समाचारं

ज़ोङ्ग फुलि इत्यनेन होङ्गशेङ्ग् बेवरेज ग्रुप् इत्यस्य अध्यक्षपदस्य राजीनामा दत्तः! सः एकदा उक्तवान् यत् सः "एकेन पादेन एकेन मुष्टिना च जगतः अग्रणीः" इति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के ज़ोङ्ग फुलि राजीनामासंकटे पतितः । नन्दू-सञ्चारकर्तृभिः अवलोकितं यत् अद्यैव हाङ्गशेङ्ग-बेवरेज-समूह-कम्पनी-लिमिटेड्-इत्यस्य वरिष्ठ-प्रबन्धन-पञ्जीकरणे अपि परिवर्तनं जातम् यत्र ज़ोङ्ग-फुली मूलतः कम्पनीयाः अध्यक्षः आसीत्, परिवर्तनस्य अनन्तरं सः कम्पनीयाः कार्यकारीनिदेशकः अभवत्


ज़ोंग फुलि।

हाङ्गझौ वाहाहा समूहे कार्यं करणस्य अतिरिक्तं ज़ोङ्ग फुली होङ्गशेङ्ग पेयसमूह कं, लिमिटेड् इत्यत्र अपि कार्यं करोति । होङ्गशेङ्ग् समूहस्य आधिकारिकजालस्थलस्य अनुसारं कम्पनी पेयस्य विषये केन्द्रीभूता अस्ति तथा च पेयस्य सम्पूर्णस्य अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खलायाः समाधानं प्रदाति अस्य मुख्य-उत्पादानाम् अन्तर्गतं बोतलबद्धं पेय-शुद्धं जलं, दुग्ध-युक्तं पेयम्, चाय-पेयम्, फल-शाक-पेयम्, च सन्ति डिब्बाबन्दानि खाद्यानि इत्यादयः ।

नन्दू-पत्रकाराः अवलोकितवन्तः यत् राष्ट्रिय-उद्यम-ऋण-सूचना-प्रचार-प्रणाल्याः ज्ञातं यत् ५ जुलै-दिनाङ्के होङ्गशेङ्ग-पेय-समूह-कम्पनी-लिमिटेड्-इत्यस्य वरिष्ठ-प्रबन्धन-पञ्जीकरणे परिवर्तनं जातम्, तेषु ज़ोङ्ग-फुली मूलतः कम्पनीयाः अध्यक्षः आसीत्, सः कम्पनीयाः कार्यकारी अभवत् परिवर्तनस्य अनन्तरं निर्देशकः।

सार्वजनिकसूचनाः दर्शयन्ति यत् ज़ोङ्ग फुलि इत्यस्य जन्म १९८२ तमे वर्षे अभवत् । २००४ तमे वर्षे अध्ययनं सम्पन्नं कृत्वा चीनदेशं प्रत्यागत्य अग्रपङ्क्ति-अनुभवार्थं क्षियाओशान्-नगरे वाहाहा-निर्माणकार्यशालायां आगता ।

२००७ तमे वर्षे ज़ोङ्ग फुलि इत्यनेन होङ्गशेङ्ग् पेयसमूहस्य प्रभारः आरब्धः । तस्याः नेतृत्वे होङ्गशेङ्ग् पेयसमूहः पेयस्य OEM कम्पनीतः पूर्ण औद्योगिकशृङ्खलायाः सह उद्योगविशालकायरूपेण परिणतः अस्ति । एकदा ज़ोङ्ग फुलि इत्यनेन सार्वजनिकभाषणे उक्तं यत्, "बहवः जनाः मन्यन्ते यत् मम पित्रा सर्वं व्यवस्थापितं कृत्वा अहं होङ्गशेङ्गस्य अध्यक्षः अभवम्। एतत् सत्यं नास्ति। वर्तमानः होङ्गशेङ्गः मया एकेन किकेन एकेन मुष्टिना च विकसितः।

२०१८ तमस्य वर्षस्य एप्रिलमासे ज़ोङ्ग फुली वाहाहा-समूहस्य ब्राण्ड्-जनसम्पर्कविभागस्य निदेशकः अभवत्, ब्राण्ड्-नवीकरणस्य नेतृत्वं च कर्तुं आरब्धवान् । अस्मिन् एव काले वाहाहा इत्यनेन २० वर्षाणि यावत् सहकार्यं कृत्वा लीहोम् वाङ्ग इत्यनेन सह अनुबन्धः समाप्तः । ततः परं ज़ोङ्ग फुलि क्रमेण वाहाहा इत्यस्य केन्द्रमञ्चं स्वीकृतवान् । वहाहा इत्यस्य "शैली" अपि परिवर्तनं प्रारब्धा अस्ति, यत्र बहूनां नूतनानां उत्पादानाम्, कनिष्ठविपणनस्य अन्यक्रियाणां च माध्यमेन कार्यप्रदर्शनस्य प्रवर्धनार्थं "परिवर्तनं" प्रस्तावितं

नण्डु इत्यनेन पूर्वं ज्ञापितं यत् १८ जुलै दिनाङ्के "जोङ्ग फुली" इत्यनेन हस्ताक्षरितस्य "वाहहासमूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" इति ऑनलाइन-चित्रे ज्ञातं यत् "अधुना एव हाङ्गझौ शाङ्गचेङ्ग-जिल्लायाः जनसर्वकारः तथा च हाङ्गझौ-वाहहा-समूह-कम्पनी-लिमिटेड् इत्यस्य केचन भागधारकाः . तत्काल प्रभावेण वहाहा समूहस्य अध्यक्षः उपाध्यक्षः च अस्ति तथा च तस्य संचालने प्रबन्धने च भागं न लभते।”

Tianyancha आँकडानुसारं, Hangzhou Wahaha Group Co., Ltd शांगचेंग जिला समिति एवं जिला सरकार।

नण्डुनगरस्य एकः संवाददाता शाङ्गचेङ्ग-मण्डलस्य, हाङ्गझौ-नगरस्य जनसर्वकारस्य राज्यस्वामित्वयुक्तं सम्पत्ति-परिवेक्षण-प्रशासन-कार्यालयं फ़ोनं कृतवान् कर्मचारिणः अवदत् यत्, "अद्य प्रातःकाले एव यत् घटितं तस्य विशिष्टां स्थितिं वयं अवगच्छामः। वयं सर्वे प्रतीक्षामहे निर्णयस्तरं वक्तुं भविष्ये आधिकारिकमार्गेण घोषणा भवितुमर्हति।"

वाहाहा कमर्शियल कम्पनी लिमिटेड् इत्यस्य एकः कर्मचारी अवदत् यत्, "यदि तस्य पुष्टिः भवति तर्हि वयं भवन्तं अवश्यमेव सूचयिष्यामः। अस्य स्क्रीनशॉट् इत्यस्य स्रोतः अद्यापि आन्तरिकरूपेण न ज्ञातः।

रिपोर्ट्ड् द्वारा : नन्दू संवाददाता आओ यिनक्सुए