समाचारं

एतावत् सुन्दरम् : सुन्दराणि पुष्पाणि, सुन्दराणि बालिकाः!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


शाखासु पुष्पाणि प्रफुल्लन्ते, सुन्दरीः नृत्यन्ति

इन्स्टाग्रामतः एकत्रितानि चित्राणि



"भवतः स्मितं" ।

चिली कवि नेरुदा

यदि आवश्यकं तर्हि मम रोटिकां हर्तुं शक्नोषि, मम वायुम् अपहर्तुं शक्नोषि, परन्तु तव स्मितं मा हरतु। मा स्पृशतु एतत् गुलाबं तव फव्वारा मधुरवृष्टिः तव आनन्दात् उद्भवति, तव आनन्दः सहसा रजततरङ्गाः उत्पद्यते। अहं यस्मिन् संघर्षे प्रवृत्तः अस्मि सः यदा कदापि श्रान्तनेत्रेण पश्चात् पश्यामि तदा प्रायः पश्यामि यत् जगत् उल्टा न जातम् तथापि यदा अहं पश्यामि यत् भवतः स्मितं शनैः शनैः मां अन्वेष्टुं उत्तिष्ठति तदा जीवनस्य द्वारं सहसा मम कृते उद्घाटयति .


मम प्रेम्णः, तव स्मितं अन्धकारमयसमये अपि उत्तिष्ठति यदि त्वं मम हिमं वीथिकायां पाषाणेषु पतन्तं सहसा पश्यसि, यतः तव स्मितं मम हस्ते सुन्दरी कन्या भविष्यति। शरदऋतौ समुद्रतीरे ​​भवतः स्मितं स्फुटितफेनयुक्तं जलप्रपातं प्रस्थापयति प्रतिध्वनित मातृभूमि।


स्मितं कुरुत, रात्रौ, दिवसं, चन्द्रं, द्वीपं परितः भ्रमन्तः वीथीः, त्वां प्रेम्णः मूर्खः बालकः च आव्हानं करोति। अहं नेत्राणि उद्घाटयामि वा निमीलयामि वा, यदा अहं पदानि गृह्णामि, पश्चात् वा अग्रे वा, भवता मम कृते रोटिका, वायुः, प्रकाशः, वसन्तः च दातव्यः, किन्तु भवता मम स्मितं दातव्यं, अन्यथा, अहं सद्यः एव निद्रां कर्तुं शक्नोमि।


































शाखासु पुष्पाणि प्रफुल्लन्ते, सुन्दरीः नृत्यन्ति

इन्स्टाग्रामतः चित्रम्




"शीतकाले लिखितं प्रेमगीतम्"।

चिली कवि नेरुदा

अगाधसमुद्रस्य अधः, दीर्घरात्रौ। यथा तव मौननाम लङ्घयन् द्रुतगतिः। अहं तव पृष्ठे स्थितवान् हा, शरणं याचन्, तव दर्पणे प्रादुर्भूतः, सहसा रात्रौ एकान्तपत्रेषु अन्धकारात् अङ्कुरितः, पृष्ठतः। मधुरं पूर्णं ज्योतिपुष्पं प्रतिदाय चुम्बनमुखेन, अविच्छिन्ननिश्चयस्य सुन्दरं कोमलं मुखम्। इदानीं कुशलम्, जीवनस्य मृत्युस्य च अन्तः नास्ति, सर्वदा मया सह, तानि रेलमार्गाः, वर्षायाः आक्रोशः: ते सर्वे अन्धकाररात्रेण संरक्षिताः सन्ति। तत्र वायुपूर्णः तारा अस्ति, यः क्रमेण स्ववस्त्रं, आकाशे नाडीं च कृष्णं कर्तुं सज्जः भवति, तदा मम विचारेषु मां रक्षति


















"तया सह" ।

चिली कवि नेरुदा

कालः कठिनः इति कारणेन एव त्वं मां प्रतीक्षसे: आशायाः सह जीवामः। तव सुकुमारान् हस्तान् ददातु: आरुह्य सहेम, अनुभवामः, भङ्गं कुर्मः च। कण्टकस्थानेषु गत्वा पाषाणनीडेषु कूजन्तः पुनः भागिनः अस्मः ।

वर्षाणि दीर्घाणि इति कारणेन एव भवता मम प्रतीक्षा कर्तव्या : टोकरी, भवतः फाल्तुः, भवतः वस्त्राणि, जूताः च आनयन्तु। अधुना अस्माभिः यत् कर्तव्यं तत् न केवलं डायन्थस्-बकाइन-वृक्षाणां कृते, न च मधुमक्खीशर्करां अन्वेष्टुं, अस्माभिः अस्माकं हस्तौ प्रक्षाल्य अग्निप्रहारः करणीयः यत् अयं दुष्टः संसारः एतान् दृढान् चतुःहस्तान् चतुःनेत्रान् च आव्हानं कर्तुं साहसं करोति वा |.


शाखासु पुष्पाणि पुष्पितानि सुन्दराणि च चित्रं Instagram तः

















"भवतः स्मितं" ।

चिली कवि नेरुदा

यदि आवश्यकं तर्हि मम रोटिकां हर्तुं शक्नोषि, मम वायुम् अपहर्तुं शक्नोषि, परन्तु तव स्मितं मा हरतु। मा स्पृशतु एतत् गुलाबं तव फव्वारा मधुरवृष्टिः तव आनन्दात् उद्भवति, तव आनन्दः सहसा रजततरङ्गाः उत्पद्यते। अहं यस्मिन् संघर्षे प्रवृत्तः अस्मि सः यदा कदापि श्रान्तनेत्रेण पश्चात् पश्यामि तदा प्रायः पश्यामि यत् जगत् उल्टा न जातम् तथापि यदा अहं पश्यामि यत् भवतः स्मितं शनैः शनैः मां अन्वेष्टुं उत्तिष्ठति तदा जीवनस्य द्वारं सहसा मम कृते उद्घाटयति .

मम प्रेम्णः, तव स्मितं अन्धकारमयसमये अपि उत्तिष्ठति यदि त्वं मम हिमं वीथिकायां पाषाणेषु पतन्तं सहसा पश्यसि, यतः तव स्मितं मम हस्ते सुन्दरी कन्या भविष्यति। शरदऋतौ समुद्रतीरे ​​भवतः स्मितं स्फुटितफेनयुक्तं जलप्रपातं प्रस्थापयति प्रतिध्वनित मातृभूमि।

स्मितं कुरुत, रात्रौ, दिवसं, चन्द्रं, द्वीपं परितः भ्रमन्तः वीथीः, त्वां प्रेम्णः मूर्खः बालकः च आव्हानं करोति। अहं नेत्राणि उद्घाटयामि वा निमीलयामि वा, यदा अहं पदानि गृह्णामि, पश्चात् वा अग्रे वा, भवता मम कृते रोटिका, वायुः, प्रकाशः, वसन्तः च दातव्यः, किन्तु भवता मम स्मितं दातव्यं, अन्यथा, अहं सद्यः एव निद्रां कर्तुं शक्नोमि।










































स्रोतः धन्यवादः च: बैले लिटिल् वर्ल्ड

विश्व कला चयन