समाचारं

ओफिलम्, विपर्यस्तम्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः टेलरः, सम्पादकः जिओशिमेई

२०२३ तमे वर्षे हानिः लाभे परिणमयित्वा ९ जुलै दिनाङ्के ओएफआईएलएम इत्यनेन प्रकटितं यत् वर्षस्य प्रथमार्धे ३६ मिलियन युआन् तः ४५ मिलियन युआन् यावत् शुद्धलाभं प्राप्तुं अपेक्षा अस्ति, येन हानिः लाभरूपेण परिणमति इति

"न हि शिशिरः दुर्गमः, न च वसन्तः न आगमिष्यति। सर्वं गमिष्यति, सर्वं च आगमिष्यति।"

कै रोङ्गजुन् यस्य वसन्तस्य प्रतीक्षां कुर्वन् आसीत् सः आगतः इव दृश्यते।

एप्पल् इत्यनेन "फलशृङ्खलातः" बहिः कृत्वा, OFILM इत्यस्य अग्रिमः बृहत् ग्राहकः कोऽस्ति इति सूचना प्राप्ता यत् OFILM इत्यनेन Huawei Mate 60 श्रृङ्खलायाः पृष्ठीयकैमराणां, अग्रे कॅमेरा, अङ्गुलिचिह्नमॉड्यूलस्य च अधिकांशः आदेशः प्राप्तः।

हुवावे इत्यस्मै मोबाईलफोनस्य आपूर्तिविषये गोपनीयतासम्झौतेन कै रोङ्गजुन् प्रत्यक्षतया प्रतिक्रियां न दत्तवान्, परन्तु अवदत् यत् "हठपूर्वकं जीवन्तु इति भासते यत् मेघाः लघुः वायुः च लघुः अस्ति, परन्तु वस्तुतः एतत् इव अनुभूयते यत्... नौका दशसहस्राणि पर्वताः अतिक्रान्ताः।

कम्पनीयाः उत्पादनपङ्क्तौ वृद्धिः, कारखाने श्रमिकाणां बृहत्परिमाणेन नियुक्तिः, व्यावसायिकसंस्थाभिः अनुसन्धानं च दृष्ट्वा ओएफआईएलएम मूलतः हुवावे इत्यस्य ठोसरूपेण आपूर्तिं कुर्वन् अस्ति

हुवावे इव कै रोङ्गजुन् अपि यू-आकारस्य विपर्ययस्य प्रतीक्षां कुर्वन् अस्ति ।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य २३ दिनाङ्के कै रोङ्गजुन् इत्यनेन सूचितं यत् २०२२ तमे वर्षे न्यूनतमं बिन्दुम् अनुभवित्वा कम्पनी २०२३ तमे वर्षे तलतः स्थिरतां प्राप्तवती अस्ति तथा च विकासस्य नूतनपदे प्रविष्टा अस्ति

हुवावे इत्यनेन सह बन्धनं कृत्वा OFILM "पुनरुत्थापिता" अस्ति, यत् तस्य तान्त्रिकबलम् अपि सिद्धयति । अपि च, अमेरिकीप्रौद्योगिकीदमनस्य कारणात् हुवावे इत्यस्य मोबाईलफोनेषु घरेलुसप्लाईशृङ्खलानां उपयोगः भवति, तत्सम्बद्धाः कार्यप्रदर्शनसुधाराः अपि अत्यन्तं स्थायित्वं प्राप्नुयुः

लेन्सस्य दृष्ट्या OFILM Huawei इत्यस्य 6P-7P उच्चस्तरीयलेन्सपरियोजने गभीररूपेण संलग्नः अस्ति, ततः अग्रिमपीढीयाः 7P उत्पादस्य नमूनानि Huawei इत्यस्मै प्रेषितानि सन्ति अतः आगामिवर्षे नूतनानां उत्पादानाम् मुख्यः आपूर्तिकर्ता OFILM इति अधिकतया सम्भाव्यते।

अपि च, यतः उपभोक्तृविद्युत्-प्रणाली चक्रीयसमायोजनस्य कालखण्डे अस्ति, अतः न्यूनप्रतिस्पर्धायुक्तानां कम्पनीनां निवृत्तेः अनन्तरं अग्रणीकम्पनीनां स्थितिः अधिका स्थिरा भविष्यति

