समाचारं

ज़ोङ्ग फुली इत्यस्याः त्यागपत्रेण विवादः जातः, वर्षे तस्याः स्थितिः १२४ वारं परिवर्तिता!वकीलः वदति यत् महाप्रबन्धकस्य निष्कासनार्थं संचालकमण्डलस्य प्रक्रिया आवश्यकी भवति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के ज़ोङ्ग फुलि इत्यनेन हस्ताक्षरितेन "वाहहासमूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" इति कारणेन उष्णविमर्शः अभवत् ।

नानकै एक्स्प्रेस् इत्यस्य एकः संवाददाता वहाहा शाखायाः प्रासंगिककर्मचारिणः एतस्य पुष्ट्यर्थं पृष्टवान् अन्यः पक्षः अवदत् यत् ते उत्तरं न दास्यन्ति, विशिष्टा स्थितिः अपि न जानन्ति। तदतिरिक्तं वाहाहा-संस्थायाः बृहत्तमस्य भागधारकस्य हाङ्गझौ शाङ्गचेङ्ग-जिल्ह्याः सांस्कृतिक-वाणिज्यिक-पर्यटन-निवेश-होल्डिङ्ग्-समूह-कम्पनी-लिमिटेड्-संस्थायाः प्रासंगिकाः जनाः अपि नानकाई-एक्सप्रेस्-पत्रिकायाः ​​संवाददातारं प्रति प्रतिक्रियां दत्तवन्तः यत् तेषां कृते एतस्य घटनायाः कोऽपि ज्ञानं नास्ति इति

एकः पूर्वकर्मचारिणः ज़ोङ्ग फुली इत्यस्याः वास्तविकनाम्ना वाहाहा इत्यस्य गबनस्य सूचनां दत्तवती?

यथा यथा ज़ोङ्ग फुली इत्यस्याः त्यागपत्रस्य प्रसारणं जातम् तथा तथा तस्याः वाहाहा-समूहस्य च विवरणं क्रमेण उजागरितम् ।

८ जुलै दिनाङ्के "होङ्गशेङ्ग-समूहस्य अध्यक्षः ज़ोङ्ग-फुलि इत्यनेन वहाहा-समूहस्य विशाल-राज्यस्वामित्वयुक्तानां सम्पत्तिनां गबनं कृतम् इति ठोस-रिपोर्ट्" इति शीर्षकेण एकं पोस्ट् ऑनलाइन-मञ्चे प्रकाशितम्, ततः उष्णचर्चा उत्पन्ना

रिपोर्ट् पत्रं "हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य पूर्वकर्मचारिणः" इति कथ्यते समूहः, विदेशेषु च निवेशकम्पनयः कारखानानां निर्माणार्थं, क्रयणमार्गस्य समायोजनार्थं इत्यादिषु संयुक्तोद्यमेषु निवेशं कुर्वन्ति, तेषां दावान् कुर्वन्ति यत् ते सम्पत्तिस्थानांतरणार्थं सन्ति।

वर्षे १२४ कार्यपरिवर्तनसूचनाः सन्ति

द्रष्टव्यं यत्ज़ोङ्ग फुलि इत्यनेन सम्प्रति वाहाहा समूहस्य भागाः न गृहीताः इति भासते

राष्ट्रीय उद्यम ऋण सूचना प्रचार प्रणाली दर्शयति यत् वहाहा समूहस्य भागधारकेषु ज़ोङ्ग किंगहो, हांगझौ वहाहा समूह कं, लिमिटेड तृणमूल ट्रेड यूनियन संयुक्त समिति (कर्मचारि स्टॉक स्वामित्व समिति), तथा हांगझौ शांगचेंग जिला सांस्कृतिक पर्यटन निवेश होल्डिंग समूह कं, लिमिटेड च सन्ति। संचालकमण्डले ज़ोङ्ग किङ्ग्होउ, झाङ्ग हुई, वू जियान्लिन्, पान जियाजी, यू किआङ्गबिङ्ग् च सन्ति, येषु ज़ोङ्ग किङ्ग्होउ अध्यक्षः महाप्रबन्धकः च अस्ति

तदतिरिक्तं अस्मिन् वर्षे आरभ्य वाहाहा-समूहस्य अन्तर्गत-कम्पनीषु ज़ोङ्ग-फुलि-इत्यस्य नियोगे अत्यन्तं परिवर्तनं जातम् ।

तियान्याञ्चा इत्यस्य मते २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासस्य १७ दिनाङ्कपर्यन्तं ज़ोङ्ग फुली इत्यस्याः स्थितिपरिवर्तनस्य विषये १२४ सूचनाः आसन्, यदा तु २०२३ तमे वर्षे तस्याः पदपरिवर्तनस्य विषये केवलं १६ सूचनाः एव आसन्

तदतिरिक्तं, Zong Fuli इत्यनेन अस्य अनन्तरं Hangzhou Wahaha E-Commerce Co., Ltd., Zhejiang Qili Investment Co., Ltd., and Hangzhou Hongsheng Marketing Co., Ltd वर्ष, परन्तु ततः गुइयांग वहाहा चांगशेंग पेय कं, लिमिटेड, गुइयांग वहाहा खाद्य कं, लिमिटेड तथा अन्य कम्पनीओं के कानूनी प्रतिनिधि पद से इस्तीफा दिया।

तियान्यान्चा दर्शयति यत् ज़ोङ्ग किङ्ग्होउ अद्यापि १२८ कम्पनीभिः सह सम्बद्धः अस्ति, यदा तु ज़ोङ्ग फुली १७९ कम्पनीभिः सह सम्बद्धः अस्ति ।

वकीलः - महाप्रबन्धकस्य निष्कासनार्थं बोर्डप्रक्रियाणां आवश्यकता भवति

अतः यदि प्रमुखाः भागधारकाः ज़ोङ्ग फुलि इत्यस्य विषये असन्तुष्टाः सन्ति तर्हि ते तां प्रत्यक्षतया "निष्कासयितुं" शक्नुवन्ति वा?

बीजिंगनगरस्य केचन वकिलाः अवदन् यत् कम्पनीयाः प्रबन्धकान् प्रश्नं कर्तुं भागधारकस्य अधिकारः अस्ति, परन्तु उपाध्यक्षं महाप्रबन्धकं च कानूनी प्रक्रियां विना निष्कासयितुं न शक्यते। निदेशकानां निष्कासनं भागधारकसभायाः अधिकारः भवति, महाप्रबन्धकस्य निष्कासनं तु संचालकमण्डलस्य अधिकारः भवति

अस्य लेखस्य सामग्री सिक्योरिटीज टाइम्स्, फीनिक्स फाइनेन्स न्यूज, डेली इकोनॉमिक न्यूज इत्यादिभ्यः प्राप्ता अस्ति ।