समाचारं

अफवाः अस्ति यत् Meituan खाद्यवितरणस्य "बचतसंस्करणस्य" परीक्षणं कुर्वन् अस्ति, नूतनं "Deadpool" चलच्चित्रं विमोचयिष्यति, Xbox च "little bitch" नियन्त्रकं प्रारभ्यते;

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीक्स् पूर्वमेव जानन्ति स्म

७मिनिट् पठन्तु

Meituan खाद्यवितरणस्य "बचतसंस्करणस्य" परीक्षणं कुर्वन् अस्ति इति चर्चा अस्ति, तथा च Xbox एकं "लघु हरामी" नियन्त्रकं प्रक्षेपणं कुर्वन् अस्ति, Huawei इत्यस्य कारस्य BU इत्यस्य अर्धवर्षस्य राजस्वं प्रायः 10 अरब, अस्ति; गतवर्षद्वयस्य कुलम् अतिक्रम्य

झाओ युकियन२०२४/०७/१८


संक्षेपः

ट्रम्पः टिकटोकस्य समर्थनं पुनः करोति: जुकरबर्ग् मां बहु दुःखी करोति; ' मूल्याङ्कनं १ अरब अमेरिकीडॉलर् अधिकं भवति


ट्रम्पः टिक्टोक् इत्यस्य समर्थनं पुनः वदति : जुकरबर्ग् मां बहु दुःखी करोति

१७ जुलै दिनाङ्के समाचारानुसारं अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च डोनाल्ड ट्रम्पः अद्यैव उक्तवान् यत् सः लघुवीडियो एप्लिकेशनं टिकटोक् इत्यस्य समर्थनं करोति।

मङ्गलवासरे प्रकाशितसाक्षात्कारे ट्रम्पः अवदत् यत्, "अहं टिकटोक् इत्यस्य समर्थनं करोमि यतोहि अस्माकं स्पर्धायाः आवश्यकता वर्तते। टिकटोक् विना भवतः एकमात्रं विकल्पं फेसबुक्, इन्स्टाग्राम च अस्ति।" ट्रम्पः पूर्वं १७ कोटि अमेरिकी-उपयोक्तृणां टिकटोक्-कम्पनीं खतरारूपेण दृष्टवान् आसीत्, परन्तु गतमासे सः स्वयमेव टिकटोक्-खातेः अपि पञ्जीकरणं कृतवान् ।

२०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के कैपिटल-हिल्-नगरे घातकदङ्गानां अनन्तरं वर्षद्वयं यावत् स्वस्य खातानि स्थगितवन्तः इति कारणेन मेटा-प्लेटफॉर्म-इत्यस्य स्वामित्वे फेसबुक्, इन्स्टाग्राम-योः आलोचनां कृतवान् आसीत् सः जूनमासे एकस्मिन् साक्षात्कारे अवदत् यत् यदि बाइटडान्सः अमेरिकादेशे टिकटॉकस्य सम्पत्तिं विनिवेशं कर्तुं असफलः भवति चेदपि सः कदापि टिकटोक्-प्रतिबन्धस्य समर्थनं न करिष्यति इति।

टिकटोक् इत्यनेन प्रतिक्रिया न दत्ता । (स्रोतः : NetEase Technology)



हुवावे इत्यस्य कारस्य BU इत्यस्य अर्धवर्षस्य राजस्वं प्रायः १० अरब युआन् अस्ति, यत् विगतवर्षद्वयस्य योगात् अधिकम् अस्ति

समाचारानुसारम् अस्मिन् वर्षे जुलैमासस्य आरम्भपर्यन्तं हुवावे इत्यस्य स्मार्टकारसमाधानस्य बीयू इत्यस्य राजस्वं २०२४ तमे वर्षे १० अरब युआन् यावत् भविष्यति ।

पूर्ववर्षेभ्यः तुलने हुवावे इत्यस्य वाहनस्य बीयू-आयः दुगुणः अभवत् । हुवावे इत्यस्य वार्षिकप्रतिवेदने ज्ञायते यत् २०२२ तः २०२३ पर्यन्तं हुवावे इत्यस्य कार बीयू इत्यस्य वार्षिकं राजस्वं क्रमशः २.१ अरबं ४.७ अर्बं च युआन् आसीत् केवलं अर्धवर्षे एव हुवावे इत्यस्य कार बीयू इत्यस्य राजस्वं विगतवर्षद्वयस्य कुलम् अतिक्रान्तम्