तदतिरिक्तं अधःप्रवाहमागधाः प्रफुल्लिताः सन्ति, लेन्साः अन्ये च मॉड्यूलाः अल्पकालीनाः आपूर्तिः सन्ति, आपूर्तिकर्ताः अपि मूल्यानि वर्धयन्ति । एकेन विश्लेषणप्रतिवेदनेन सूचितं यत् वर्तमानकाले हुवावे मेट् ६० श्रृङ्खलायाः अण्डर-स्क्रीन् ऑप्टिकल् फिंगरप्रिण्ट् मॉड्यूल् आपूर्तिकर्तानां सम्बन्धित-उत्पादानाम् मूल्येषु १५% तः २०% यावत् वृद्धिः अभवत्, तथा च केषाञ्चन मॉडल्-मध्ये मूल्येषु ३०% यावत् वृद्धिः अपि अभवत्

मात्रां मूल्यं च द्वयोः सह OFILM इत्यस्य विपर्ययस्य सम्भावना बहु वर्धते । पूंजीविपण्यं प्रतिक्रियायां अग्रणी अस्ति

एप्पल्-संस्थायाः बहिः निष्कासनस्य अनन्तरं ओफिल्-क्लबस्य प्रदर्शनं क्षीणं जातम् ।

तदतिरिक्तं २०२० तः कम्पनीयाः प्रमुखः ग्राहकः हुवावे अमेरिकादेशेन दमनस्य कारणेन स्वस्य मोबाईलफोनव्यापारे निम्नबिन्दुं प्राप्तवान् । २०२१ तमे वर्षे हुवावे इत्यस्य मालवाहनानि विश्वस्य शीर्षपञ्चभ्यः बहिः पतितानि । उभौ प्रमुखग्राहकौ प्रमुखपरिवर्तनानां सामनां कृतवन्तौ, कै रोङ्गजुन् च स्वजीवनस्य अन्धकारमयस्य क्षणस्य आरम्भं कृतवान् ।

एकदा तारा-कम्पनी क्षणमात्रेण तलम् अभवत् ।

गौणविपण्यं तत् परिहरितुं भीतः आसीत्, तथा च OFILM इत्यस्य शेयरमूल्यं चरमात् प्रायः ८०% न्यूनीकृतम्, भवान् अवश्यं ज्ञातव्यः यत् २०१२-२०१३ तमस्य वर्षस्य गौरवपूर्णकाले तस्य स्टॉकमूल्यं १० गुणाधिकं वर्धितम् २०१२ तः २०१७ तमे वर्षे चरमपर्यन्तं शेयरमूल्यं २१ गुणाधिकं वर्धितम्, विपण्यमूल्यं च अधिकतमं ७० अरब युआन्-अधिकं प्राप्तवान् ।

यथा यथा स्टॉकस्य मूल्यं वर्धते पतति च तथा तथा कै रोङ्गजुन् परिवारस्य धनं रोलरकोस्टरसदृशं उतार-चढावम् अपि अनुभवति । २०१४ तः कम्पनीयाः प्रदर्शनं ऊर्ध्वगामिनीप्रवृत्तौ प्रविष्टम्, कैपरिवारस्य धनं २०१८ तमे वर्षे ५ अरब युआन् तः १७.२ अरब युआन् यावत् विस्तारितम्

परन्तु ततः परं तस्य धनं वर्षे वर्षे न्यूनं जातम्, तस्य श्रेणी च ४०० तमस्थानात् बहिः पतितम्, २०२२ तः २०२३ पर्यन्तं शीर्ष ५०० मध्ये अपि न प्रविष्टम् ।

उत्थान-अवस्था, उतार-चढाव-सहितं सम्भवतः ए-शेयर-विपण्ये सर्वाधिकं दुःखं प्राप्तानां कम्पनीनां मध्ये OFILM-इत्येतत् अन्यतमम् अस्ति ।

