समाचारं

रक्षामन्त्री : इजरायलसेना लेबनानस्य हिजबुल-सङ्घस्य उपरि "तत्क्षणमेव" आक्रमणं कर्तुं शक्नोति।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं १७ तमे स्थानीयसमये इजरायलस्य रक्षामन्त्री गलान्टे देशस्य उत्तरदिशि इजरायलस्य आरक्षितसेनानां निरीक्षणं कुर्वन् अवदत् यत् इजरायलसेना लेबनानदेशे हिजबुल-सङ्घस्य उपरि "तत्क्षणमेव" आक्रमणं कर्तुं शक्नोति। गलान्टे स्वभाषणे अवदत् यत् इजरायल् "निर्णयनिर्माणे चौराहस्य सम्मुखीभवति यतः स्थितिः तीव्रगत्या परिवर्तयितुं शक्नोति, अतः इजरायलस्य सैन्यकार्यक्रमस्य केन्द्रबिन्दुः गाजातः लेबनानदेशं प्रति स्थानान्तरितुं शक्नोति, तथा च कार्याणि द्रुतगतिः, अप्रत्याशितानि, अतीव तीव्राणि च भविष्यन्ति .


△दक्षिण लेबनान (दत्तांश मानचित्र)

गलान्टे इत्यनेन उक्तं यत् लेबनानदेशे हिजबुल-सङ्घस्य संघर्षस्य, गाजा-देशे इजरायलस्य सैन्यकार्यक्रमस्य च तया सह किमपि सम्बन्धः नास्ति । यदि लेबनानस्य हिजबुलसशस्त्रसेना इजरायलेन सह सम्झौतां कृत्वा द्वयोः पक्षयोः मध्ये अस्थायीसीमाक्षेत्रात् लेबनानदेशस्य लितानीनद्याः उत्तरदिशि स्थितं क्षेत्रं प्रति निवृत्तं कर्तुं इच्छन्ति तर्हि इजरायल् सम्झौतां स्वीकुर्वितुं शक्नोति, सैन्यपरिहारं कर्तुं न विचारयिष्यति। (मुख्यालयस्य संवाददाता झाओ बिङ्गः)

सम्पादकः Xin Jing