36 Krypton Auto इत्यनेन Huawei इत्यनेन अस्याः वार्तायां पुष्टिः कृता यत् Huawei इत्यनेन प्रतिक्रिया दत्ता यत् यदा वित्तीयप्रतिवेदनसूचनायाः विषयः आगच्छति तदा अधिकारीणा विमोचितानाम् आधिकारिकसूचनाः सन्दर्भयितुं अनुशंसितम्। (स्रोतः ३६ क्रिप्टोन्)


टोङ्गी किआन्वेन् इत्यस्य तकनीकीमेरुदण्डः झोउ चाङ्गः व्यवसायं आरभ्य स्वकार्यं त्यक्त्वा गमिष्यति

जुलैमासस्य १७ दिनाङ्के अलीबाबा टोङ्गी इत्यस्य विशालस्य आदर्शदलस्य मूलसदस्यः डॉ. झोउ चाङ्गः निकटभविष्यत्काले व्यवसायं आरभ्य स्वकार्यं त्यक्त्वा गन्तुं योजनां कृतवान् इति ज्ञातम् विषये परिचितानाम् जनानां मीडिया-रिपोर्ट्-अनुसारं झोउ चाङ्गः टोङ्गी-प्रयोगशालायाः एल्गोरिदम्-दलस्य मूल-तकनीकी-मेरुदण्डेषु अन्यतमः अस्ति, तस्य त्यागपत्रं च सामान्यम् अस्ति टोङ्गी बृहत् मॉडलस्य अनुसन्धानं विकासं च मुक्तस्रोतकार्यं च निरन्तरं अग्रे गच्छति।

सम्प्रति अलीबाबा टोङ्गी प्रयोगशालायाः प्रभारी व्यक्तिः झोउ जिंगरेन् अस्ति । (स्रोतः : जिमियन न्यूज)


एन्थ्रोपिक् ओपनएआइ इत्यनेन सह प्रतिस्पर्धां तीव्रं कर्तुं १० कोटि डॉलरस्य एआइ-निधिं प्रारभते

१७ जुलै दिनाङ्के समाचारानुसारं एआइ स्टार्टअप एन्थ्रोपिक् तथा वेञ्चर् कैपिटल फर्म मेन्लो वेञ्चर्स् इत्यनेन संयुक्तरूपेण प्रारम्भिकचरणस्य स्टार्टअप्स इत्यस्य समर्थनार्थं १० कोटि अमेरिकीडॉलर् इत्यस्य निधिः एन्थोलोजी फण्ड् प्रारब्धः तथा च एन्थ्रोपिक् इत्यस्य प्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति।

सम्झौतेन मेन्लो वेञ्चर्स् स्टार्टअप-संस्थासु निवेशं करिष्यति, एन्थ्रोपिक् संस्थापकानाम् अस्य बृहत्-परिमाणस्य भाषा-प्रतिमानस्य उपयोगाय २५,००० डॉलर-रूप्यकाणां क्रेडिट्-प्रदानं करिष्यति एन्थ्रोपिक् इत्यस्य प्रत्यक्षप्रतियोगी ओपनएआइ इत्यस्य स्वकीयः उद्यमकोषः "ओपनएआइ वेञ्चर् फण्ड्" अपि अस्ति । (स्रोतः सिना टेक्नोलॉजी)


ली फेइफेइ "एकशृङ्गं" सेवते, वर्ल्ड लैब्स् इत्यस्य मूल्याङ्कनं १ अरब अमेरिकीडॉलर् अधिकं भवति