उपभोक्तृविद्युत्-उद्योगः अतीव शीघ्रं अद्यतनं पुनरावृत्तिं च कुर्वन् अस्ति, तथा च उत्पादानाम् प्रत्येकं पीढी नूतनानि प्रौद्योगिकीनि अनुभवानि च भविष्यन्ति, यत् प्रवृत्तिषु दावं कर्तुं असफलाः, पूर्वमेव योजनां कर्तुं असफलाः च कम्पनीनां कृते घातकं भवति

तदतिरिक्तं एकस्मिन् प्रमुखग्राहके, विशेषतः एप्पल्-उद्योगशृङ्खलायां, यथा गोएर्टेक्, ओएफआईएलएम इत्यादीनां कम्पनीनां, अति-निर्भरतायाः कारणात् अद्यतनस्य कै रोङ्गजुन् इत्यस्य अस्य विषये गहनं अवगमनं भवितुम् अर्हति

"जीवितव्यम्" इति विषयः उद्योगस्य प्रतिभागिभिः अवश्यमेव सामना कर्तव्यः इति वक्तुं शक्यते, तथा च कै रोङ्गजुन् इत्यस्य शॉपिङ्ग् मॉलयुद्धस्य मुख्यविषयः अपि अस्ति ।

कै रोङ्गजुन् शान्तौ विश्वविद्यालयस्य यांत्रिकविद्युत्इञ्जिनीयरिङ्गविभागात् स्नातकपदवीं प्राप्तवान्, यस्य स्थापना ली का-शिंग् इत्यस्य दानेन कृता आसीत्, तस्य मूर्तिः सर्वदा एव अस्ति १९९५ तमे वर्षे विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा सः जापानी-कोडाक्-कम्पनीयां सम्मिलितः भूत्वा तृणमूल-तकनीशियन-तः कोर-इञ्जिनीयर-पर्यन्तं कार्यं कृतवान् । अतः कै रोङ्गजुन् इत्यस्य न केवलं व्यावसायिकपृष्ठभूमिः अस्ति, अपितु वैज्ञानिकसंशोधनस्य गहनसञ्चयः अपि अस्ति ।

अस्मिन् काले २००१ तमे वर्षे हाङ्गकाङ्ग-क्सुनकी-शेन्झेन्-झिक्सिओङ्ग-इलेक्ट्रॉनिक्स-योः संयुक्तरूपेण ओएफआईएलएम-संस्थायाः स्थापना अभवत्, यत् प्रारम्भे ऑप्टिकल्-फाइबर-सञ्चारार्थं परिशुद्ध-पतली-पटल-घटकेषु संलग्नम् आसीत्

अन्येषु शब्देषु कै रोङ्गजुन् ओफिल्म् इत्यस्य संस्थापकः नास्ति । पश्चात् OFILM इत्यनेन Cai Rongjun तथा Cai Gaoxiao इति भ्रातरौ कम्पनीयाः अनुसन्धानविकासयोः सहायतायै महाप्रबन्धकत्वेन उपमहाप्रबन्धकत्वेन च कार्यं कर्तुं आमन्त्रितम्

२००४ तमे वर्षे सितम्बरमासे मूलभागधारकाः ४३.९ मिलियन युआन् मूल्येन कै-भ्रातृभ्यः नियन्त्रण-अधिकारं स्थानान्तरितवन्तः, तथा च ओएफआईएलएम आधिकारिकतया कै-रोङ्गजुन्-युगे प्रविष्टवान्

कै-भ्रातरः ऑप्टोइलेक्ट्रॉनिक-प्रौद्योगिक्याः परिचिताः आसन् वर्षद्वयानन्तरं ओफिल्-म-इत्यनेन इन्फ्रारेड्-फ़िल्टर-प्रक्षेपणं कृत्वा अस्मिन् विपण्य-खण्डे विश्वस्य प्रथम-क्रमाङ्कः अभवत्, वैश्विक-विपण्य-भागस्य एकतृतीयभागं धारयति स्म एतस्य लाभस्य लाभं गृहीत्वा २०१० तमस्य वर्षस्य अगस्तमासे शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये ओफिल्-इत्यस्य सफलतापूर्वकं सूचीकृतम् ।

