समाचारं

४ ईटीएफ-इत्यस्य एकदिवसीय-कारोबारः प्रायः २३.५ अरब-युआन्-पर्यन्तं प्राप्तवान्, यत्र निधिः तलभागं स्नैप-अप कर्तुं विस्तृत-आधारं ऋणं गृहीतवान् ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के समग्ररूपेण ए-शेयर-विपण्यं दुर्बलं अस्थिरं च अभवत्, परन्तु व्यापक-आधारित-ईटीएफ-माध्यमेन तल-क्रयणार्थं धनस्य गतिः अधिकं स्पष्टा अभवत्

विन्ड्-आँकडानां अनुसारं १७ जुलै दिनाङ्के शङ्घाई-शेन्झेन्-३०० ईटीएफ-इत्येतयोः चतुर्णां विलम्बेन व्यापारस्य मात्रायाः अनुभवः अभवत्, तेषां व्यापारस्य मात्रा च ५ मार्चतः सर्वोच्च-अभिलेखं प्राप्तवान्, कुलम् प्रायः २३.५ अरब-युआन्-रूप्यकाणि विशेषतः हुआताई-बेरी सीएसआई ३०० ईटीएफ इत्यस्य कारोबारः ८.०२९ अरब युआन्, ई फण्ड् सीएसआई ३०० ईटीएफ इत्यस्य कारोबारः ५.९७४ अरब युआन्, चीनएएमसी सीएसआई ३०० ईटीएफ तथा हार्वेस्ट सीएसआई ३०० ईटीएफ इत्यस्य कारोबारः क्रमशः ५.०५६ अरब युआन् तथा ४.४०३ अरब आसीत् युआन।

संवाददाता ज्ञातवान् यत् CSI 300 ETF एकः व्यापारितः मुक्त-अन्त-सूचकाङ्क-निधिः अस्ति यः CSI 300 सूचकाङ्कस्य निरीक्षणं करोति, तस्य प्रदर्शनं च प्रायः समग्र-विपण्य-प्रवृत्तिं प्रतिबिम्बयितुं शक्नोति सीएसआई ३०० सूचकाङ्कः एकः व्यापकः सूचकाङ्कः अस्ति यः चीनीयविपण्यस्य प्रतिनिधित्वं करोति यत् ए-शेयरस्य "बैरोमीटर्" इति नाम्ना प्रसिद्धः यदा सीएसआई ३०० सूचकाङ्कस्य विपण्यस्य अपेक्षाः परिवर्तन्ते तदा सीएसआई ३०० ईटीएफस्य व्यापारस्य मात्रा भविष्यति तदनुसारं उतार-चढावः अपि भवन्ति । (प्रतिभूति समयः) २.