१७ जुलै दिनाङ्के प्रसिद्धेन चीनीयसङ्गणकवैज्ञानिकेन ली फेइफेइ इत्यनेन स्थापितेन "स्थानिकगुप्तचर"-स्टार्टअप-संस्थायाः वर्ल्ड-लैब्स्-इत्यस्य मूल्याङ्कनं एक-अर्ब-अमेरिकीय-डॉलर्-अधिकं कृतम् इति ज्ञातम् स्टार्टअप मुख्यतया मानवसदृशं दृश्यदत्तांशसंसाधनप्रौद्योगिक्याः उपयोगं करोति यत् एआइ उन्नततर्कक्षमताभिः सुसज्जितः भवति ।

अस्मिन् वर्षे एप्रिलमासे स्थापनायाः अनन्तरं वर्ल्ड लैब्स् इत्यनेन वित्तपोषणस्य द्वौ दौरौ कृतौ, यत्र निवेशकाः शीर्षस्थाः प्रौद्योगिकीनिवेशकः आन्द्रेस्सेन् होरोवित्ज्, एआइ-निधिः रेडिकल वेञ्चर्स् च सन्ति कम्पनीयाः नवीनतमः वित्तपोषणस्य दौरः प्रायः १० कोटि अमेरिकीडॉलर् यावत् भवितुं शक्नोति इति अवगम्यते । ली फेइफेइ, आन्द्रेस्सेन् होरोवित्ज्, रेडिकल वेञ्चर्स् च टिप्पणीं कर्तुं अनुरोधानाम् उत्तरं न दत्तवन्तः । (स्रोतः चीनव्यापारसमाचारः)


Li Feifei |


किं Meituan Takeaway न्यूनमूल्यानां उत्पादानाम् "बचतसंस्करणं" प्रारभ्यते?ग्राहकसेवाकर्मचारिणः प्रतिवदन्ति स्म यत् असत्यम्

१७ जुलै दिनाङ्के "पिन्हाओफन्" उत्पादस्य अनन्तरं "धनबचतसंस्करणम्" इति न्यूनमूल्येन उत्पादः मेइटुआन् वाइमै इत्यनेन प्रक्षेपणं कृतम् इति सूचना अभवत्

तस्य प्रतिक्रियारूपेण Meituan Food Delivery ग्राहकसेवाकर्मचारिणः संवाददातृभ्यः प्रतिक्रियां दत्तवन्तः यत् एषा वार्ता असत्यम् अस्ति तथा च "बचतसंस्करणम्" इति किमपि नास्ति इति। यदि आन्तरिकपरीक्षा अस्ति तर्हि व्यक्तिगतग्राहकेभ्यः बिन्दुतः बिन्दुपर्यन्तं वितरितं भविष्यति, बहुनगरेषु परीक्षणं न भविष्यति।

उपर्युक्तग्राहकसेवाकर्मचारिणः अवदन् यत् मेइटुआन् वाइमै इत्यनेन वास्तवमेव न्यूनमूल्यानां उत्पादानाम् प्रचारः कृतः, "पिन्हाओफन्" इत्यस्य प्रचारः राष्ट्रव्यापिरूपेण कृतः। तदतिरिक्तं कम्पनी अद्यैव Meituan’s takeaway red envelopes इत्यादीनां विशेषतानां उन्नयनं कृतवती, परन्तु “धन-बचत-संस्करणं” नास्ति । "यदि अस्ति तर्हि शीघ्रमेव अस्मान् सूचितं भविष्यति।"


iQIYI इत्यनेन स्क्रीनकास्टिंग् प्रतिबन्धप्रकरणस्य विरुद्धं अपीलं कृतम् यत् "480P इत्यस्मात् उत्तमसंकल्पयुक्तं स्क्रीनकास्टिंग् सेवां स्थायिरूपेण निःशुल्कं च प्रदातुं कोऽपि बाध्यता नास्ति" इति।

१७ जुलै दिनाङ्के समाचारानुसारं एकवर्षात् अधिकस्य विवादस्य अनन्तरं "iQiyi Restricted Screen Casting Case" इत्यस्य प्रथमः क्रमः समाप्तः अभवत् प्रथमपक्षस्य अपीलकालस्य अन्तिमे दिने वादी वकीलः झू युआन् एकसमयसदस्यानां विजयाय अपीलं दातुं निश्चयं कृतवान् तथा च संकुलसदस्यानां समानव्यवहारः भवितुमर्हति।