परन्तु सूचीकरणस्य प्रथमवर्षे कै रोङ्गजुन् संकटं अनुभवति स्म तस्मिन् वर्षे कम्पनीयाः राजस्वस्य महती वृद्धिः अभवत्, परन्तु तस्याः शुद्धलाभः स्थगितः एव अभवत् । सः स्पष्टतया अवगच्छत् यत् मूलव्यापारः छतस्य समीपं गच्छति, तत्र वृद्धेः बहु स्थानं नास्ति ।

तस्मिन् समये एप्पल्-कम्पनी टच-स्क्रीन्-स्मार्टफोन्-इत्यस्य उन्मादं जनयति स्म ।

एतत् युद्धं महतीं सफलतां प्राप्तवान् । २०११ तमे वर्षे संक्षिप्तशीतनिद्रायाः अनन्तरं २०१२ तः २०१४ पर्यन्तं ओफिल्म-संस्थायाः प्रदर्शनं उल्लासितम् ।तस्य राजस्वं शुद्धलाभं च रॉकेट् इव आसीत्, २०१२ तः २०१३ पर्यन्तं केवलं वर्षद्वये एव तस्य स्टॉकमूल्यं १० गुणाधिकं उच्छ्रितम् ततः परं ओफिल्म् उपभोक्तृविद्युत्-उद्योगस्य महत्त्वपूर्णः आपूर्तिकर्ता अभवत् ।

परन्तु उच्चप्रौद्योगिकी-उद्योगे एकमात्रं नित्यं "परिवर्तनं" एव अस्ति । ततः परं एप्पल्, सैमसंग च भिन्नानि स्पर्शपट्टिकासमाधानं स्वीकृतवन्तौ, उद्योगस्य पुनर्स्थापनं च तीव्रं जातम् । २०१५ तमे वर्षे ओफिल्म-संस्थायाः लाभः पुनः न्यूनः अभवत् तस्य पुरातनः स्पर्शपट्टिकाव्यापारः मध्यतः निम्नपर्यन्तं विपण्यां निपीडितः, तस्य लाभः अधिकाधिकं पतला अभवत्, तस्य नूतनव्यापारे कोऽपि सुधारः न दृश्यते स्म

अस्मिन् समये ओउ फेइगुआङ्गः "आन्तरिकरूपेण बाह्यरूपेण च कठिनः आसीत्, सः स्थितिं सहितुं न शक्तवान्" ।

अस्मिन् समये २०१२ तमे वर्षे कै रोङ्गजुन् इत्यनेन हस्तक्षेपः कृतः यत् सूक्ष्मकॅमेरा परियोजना अग्रणी अभवत् । यथा यथा उपभोक्तृणां मोबाईलफोन-छायाचित्रणस्य माङ्गं क्रमेण वर्धितम् अस्ति तथा तथा यन्त्रनिर्मातृभिः तदनुरूपं कैमरा-आदेशस्य मात्रां वर्धितम् अस्ति तथा च पूर्वमेव व्यवस्थां कृतवान् कै रोङ्गजुन् पुनः चर्चायां पदाभिमुखीभवति तस्मिन् एव काले कै रोङ्गजुन् अपि अङ्गुलिचिह्नपरिचयक्षेत्रे प्रवेशं कर्तुं निश्चितवान् ।

२०१५ तमे वर्षे कम्पनीयाः प्रदर्शनं गर्तकालस्य माध्यमेन गमनानन्तरं २०१६-२०१७ तमे वर्षे द्वितीयं शिखरं प्राप्तवान्, वर्षद्वये क्रमशः ७१९ मिलियनं ८२३ मिलियनं च शुद्धलाभं प्राप्तवान् २०१७ तमस्य वर्षस्य नवम्बरमासे अपि अस्य शेयरस्य मूल्यं सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् ।

परन्तु २०१८ तमे वर्षे अत्यधिकनिवेशव्ययस्य, दुर्बलप्रबन्धनस्य, लेटीवी-जिओनी-योः विफलतायाः कारणात्, कम्पनीयाः इन्वेण्ट्री-क्षति-लेखनानन्तरं ५० कोटि-युआन्-अधिकं हानिः अभवत् एतेन वर्षाणां तीव्रवृद्धेः अनन्तरं ओएफआईएलएम-संस्थायाः आन्तरिकनियन्त्रणसमस्याः उजागरिताः

