समाचारं

भारतस्य Q2 इति प्रतिवेदनं प्रकाशितं भवति, Xiaomi तथा vivo इत्येतौ द्वौ अपि सफलौ भवतः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयाणां प्रमुखानां शोधकम्पनीनां कृते Q2 वैश्विकस्मार्टफोनप्रतिवेदनानुसारं द्वितीयत्रिमासे Xiaomi वैश्विकरूपेण तृतीयस्थानं प्राप्तवान्, घरेलुरूपेण च प्रथमस्थानं प्राप्तवान्। अपि च, अन्येषां घरेलुमोबाइलफोनानां अपेक्षया Xiaomi इत्यस्य महत् लाभः अस्ति, मुख्यतया यतोहि Xiaomi इत्यस्य Q2 मध्ये घरेलुविदेशेषु च वृद्धिः भवति ।



अधुना विदेशेषु Xiaomi इत्यस्मात् शुभसमाचारः अस्ति यत् १८ जुलै दिनाङ्के Canalys इति प्रसिद्धा डाटा रिसर्च कम्पनी २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे भारतीयबाजारस्य विषये आधिकारिकतया प्रतिवेदनं प्रकाशितवती।रिपोर्ट् दर्शयति यत् भारतीयस्मार्टफोनविपण्ये १% वृद्धिः अभवत्। वर्षे वर्षे Q2 मध्ये, तथा च समग्रं प्रेषणस्य मात्रा ३६.४ मिलियन यूनिट् यावत् अभवत् । तेषु सर्वाधिकं उत्कृष्टं प्रदर्शनं Xiaomi अस्ति, यतः Xiaomi प्रथमस्थाने प्रत्यागतवती अस्ति, तथा च Xiaomi षड्त्रिमासानां अनन्तरं प्रथमवारं शीर्षस्थानं प्राप्तवान् एतेन ज्ञायते यत् Xiaomi इत्यनेन अस्मिन् विपण्ये सम्मुखीभूतानां समस्यानां समाधानं कृतम्, Samsung च अस्ति अवश्यं आकृष्यते।



अधुना विशिष्टानि श्रेणीनि अवलोकयामः :

विजेता : Xiaomi, ६.७ मिलियन यूनिट् इत्यस्य प्रेषणं, १८% मार्केट् भागः, वर्षे वर्षे २४% वृद्धिः;

उपविजेता : विवो, ६.७ मिलियन यूनिट् इत्यस्य प्रेषणं कृत्वा १८% मार्केट्-भागः, वर्षे वर्षे ४% वृद्धिः;

तृतीयः उपविजेता : Samsung, 6.1 मिलियन यूनिट् प्रेषणं कृत्वा 17% विपण्यभागः, वर्षे वर्षे 8% न्यूनः;

चतुर्थः : Realme, यत्र ४३ लक्षं यूनिट्-शिपमेण्ट् अस्ति तथा च १२% मार्केट्-भागः अस्ति, वर्षे वर्षे १% वृद्धिः;

पञ्चमम् : ओप्पो (वनप्लस् विहाय), ४२ लक्षं यूनिट् निर्यातितवान्, यत्र ११% मार्केट्-भागः, वर्षे वर्षे ११% वृद्धिः ।

समग्रदत्तांशतः शीर्षपञ्चसु ब्राण्ड्सु केवलं एकः एव सैमसंगः वर्षे वर्षे न्यूनः अभवत्, अन्ये चत्वारः सर्वे वर्धिताः । अपि च अन्ये चत्वारः ब्राण्ड् सर्वे स्वदेशीयरूपेण उत्पादिताः सन्ति, येषु शाओमी इत्यस्य वृद्धिः सर्वाधिकं वर्तते, २४% यावत् । इदं प्रतीयते यत् भारतीयबाजारे यावत्पर्यन्तं घरेलुब्राण्ड्-सम्बद्धाः अन्यायपूर्ण-व्यवहारस्य सामना न कुर्वन्ति, तावत्पर्यन्तं स्थानीय-उपभोक्तृभ्यः अस्माकं घरेलु-ब्राण्ड्-इत्येतत् सर्वाधिकं रोचते सापेक्षतया यदा घरेलु-ब्राण्ड्-मध्ये सामान्यं भवति तदा सैमसंगस्य प्रदर्शनं किञ्चित्...



प्रतिवेदने विश्लेषितं यत् आगामिषु १२ मासेषु ४४% उपभोक्तारः स्मार्टफोनक्रयणं करिष्यन्ति, तेषु अधिकांशः स्वस्य मूलयन्त्राणां उन्नयनं कर्तुं शक्नोति। भविष्ये भारतीयविपण्यस्य वृद्धिः निरन्तरं भविष्यति इति वक्तुं शक्यते, आन्तरिकब्राण्ड्-संस्थाः च एतत् अवसरं गृहीत्वा स्वस्य विपण्यभागस्य विस्तारं निरन्तरं कुर्वन्ति |.