समाचारं

"फ्लिन्ट् गन: सीज आफ् डॉन्" इत्यस्य एम साइट् इत्यत्र औसतं ७१, जीएस स्कोरः ७ च अस्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Flintstone: Siege of Dawn" इत्यस्य मीडिया रेटिंग् आधिकारिकतया उत्थापितं अस्ति M स्टेशनस्य PC संस्करणस्य औसतं स्कोरः 71 (18 समीक्षाणां आधारेण), PS5 संस्करणस्य औसतं स्कोरः 70 (16 समीक्षाणां आधारेण) अस्ति । , तथा च XBox Series X|S संस्करणस्य औसतं स्कोरः ७६ (१८ समीक्षाणाम् आधारेण) अस्ति, GameSpot इत्यनेन १० मध्ये ७ इति तटस्थं रेटिंग् दत्तम्, IGN इत्यनेन अद्यापि रेटिंग् न दत्तम् ।

"Flintlock: Siege of Dawn" इति चलच्चित्रं १८ जुलै दिनाङ्के प्रदर्शितं भविष्यति, यत् PS5, Xbox Series X|S तथा PC इत्यत्र उपलभ्यते ।



गेमस्पॉट् टिप्पणीः : १.

Flintgun: Siege of Dawn इति प्रकारस्य क्रीडा नास्ति यत्र भवन्तः भिन्नसंरचनानां एकटनं द्रष्टुं गच्छन्ति। इदं एकं stripped-down action RPG अस्ति यत्र केचन Souls-सदृशाः तत्त्वानि क्षिप्ताः सन्ति, तस्य मुख्यशैली च अति-मोबाइल-युद्धं गतिः च अस्ति यत् अत्यधिकं दण्डनीयं नास्ति अस्य दोषाः अपि सन्ति, केवलं कागदपत्रे रोचकस्य ज्ञानस्य विस्तारं कर्तुं असफलतायाः आरभ्य निषेधात्मकशस्त्र उन्नयनप्रणालीं प्रकाशयितुं तथा च केचन अस्पष्टाः युद्धप्रणालीः। सम्भवतः भवतः मनसि दीर्घकालं यावत् न लप्यते, परन्तु अधुना कृते, Flintgun: Siege of Dawn इति एकः उत्तमः रोमाञ्चकारी च क्रीडा अस्ति यः सम्भवतः नवागतानाम् दीर्घकालीनानाम् Souls-प्रशंसकानां च कृते समानरूपेण आकर्षयिष्यति। आशास्ति यत् अधिकाः क्रीडाः तस्य असामान्यदृष्टिकोणात् प्रेरणाम् आप्नुयुः।