समाचारं

किङ्घाई-नगरस्य नूतन-विद्युत्-प्रणाल्याः "नाडीं जाँचयन्ति" ड्रोन्-यानानि

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः विज्ञानं प्रौद्योगिकी च दैनिक

◎अस्माकं संवाददाता झाङ्ग युन् तथा अस्माकं संवाददाता वी जी

"ड्रोनस्य 'पदार्पणम्' 25 मिनिट् मध्ये ग्राउण्डिंग् तार हुकिंग् कार्यं सम्पन्नम्। गोपुरे आरोहणार्थं कर्मचारिणां आवश्यकता नास्ति। कार्यक्षमता वास्तवमेव अधिका अस्ति!" उच्च-वोल्टेज-कम्पनीयाः संचरण-कक्षस्य प्रभारी किङ्घाई-सुपर-लुओ-लाङ्गः उच्च-उच्चतायां कार्यं कुर्वन्तः ड्रोन्-इत्येतत् दृष्ट्वा भावेन उक्तवान्

किङ्घाई-प्रान्ते कृषिक्षेत्राणि, पशुपालनक्षेत्राणि च सन्ति, तथैव वनानि, पर्वतीयक्षेत्राणि च सन्ति एतादृशे वातावरणे लाइवकार्यस्य सुरक्षां कार्यक्षमतां च कथं सुनिश्चितं कर्तव्यम्? ड्रोन् इत्यनेन उत्तरं दत्तम् यत् पठार-किन्घाई-नगरे ड्रोन्-इत्यस्य उपयोगः बहुषु परिदृश्येषु भवति, येन निरीक्षणं बुद्धिमान् भवति ।

हालवर्षेषु राज्यजालकिङ्गहाईविद्युत्शक्तिः पठारविद्युत्जालस्य संचालनस्य अनुरक्षणस्य च लक्षणं संयोजयित्वा बहुपरिदृश्येषु ड्रोनस्य अनुप्रयोगं गभीरं कर्तुं, संचालनस्य अनुरक्षणस्य च प्रतिरूपस्य डिजिटलरूपान्तरणं प्रवर्धयितुं, बुद्धिमान् ड्रोननिरीक्षणं, विविधसञ्चालनं च साकारं कृतवान् , परिष्कृतसेवा च । अङ्कीयप्रौद्योगिकी नूतनविद्युत्प्रणालीनिर्माणं सशक्तं करोति तथा च विद्युत्जालं चतुरं सुरक्षितं च करोति ।

हुआङ्गनान् तिब्बती स्वायत्तप्रान्ते सर्वत्र उच्छ्रितवृक्षाः दृश्यन्ते । एताः "अत्यन्तं प्रसारिताः" शाखाः सहजतया जीवितरेखाः स्पृशितुं शक्नुवन्ति, येन दोषाः, त्रुटिः च भवति । अतः वृक्षस्य बाधानां जाँचः, निष्कासनं च स्थानीयविद्युत् आपूर्तिकम्पन्योः कार्यस्य महत्त्वपूर्णः भागः जातः यत् ग्रीष्मकालस्य चरमऋतौ विद्युत्प्रदायं सुनिश्चितं भवति। अस्मिन् वर्षे जूनमासात् आरभ्य संचरणसञ्चालनस्य, अनुरक्षणस्य च कर्मचारिणः रेखानिरीक्षणार्थं ड्रोन्-इत्यस्य उपयोगं निरन्तरं कुर्वन्ति ।

"पारम्परिकसञ्चालनस्य अनुरक्षणस्य च प्रतिरूपस्य अन्तर्गतं वृक्षबाधानां निरीक्षणं, निष्कासनं च रेखागस्त्यकर्मचारिणां स्थले मापनस्य निरीक्षणस्य च यन्त्राणि वहितुं आवश्यकं भवति, यस्मिन् न केवलं बृहत् त्रुटयः न्यूनदक्षता च भवति, अपितु उच्चकार्यतीव्रता अपि आवश्यकी भवति राज्यस्य ग्रिड् हुआङ्गहुआ विद्युत् आपूर्तिकम्पन्योः परिचालननिरीक्षणविभागस्य निदेशकः मिंगलियाङ्गः अवदत् यत् ड्रोन् निरीक्षणसञ्चालनं संचरणरेखानां सुरक्षितं स्थिरं च संचालनं सुनिश्चितं करोति।

अद्यतने 750 केवी लैनिन् रेखासु इन्सुलेटर-प्रदूषण-स्तरस्य परीक्षणं कर्तुं परिचालन-रक्षण-कर्मचारिणः ड्रोन्-इत्यस्य उपयोगं कुर्वन्ति स्म

इयं प्रणाली जैविकरूपेण भौगोलिकप्रतिबन्धानां अधीनतां न प्राप्यमाणानां ड्रोनानां लक्षणानाम् संयोजनं करोति, अतिवर्णक्रमीयप्रतिबिम्बप्रौद्योगिक्याः उच्चविश्वासस्य, दृश्यीकरणस्य च लाभैः सह एषा पर्यावरणप्रकाशस्य, संग्रहकोणस्य इत्यादिभ्यः हस्तक्षेपं प्रभावीरूपेण न्यूनीकर्तुं प्रतिबिम्बसंसाधनं, विशेषतानिष्कासनं च अन्यप्रौद्योगिकीनां प्रयोगं करोति कारकम्, तथा इन्सुलेटर्-प्रदूषणस्य साक्षात्कारं कुर्वन्ति द्रुतं, अविनाशी, अ-संपर्क-परीक्षणम्। इदं नवीनता नमूनाकरणाय परीक्षणाय च हस्तचलितगोपुरारोहणस्य समस्यायाः प्रभावीरूपेण समाधानं करोति यत् दीर्घकालं यावत् भवति तथा च पारम्परिकविधाने सुरक्षाजोखिमं जनयति। सम्प्रति किङ्घाई, जियाङ्गसु, आन्तरिकमङ्गोलिया इत्यादिषु प्रान्तेषु एतस्य प्रणाल्याः प्रचारः प्रयुक्तः च अस्ति ।

तदतिरिक्तं, ड्रोन-प्रौद्योगिक्याः उपयोगः अपि अनेकपक्षेषु भवति यथा बाढनिवारणप्रबन्धनम्, निरीक्षणप्रबन्धनम्, विद्युत्जालनिर्माणं, अनुरक्षणं च, तथा च Qinghai Power Grid इत्यस्य विद्युत्सुविधानां कार्मिकसुरक्षाप्रबन्धनं च, येन विद्युत्सुविधायाः जोखिमानां दोषाणां च प्रभावी प्रारम्भिकचेतावनी, द्रुतप्रतिक्रिया च प्राप्तुं शक्यते , विद्युत्जालस्य संचालनं अनुरक्षणं च समर्थनक्षमतां आपत्कालीनप्रतिक्रियास्तरं च सुधारयति।

अस्मिन् वर्षे आरम्भात् राज्य ग्रिड् किङ्ग्हाई इलेक्ट्रिक पावर इत्यनेन बाह्यक्षतिं निवारयितुं संचरणरेखानां ७८ विशेषनिरीक्षणं कर्तुं ड्रोन्-इत्यस्य उपयोगः कृतः, न्यायक्षेत्रस्य अन्तः बहिश्च सम्भाव्यक्षतिबिन्दून् पूर्णकवरेजं प्राप्तवान्, स्थानीयानां कृते सशक्त ऊर्जा-विद्युत्-समर्थनं च प्रदत्तवती आर्थिक सामाजिक विकास।