परिस्थितेः आकारनिर्धारणं, असफलतायाः शिक्षणं च उद्यमिनः परिपक्वतायाः महत्त्वपूर्णाः संकेताः सन्ति । कै रोङ्गजुन् इत्यनेन उक्तं यत् सः सफलताकथानां अपेक्षया असफलतासु अधिकं ध्यानं ददाति।

२०१८ तमे वर्षे आघातेन सः "उत्कृष्टतायाः माध्यमेन दक्षतां निर्मातुं" ओएफआईएलएम इत्यस्य आन्तरिकप्रबन्धनसुधारं कर्तुं एकाग्रतां कृतवान् । अस्मिन् वर्षे कम्पनी हानिः लाभे सफलतया परिणमयत् ।

परन्तु पश्चात् यत् घटितं तत् बहिः जगतः अपेक्षायाः परं आसीत् एप्पल् इत्यनेन सहकार्यसम्झौतेः विदारणं कृतम्, येन कै रोङ्गजुन् व्यापारिकप्रतियोगितायाः क्रूरतां, शीतलरक्ततां च दृष्टवान् ओफिल्म् उपरितः दलदले पतितः, बहिः जगति नकारात्मकोदाहरणरूपेण अपि प्रयुक्तः, बहुधा आलोचितः च ।

परन्तु यथा सः अवदत् : जीवनं पुनः पुनः दुःखस्य विषयः अस्ति, तस्मात् कोऽपि पलायितुं न शक्नोति, अवश्यमेव आगमिष्यति। विपत्तिः घोरा इव भासते सफलतायाः कारणम् । दुःखस्य सम्मुखे अस्माभिः यत् कर्तव्यं तत् शान्ततया तस्य सम्मुखीभवनं स्वीकृत्य ततः तस्य समाधानं करणीयम् ।

सम्प्रति हुवावे प्रतिकूलतायाः पुनर्जन्मम् अवाप्नोति, तथा च OFILM इत्यस्य जीवितुं आत्मविश्वासः अस्ति, कम्पनी स्वप्रयत्नाः वर्धितवती, प्रतिआक्रमणस्य च क्लारियन् आह्वानं कृतवती ।

मा विस्मरन्तु, २०१५ तमे वर्षे गर्तकालस्य आरम्भे एव कै रोङ्गजुन् अपि प्रथमः आसीत् यः वाहनानां अन्तर्जालक्षेत्रे संलग्नः अभवत् तदनन्तरं वर्षे सः वाहनस्य लेन्सस्य अनुसन्धानं विकासं च सुदृढं कर्तुं १.३७ अरब युआन् धनं संग्रहितवान् वाहन बुद्धिमान् व्यापारं जब्धं कुर्वन्तु। २०२३ तमस्य वर्षस्य प्रथमार्धे स्मार्टकार-उत्पादानाम् ६१६ मिलियन-युआन्-रूप्यकाणां राजस्वं योगदानं दत्तम्, यत् प्रायः १०% भागं भवति ।

इन्फ्रारेड् कट-ऑफ-फ़िल्टरतः टच-स्क्रीन्-पर्यन्तं, माइक्रो-कैमरा-अङ्गुलि-चिह्न-परिचय-पर्यन्तं, ऑटोमोटिव्-इलेक्ट्रॉनिक्स-पर्यन्तं, OFILM-प्रौद्योगिकी कठिनतानां सम्मुखे अपि कै रोङ्गजुन् भविष्ये सट्टेबाजीं न त्यक्तवान्

OFILM इत्यस्य विकासस्य इतिहासः उपभोक्तृविद्युत्-उद्योगस्य उदयस्य पतनस्य च इतिहासः अस्ति तथापि गर्त-कालस्य कालखण्डे कै रोङ्गजुन् अग्रे-दृष्टि-प्रौद्योगिकीनां विन्यासे एकाग्रतां कृतवान्, अन्ततः हताश-प्रति-आक्रमणस्य क्षणस्य आरम्भं कृतवान्

यदि वर्षाणां प्रौद्योगिकीसञ्चयः न स्यात् तर्हि एतत् "भाग्यम्" ओउ फेइ इत्यस्य गण्डस्थे शिरसि न पतति स्म ।

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।