समाचारं

अमेरिकीसैन्येन घोषितं यत् : कार्याणि पूर्णतया निलम्बितानि

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः : CCTV News Client

१७ तमे स्थानीयसमये अमेरिकी-अधिकारी अवदत् यत्,अमेरिकीसैन्येन पूर्वं गाजापट्टिकायाः ​​तटे स्थापितं अस्थायीप्लवकगोदीं पूर्णतया निष्क्रियं कर्तुं निर्णयः कृतः अस्ति।सः घोषितवान् यत् अस्मिन् टर्मिनल्-द्वारा कृतं तथाकथितं "गाजा-पट्टिकां प्रति मानवीय-सहायता-आपूर्तिं प्रदातुं" कार्यं सम्पन्नम् अस्ति, भविष्ये च अमेरिका-देशः गाजा-नगरात् इजरायल्-देशस्य अश्दोड्-बन्दरगाहं प्रति स्थानान्तरयितुं योजनां करोति अश्दोद्-बन्दरगाहस्य माध्यमेन गाजा-नगरं प्रति मालम् अस्य क्षेत्रे परिवहनस्य आपूर्तिं करोति ।


अस्मिन् वर्षे प्रथमार्धे अमेरिकादेशः मासद्वयाधिकं व्यययित्वा गाजापट्टिकायाः ​​मध्यतटे अस्थायीरूपेण प्लवमानगोदीनिर्माणार्थं २३० मिलियन अमेरिकीडॉलर् व्ययितवान्, मे १७ दिनाङ्के उद्घाटितवान्, परन्तु अल्पसफलतां प्राप्तवती अस्मिन् काले बहुधा बन्दीकरणम् अपि अभवत् । १६ दिनाङ्के सीबीएस-संस्थायाः प्रतिवेदनानुसारं अस्थायी गोदी स्थायिरूपेण विच्छेदनं भविष्यति ।

पूर्वं अस्य महत् अस्थायी टर्मिनलस्य आपूर्तिपरिवहनक्षमतायां प्रश्नः आसीत् । अनेके पक्षाः तत् सूचितवन्तःटर्मिनल् "प्रतिज्ञानुसारं प्यालेस्टिनीजनानाम् सहायतां न प्रदत्तवान्" तथा च नागरिकानां सहायतायां "प्रचण्डा असफलता" अभवत् ।


वालस्ट्रीट् जर्नल् इति वृत्तपत्रेण सूचितं यत् मे १७ दिनाङ्के अयं घाटः उद्घाटितः ।मात्रं १० दिवसाभ्यन्तरे वायुना तरङ्गैः च विच्छिन्नः भूत्वा मरम्मतार्थं खींचितम् जूनमासस्य ८ दिनाङ्कपर्यन्तं तस्य मरम्मतं कृत्वा पुनः उद्घाटनं न जातम् तथापि अतिबृहत् तरङ्गानाम् कारणात् ९ जून दिनाङ्के पुनः घाटः बन्दः अभवत्, परदिने पुनः उद्घाटितः च । सुसमयः दीर्घकालं न गतवान् ।

अमेरिकादेशस्य मते अस्मिन् अस्थायी टर्मिनले ८१०० टनाधिकं मानवीयसाहाय्यसामग्री प्राप्ता अस्ति । परन्तु केचन अन्तर्राष्ट्रीयसहायकसंस्थाः दर्शितवन्तः यत् अधिकांशः आपूर्तिः प्यालेस्टिनीजनानाम् कृते न वितरिता, तथा च प्रतिदिनं अस्थायीटर्मिनलद्वारा गाजापट्टिकायां निर्यातितानां आपूर्तिनां औसतसंख्या अपि टर्मिनलनिर्माणस्य मूललक्ष्यात् दूरम् अस्ति .


सुरक्षानीतिसुधारसंस्थायाः सहसंस्थापकः स्टीफन् सेमलरः अद्यैव एकं लेखं लिखितवान् यत् एतत् टर्मिनल् “कमपि प्यालेस्टिनीनां कृते कोऽपि उपयोगी नास्ति” इति सारतः इजरायलस्य सैन्यस्य समर्थनस्य अमेरिकीसर्वकारस्य नीतेः समर्थनम् अस्ति गाजापट्ट्यां कार्याणि "मानवतावादी वेषं" प्रदातुं।