे फेब्रुवरी-मासस्य २५ दिनाङ्के ज़ोङ्ग-किङ्ग्हो-इत्यस्य ७९ वर्षे अप्रभाविचिकित्सायाः कारणेन मृतः । ज़ोङ्ग फुली वहाहा समूहस्य नूतनः प्रमुखः भवति ।

तियानन्चा-आँकडानां ज्ञायते यत् हाङ्गझौ वाहाहा-समूह-कम्पनी-लिमिटेडस्य ४६% भागः हाङ्गझौ-शाङ्गचेङ्ग-जिल्ला-सांस्कृतिक-व्यावसायिक-पर्यटन-निवेश-धारण-समूह-कम्पनी-लिमिटेड, २४.६% कर्मचारी-स्टॉक-स्वामित्व-सङ्घस्य, २९.४% च धारितः अस्ति ज़ोंग किङ्घौ द्वारा। ज्ञातं यत् हांगझौ शांगचेङ्ग जिला सांस्कृतिक वाणिज्यिक पर्यटन निवेश होल्डिंग समूह कं, लिमिटेड शांगचेंग जिला समिति तथा जिला सरकार द्वारा पुनर्गठित तथा स्थापित एक जिला स्तरीय पर्यटन व्यापार सेवा मञ्च है।

१८ जुलै दिनाङ्के नण्डुनगरस्य एकः संवाददाता शाङ्गचेङ्गमण्डलस्य जनसर्वकारस्य राज्यस्वामित्वयुक्तं सम्पत्तिनिरीक्षणप्रशासनकार्यालयं, हाङ्गझौनगरस्य फ़ोनं कृतवान् कर्मचारिणः अवदन् यत्, “अद्य प्रातःकाले एव यत् घटितं तस्य विशिष्टस्थितेः विषये वयं अद्यापि ज्ञास्यामः waiting for the decision-makers to say Follow-up official channels should घोषणा अस्ति।”

नण्डुः पूर्वं ज्ञापितवान् यत् वहाहा कमर्शियल कम्पनी लिमिटेड् इत्यस्य एकः कर्मचारी अवदत् यत् "यदि तस्य पुष्टिः भवति तर्हि वयं भवन्तं अवश्यमेव सूचयिष्यामः। अस्य स्क्रीनशॉट् इत्यस्य स्रोतः अद्यापि आन्तरिकरूपेण न ज्ञातः।

रिपोर्ट्ड् द्वारा : नाण्डु संवाददाता फेङ्ग यिरान् आओ यिन्क्सुए च