मीडिया-रिपोर्ट्-अनुसारं प्रतिवादी iQiyi इत्यनेन अपि उक्तं यत् स्थायिरूपेण निःशुल्कं च 480P इत्यस्मात् उत्तमं संकल्पं कृत्वा स्वर्णसदस्यानां कृते स्क्रीनकास्टिंग् सेवां प्रदातुं तस्य कोऽपि दायित्वं नास्ति तथ्यानि तथा नियमस्य प्रयोगः। प्रथमस्तरीयनिर्णयस्य अनुसारं वादी 15 जुलाई 2025 इत्यस्मात् पूर्वं 720P तथा 1080P उच्चपरिभाषा स्क्रीन प्रक्षेपणस्य अधिकारं आनन्दितवान्, iQiyi मञ्चेन वादीं 41 दिवसानां गोल्ड VIP सदस्यतासमयस्य क्षतिपूर्तिः कृता (स्रोतः IT Home)


लेई जुन् प्रतिवदति स्म यत् "सः यातायातस्य जननं जानाति": अहं समाजात् किञ्चित् भीतः अस्मि, अतः अहं केवलं कारस्वामिने धन्यवादं दातुम् इच्छामि।

जुलैमासस्य १७ दिनाङ्के Xiaomi इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च Lei Jun इत्यनेन Netizens इत्यस्य प्रश्नानाम् उत्तरं दातुं Weibo इत्यत्र एकं भिडियो स्थापितं । तस्मिन् भिडियायां लेई जुन् इत्यनेन कारस्वामिनः कृते द्वारं उद्घाट्य यातायातस्य कारणं भविष्यति इति आरोपानाम् प्रतिक्रियारूपेण उक्तं यत् सः केवलं कारस्वामिनः धन्यवादं दातुम् इच्छति इति।

लेइ जुन् इत्यनेन भिडियोमध्ये उक्तं यत्, "अधुना अहं बहवः जनानां संशोधनस्य विषयः अभवम्। ते वदन्ति यत् अहं यातायातस्य जननं कर्तुं शक्नोमि, अतीव शक्तिशालिनः च अस्मि। वस्तुतः अहम् अपि अस्मिन् क्षणे किञ्चित् चक्करः अस्मि। यथा, अहं उद्घाटितवान्।" the door for the car owner some time ago एषः विषयः वस्तुतः अत्यन्तं उत्तमः अस्ति यत् अहं केवलं अस्माकं कारस्वामिनः धन्यवादं दातुम् इच्छामि स्म यत् अहं वास्तवमेव न अपेक्षितवान् यत् एतत् "Qinyi CEO, open the door for me" इति। " अन्तर्जालस्य विषये एषः विषयः अतीव लोकप्रियः अस्ति।" (स्रोतः: सिक्योरिटीज टाइम्स्) ।


Xiaomi इत्यस्य प्रथमः लघुः तन्तुयुक्तः स्क्रीनः फ़ोनः MIX Flip इत्यस्य पदार्पणं भवति: पूर्णाकारस्य बृहत् बाह्यपर्दे, तृतीय-पीढीयाः Snapdragon 8

१७ जुलै दिनाङ्के समाचारानुसारं Xiaomi इत्यनेन MIX Flip folding screen इति मोबाईल-फोनस्य स्वरूपस्य पोस्टरं प्रकाशितम् ।

आधिकारिकः दावाः अस्ति यत् Xiaomi MIX Flip "अधुना सुन्दरः अल्पः अपव्ययः नास्ति" इति । यन्त्रं तृतीयपीढीयाः स्नैपड्रैगन ८ मोबाईल प्लेटफॉर्म, Leica Optical Summilux बृहत् एपर्चर लेन्स, तथा च 4780mAh Xiaomi Jinshajiang बैटरी इत्यनेन सुसज्जितम् अस्ति, धडस्य बाह्यपर्दे सम्पूर्णं अग्रे भागं कवरं करोति, तथा च भवान् द्रष्टुं शक्नोति यत् UI इत्यत्र अपि किञ्चित् विशेषम् अस्ति डिजाइनं कुर्वन्ति। (स्रोतः IT Home)



