समाचारं

नान्याङ्ग पॉलिटेक्निक वेब एजेण्ट् कार्यसमाप्तिक्षमतासु सुधारं कर्तुं कार्यदत्तांशसमूहान् परीक्षणमापदण्डान् च निर्माति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने GPT-4v तथा Gemini-pro इत्यादीनां बृहत्-माडलानाम् उपयोगेन नान्याङ्ग-प्रौद्योगिकी-विश्वविद्यालये प्रशिक्षुः झाङ्ग-जिनिउ इत्यनेन तस्य दलेन च ज्ञातं यत् जाल-पृष्ठ-एजेण्ट्-इत्यस्य वर्तमान-क्षमतायाः अद्यापि अत्यन्तं अभावः अस्ति, विशेषतः यदा कार्याणि सम्पन्नानि भवन्ति येषु क अनेक उपकार्यस्य मिश्रणम् ।

एजेण्टस्य जालपृष्ठेषु कार्यं कर्तुं क्षमतायां सुधारं कर्तुं शोधदलेन कार्यदत्तांशसमूहः निर्मितः, बेन्चमार्कपरीक्षाः च कृताः ।

अस्य दत्तांशसमूहस्य साहाय्येन एजेण्टस्य बहुविधजालपृष्ठसूचनाः संसाधितुं भिन्नजालपृष्ठेषु कार्याणि कृत्वा कार्याणि सम्पन्नं कर्तुं आवश्यकं भवति, येन वास्तविकपरिस्थितौ जालपृष्ठेषु जनानां संचालनस्य समीपे एव भवति

तस्मिन् एव काले दलेन ज्ञातं यत् एजेण्टस्य बृहत् स्मृतिदोषाः सन्ति, येन बहु-हॉप् समस्यानां सटीकता गम्भीररूपेण प्रभाविता अभवत् तस्य प्रतिक्रियारूपेण ते उपर्युक्तसमस्यानां सुधारणाय स्मृतिमॉड्यूल् प्रस्तावितवन्तः

समग्रतया, एतत् परिणामं एजेण्टस्य कार्यसमाप्तिक्षमतासु सुधारं करिष्यति तथा च अनन्तरं कार्यस्य कृते परीक्षणमापदण्डं प्रदास्यति।

समाचारानुसारं एषा उपलब्धिः कार्यमालासु अन्यतमा अस्ति । प्रारम्भे झाङ्ग जिनिउ, तियान शुलिन्, चेन् लिआङ्ग्यु इत्यादयः संयुक्तराज्ये कार्नेगी मेलोन् विश्वविद्यालयस्य दलेन निर्मितस्य एकल-हॉप् एक-मोडल-परीक्षण-मापदण्डस्य पुनरुत्पादनं कृतवन्तः

पश्चात् वेबरेना इत्यस्य कार्यक्षमतायाः सावधानीपूर्वकं विश्लेषणेन, एजेण्टस्य कार्यसमाप्तेः च माध्यमेन तेषां ज्ञातं यत् अद्यापि बहु किमपि अन्वेषणीयम् अस्ति

यथा - कार्यं किमर्थं वास्तविकतायाः समीपं नास्ति ? किमर्थं बुद्धिमान् कारकस्य सामर्थ्यस्य सापेक्षतया अभावः ?

जाल-एजेण्ट्-सम्बद्धानि अन्ये पत्राणि पठित्वा। एकविधातः बहुविधतापर्यन्तं कार्यस्य विस्तारं कर्तुं दलेन विचारः कृतः ।

पूर्वं यदा जाल-एजेण्ट्-जनाः जालपुटेषु सूचनां संसाधयन्ति स्म तदा ते प्रायः केवलं पाठं न पश्यन्ति स्म । एतदर्थं ते केभ्यः ऑनलाइन-जालस्थलेभ्यः चित्र-सूचनाः निष्कासयितुं प्रयतन्ते स्म येषु चित्राणि सन्ति, यथा केषाञ्चन कला-सङ्ग्रहालयानाम् आधिकारिकजालस्थलानि ।

परन्तु स्वस्य रक्षणस्य उपायानां कारणात् बहवः जालपुटाः स्वस्य HTML सञ्चिकाभ्यः चित्रसूचनाः निष्कासयितुं न शक्नुवन्ति ।

पश्चात् ते शॉपिङ्ग् वेबसाइट्-विकिपीडिया-इत्यस्मात् चित्र-सूचनाः निष्कासयितुं प्रवृत्ताः, जाल-एजेण्ट्-कृते च केचन बहुविध-कार्यं निर्मितवन्तः ।

ततः, दलेन बहु-हॉप् कार्येषु कार्यस्य विस्तारः कृतः, यात्राकार्यस्य उदाहरणरूपेण शोधं कर्तुं च उपयोक्तुं निर्णयः कृतः । ततः ते दत्तांशसमूहे एजेण्टस्य परीक्षणं कृतवन्तः ।

दृश्यसूचनायाः संसाधनस्य दृष्ट्या ते विविधाः पद्धतीः अपि उपयुञ्जते: यथा, प्रत्यक्षतया एजेण्टं प्रति प्रॉम्प्ट्रूपेण चित्राणि प्रदातुं, अथवा प्रथमं बहुविध-बृहत् मॉडल्-भ्यः प्रसंस्करणार्थं चित्राणि प्रदातुं, ततः प्रसंस्करण-परिणामान् एजेण्ट्-कृते विलीनीकरणम्, इत्यादि।

अस्मिन् काले तेषां ज्ञातं यत् समग्रकार्यस्य कृते पूर्वं प्रयुक्ता मूल्याङ्कनपद्धतिः बहु-हॉप्-कार्यस्य कृते उपयुक्ता नास्ति । अतः ते बहु-हॉप् कार्याणां कृते नूतनं मूल्याङ्कनपद्धतिं प्रस्तावितवन्तः ।

एजेण्टस्य प्रयोगपरिणामानां विश्लेषणं कुर्वन् एजेण्टस्य स्मृतिक्षमता अतीव दुर्बलः इति ज्ञातम्, अतः एजेण्टस्य क्षमतां सुधारयितुम् स्मृतिवर्धनमॉड्यूल् प्रस्तावितं, अस्मिन् विषये च एब्लेशनप्रयोगः कृतः

अधुना एव arXiv इत्यत्र "MMInA: Benchmarking Multihop Multimodal Internet Agents" इति शीर्षकेण एकं सम्बन्धितं पत्रं प्रकाशितम् ।


चित्र |.

तस्मिन् एव काले जाल-एजेण्ट्-मध्ये नवीनतम-विकासानां विषये अपि दलं ध्यानं ददाति । भविष्ये शोधदलः एजेण्टस्य निवेशरूपेण सम्पूर्णस्य जालपुटस्य स्क्रीनशॉट् प्रदातुं योजनां कर्तुं शक्नोति ।