समाचारं

Dave the Diver शीघ्रमेव Xbox Game Pass इत्यत्र आगमिष्यति स्यात्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा अद्यैव जुलैमासे स्वस्य गेमिङ्ग् सदस्यतासेवायां Xbox Game Pass इत्यस्य योजनस्य घोषणां कृतवती तदा Microsoft इत्यनेन अपि प्रकटितं यत् शीघ्रमेव XGP-सम्बद्धा अन्यां घोषणां करिष्यति इति बहुकालपूर्वं न, कम्पनी अधुना एव घोषितवती यत् एषा सदस्यतासेवा "वेषेण मूल्यं वर्धयिष्यति" अधिकांशजनानां अनुमानं यत् एतत् "Call of Duty: Modern Warfare 3" इत्यस्य प्रारम्भः भवितुम् अर्हति तथा च अन्येषां Activision Blizzard कार्याणां Game Pass इत्यत्र .

तथापि, eXtas1stv, एकः प्रसिद्धः स्पेन्-देशस्य लीकरः, मन्यते यत् एषः पूर्वस्य लोकप्रियः लघुमांसकपोतसञ्चालनक्रीडा "डाइवर डेव" भवितुम् अर्हति यत् "आधुनिकयुद्धम् 3" इत्यनेन सह XGP इत्यत्र प्रारब्धः भविष्यति ट्विट्टर् इत्यत्र XGP सेवानिरीक्षणस्य व्यापकसूचनायाः च जालपुटस्य Game Pass Tracker इत्यस्य आधिकारिकलेखेन एषा अफवाः साझा कृता ।


eXtas1s Xbox गेम लीक्स् इत्यस्य तुल्यकालिकः विश्वसनीयः स्रोतः अस्ति एतेन पूर्वं अपि पुष्टिः कृता यत् "Modern Warfare 3" XGP योजयिष्यति । "डायवर डेव" अतीव सफलः अस्ति तथा च क्रीडकानां मध्ये अतीव लोकप्रियः अस्ति अस्य परिवर्तनस्य अनन्तरं निःसंदेहं महत् प्रवर्धनम् अस्ति तथा च माइक्रोसॉफ्ट इत्यस्य कृते अतीव उचिता रणनीतिः अपि अस्ति । तथा च अयं क्रीडा अधुना एव PS5 क्रीडकानां कृते PS+ मार्गेण निःशुल्कं उपलब्धा अभवत्।


सम्प्रति "Diver Dave" इत्यस्य Steam इत्यत्र व्यापकप्रयोक्तृसमीक्षाभ्यः "rave review" अस्ति । अयं क्रीडाः Simplified Chinese इत्यस्य समर्थनं करोति, चीनदेशे तस्य मूल्यं ८० युआन् अस्ति । PC Game Pass Hong Kong सर्वरस्य वर्तमानं एकमासस्य सदस्यताशुल्कं 49 Hong Kong dollars (प्रायः 45.6 yuan) अस्ति ।

Steam store page: अत्र क्लिक् कुर्वन्तु