RMB 209,900 तः मूल्यं, द्वयोः प्रकारयोः शक्तियुक्तं, Volkswagen ID.UNYX इत्यादीनि शुद्धानि इलेक्ट्रिक् कूप SUVs विपण्यां सन्ति

१७ जुलै दिनाङ्के समाचारानुसारं फोक्सवैगन (Anhui) इत्यस्य प्रथमं शुद्धं विद्युत् मॉडलं ID.UNYX आधिकारिकतया प्रक्षेपणं जातम् अस्य कारस्य ३ मॉडल् मध्ये प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं २०९,९०० तः २४९,९०० युआन् पर्यन्तं भवति । ID.UNYX इति शुद्धं इलेक्ट्रिक् कॉम्पैक्ट् कूप SUV अस्ति यत् द्वौ रेन्ज् संस्करणौ प्रदाति, यस्य व्याप्तिः क्रमशः ६२१ किलोमीटर् ५६५ किलोमीटर् च अस्ति ।


रूपस्य डिजाइनस्य दृष्ट्या ID.UNYX कूप SUV इत्यस्य आकारं स्वीकुर्वति यत् अग्रे मुखं थ्रू-टाइप् लाइट् स्ट्रिप् इत्यनेन सुसज्जितम् अस्ति तथा च ए-स्तम्भाः निलम्बितस्य छतस्य दृश्यप्रभावं निर्मातुं कृष्णीकृताः सन्ति । शरीरस्य पार्श्वे एकं व्याकुलमुद्रां प्रस्तुतं भवति, अर्धगुप्तद्वारहस्तकस्य डिजाइनं, कृष्णभ्रूः बाह्यदर्पणं च, २१-इञ्च्-रिम्स् च, सर्वं वाहनं क्रीडालुं दृश्यते

पृष्ठभागस्य डिजाइनस्य दृष्ट्या ID.UNYX अद्वितीयरूपेण थ्रू-टाइप् टेललाइट् सेट् तथा रियर स्पॉयलर इत्यनेन सुसज्जितः अस्ति पृष्ठभागस्य बम्परक्षेत्रे निम्नतरः डिफ्यूजरः, सुवर्णस्य लोगो च भवति विलास।

शरीरस्य आकारस्य दृष्ट्या ID.UNYX इत्यस्य अद्वितीयदीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४६६३/१८६०/१६१० मि.मी., चक्रस्य आधारः २७६६ मि.मी. FAW-Volkswagen’s ID.4 CROZZ इत्यस्य तुलने द्वयोः आकारस्य बहु अन्तरं नास्ति ।

आन्तरिकस्य दृष्ट्या ID.UNYX अद्वितीयरूपेण ID परिवारस्य डिजाइनभाषां निरन्तरं करोति, यत् प्लवमानं केन्द्रीयनियन्त्रणपटलं, सपाटतलयुक्तं सुगतिचक्रं, पैडलशिफ्टतन्त्रं च सुसज्जितम् अस्ति S 5.0 कारमध्ये प्रणाली . विन्यासस्य दृष्ट्या एतत् कारं ३६० डिग्री-विहङ्गम-चित्रं, हरमन-कार्डन्-श्रव्यं, विहङ्गम-वितानं, पृष्ठीय-वातानुकूलन-आउटलेट्, विद्युत्-पुच्छद्वारं च प्रदाति (स्रोतः IT Home)


Microsoft Xbox "Deadpool and Wolverine" सह-ब्राण्ड् अनुकूलितं Xbox Series X गेम कन्सोल् तथा नियन्त्रकं प्रारभते

१७ जुलै दिनाङ्के समाचारानुसारं माइक्रोसॉफ्ट एक्सबॉक्स इत्यनेन "डेड्पूल् एण्ड् वुल्वरिन्" इति चलच्चित्रेण सह सहकार्यं कृतम्, यत् २६ जुलै दिनाङ्के प्रदर्शितं भविष्यति, यत् एक्सबॉक्स सीरीज एक्स गेम कन्सोल् इत्यस्य संयुक्तरूपेण अनुकूलितं संस्करणं तथा च "चीकी कंट्रोलर्स् डिजाइनड् बाय डेड्पूल्" इति हैन्ड्ल् इत्यस्य प्रारम्भं कृतवान् .

अयं "Designed by Deadpool" इति नियन्त्रकः Deadpool इत्यस्य वेषस्य शैलीं स्वीकुर्वति तथा च नियन्त्रकस्य पृष्ठभागे एकः रिजः अस्ति Microsoft "It's actually perfectly ergonomic" इति वदति ।

अधिकांशस्य IP सहकार्यस्य Xbox उत्पादानाम् सदृशम् अस्मिन् समये "Deadpool and Wolverine" गेम कन्सोल् इत्यस्य अनुकूलितं संस्करणं तथा च विशेषसंस्करणस्य गेम नियन्त्रकद्वयं सामाजिकमाध्यमक्रियाकलापद्वारा प्रदत्तं भविष्यति तथा च विपण्यां न विक्रीयते। (स्रोतः : खानाबदोश तारा आकाशः)



आकाश-उच्च-मूल्येन निर्मितं हवेली लीकं भवति, फफून्दः, मलजलं च मार्गस्य पारं प्रवहति OpenAI-सीईओ कोणान् कटयितुं विकासकस्य विरुद्धं मुकदमान् करोति

१७ जुलै दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं ओपनएआइ-सङ्घस्य मुख्याधिकारी सैम आल्टमैन् इत्यनेन २७ मिलियन अमेरिकीडॉलर्-मूल्येन (टिप्पणी: वर्तमानकाले प्रायः १९७ मिलियन युआन्) क्रीतस्य सैन्फ्रांसिस्को-नगरस्य हवेलीयाः गुणवत्तायाः गम्भीरसमस्या अस्ति इति शङ्का वर्तते आल्ट्मैन् विकासकं न्यायालयं नीतवान्, यत् गृहं "व्यापकं दुर्बलं कारीगरीं, कटकोणं च" पीडितं इति दावान् अकरोत् ।


९,५०० वर्गफुट् (प्रायः ८८२.५८ वर्गमीटर्) व्यासस्य अयं हवेली सैन्फ्रांसिस्कोनगरस्य प्रसिद्धे लोम्बार्ड्-वीथिकायां स्थिता अस्ति, यत्र नगरस्य, खातेः च दृश्यं दृश्यते । हवेलीयाः विलासपूर्णाः आन्तरिकसुविधासु सर्वतः लम्बितः अनन्तकुण्डः, "बल्लागुहा" गराजः, उद्यानस्य सिञ्चनार्थं, शौचालयस्य प्रक्षालनार्थं च पुनःप्रयुक्तवृष्टिजलस्य उपयोगं कुर्वती प्रणाली च अस्ति तथापि भवनं यथा दृश्यते तथा सिद्धं नास्ति ।

आल्टमैनस्य कानूनीदलेन गतसप्ताहे सैन्फ्रांसिस्कोन्यायालये मुकदमा दाखिलः, यत्र अचलसम्पत्विकासकस्य ट्रून् पैसिफिकस्य आरोपः कृतः यत् सः यथाशीघ्रं सम्पत्तिं "विक्रयणं" कर्तुं "सम्पत्तयः उच्चतमगुणवत्तायाः इति मिथ्याविज्ञापनं कृतवान्" इति। वादीः विकासकानां उपरि आरोपं कुर्वन्ति यत् ते योग्यठेकेदाराः न नियुक्ताः, येषु केचन विलम्बेन भुक्तिं कृत्वा "प्रतिकाररूपेण" जलनिकासी-सीवर-रेखाः कचरापुटैः, मलिनैः च पूरितवन्तः

इदानीं कृते Altman इत्यनेन मुकदमायाः परिणामं प्रतीक्षमाणः स्वस्य सम्पत्तिषु किञ्चित् असुविधां सहितुं शक्यते, तथा च सम्भवतः सः ChatGPT इत्यस्मात् स्वस्य केषाञ्चन समस्यानां समाधानं अन्वेष्टुं शक्नोति। (स्रोतः IT Home)

माइक्रोसॉफ्ट मेइटुआन् टेकअवे हुवावे