समाचारं

अमेरिका-युरोप-देशयोः एआइ-इत्यस्य सैन्यीकरणस्य प्रवृत्तिः गहनतया घोषिता अस्ति : सम्बद्धाः विकासाः महत् ध्यानं दातुं अर्हन्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता चेन्याङ्ग ग्लोबल टाइम्स् रिपोर्टरः लियू याङ्गः] कृत्रिमबुद्धेः (AI) तीव्रगत्या विकसिता तरङ्गः विश्वं व्याप्नोति, विभिन्नदेशानां सैन्यदलानि अपि गभीररूपेण प्रभावितानि सन्ति। अद्यतनकाले बहवः पाश्चात्यमाध्यमाः गहनतया ज्ञापितवन्तः यत् कमाण्ड्-केन्द्रे विशाल-सूचना-संसाधन-वितरणात् आरभ्य एआइ-नियन्त्रित- "निष्ठावान्-पक्षिणः" यावत् एते संकेताः दर्शयन्ति यत् यूरोप-देशः, अमेरिका-देशः च राष्ट्रिय-क्षेत्रे कृत्रिम-बुद्धि-निवेशं अधिकाधिकं कर्तुं आरभन्ते रक्षा । प्रासंगिकविकासाः महत् ध्यानं अर्हन्ति इति विशेषज्ञाः मन्यन्ते ।

अमेरिकी F-22 तथा F-35 युद्धविमानैः सह गठनपरीक्षणं कुर्वन् XQ-58A UAV इत्यस्य सूचनापर्दे

यूरोप-अमेरिका-देशयोः नूतन-पीढीयाः एआइ-ड्रोन्-इत्यस्य प्रक्षेपणं भवति

अमेरिकी "रक्षा समाचार" इति जालपुटे १५ तमे दिनाङ्के उक्तं यत् यूरोपीयमहाद्वीपस्य "भविष्यस्य युद्धवायुप्रणाली" (FCAS) २१ शताब्द्यां मानवयुक्तानां युद्धविमानानाम्, ड्रोन्-विमानानाम् एकां श्रृङ्खलां नियोजयितुं महत्त्वाकांक्षी योजना अस्ति The project may Becoming the first large-. कृत्रिमबुद्धिः पूर्णतया समावेशयितुं रक्षाकार्यक्रमं स्केल कुर्वन्तु।

प्रतिवेदने उल्लेखितम् यत् जर्मनी, फ्रान्स, स्पेन, बेल्जियम च देशैः निर्मितेन संयुक्तविकासदलेन, यः अद्यैव पर्यवेक्षकरूपेण सम्मिलितः, सः अस्याः भविष्यस्य अवधारणायाः प्रदर्शनार्थं उड्डयनाय उपयुक्तं प्रथमं प्रदर्शनप्रोटोटाइपं प्रक्षेपणं कर्तुं प्रतिज्ञां कृतवान्। यद्यपि FCAS इत्यस्य आकारस्य विशिष्टकार्यस्य च विषये विवरणं अद्यापि दुर्लभं तथापि यूरोपीयदेशैः अस्मिन् पर्याप्तं संसाधनं निवेशितम् । एयरबस् इत्यस्य प्रवक्ता क्रिश्चियन डोल् इत्यनेन उक्तं यत् एयरबस् इत्यत्र एव १४०० शोधकर्तारः परियोजनायां कार्यं कुर्वन्ति। विद्यमानमञ्चानां तुलने FCAS इत्यस्य मुख्यं नवीनता तथाकथितानां "निष्ठावान् पक्षिणः" उपयोगः अस्ति । उत्तरार्द्धानि कृत्रिमबुद्ध्या नियन्त्रितानि ड्रोन्-वाहनानि सन्ति ये कठिनकार्यं सम्पादयितुं मानवयुक्तैः योद्धानां सहकार्यं कर्तुं उत्तरदायी भवन्ति

एयरबस्-क्लबस्य मुख्य-इञ्जिनीयरः ग्रोस् इत्यनेन उक्तं यत्, मानवयुक्तानि विमानानि, ड्रोन्-यानानि च एकत्र कार्यं कुर्वन्ति चेत्, पायलट्-भूमिकायाः ​​पूर्णतया पुनर्परिभाषायाः आवश्यकता भविष्यति। सः अवदत् यत् यूरोपस्य अग्रिम-पीढीयाः युद्धविमानस्य काकपिट्-मध्ये उपविष्टः पायलटः केवलं युद्धविमानं न उड्डीयते, अपितु "सत्यमेव मिशन-सञ्चालकः भवति, सम्भवतः मानवयुक्तेन वा मानवरहितेन वा सहचरेन सह मिशनं करोति" इति केषुचित् सन्दर्भेषु मानवविमानचालकानाम् पारम्परिकभूमिका पूर्णतया परिवर्तते, यथा नाममात्रेण मानवयुक्ताः युद्धविमानाः वास्तवतः पूर्णतया स्वायत्तरूपेण उड्डीयन्ते, येन विमानचालकाः पारम्परिकविमानकार्यात् मुक्ताः भवन्ति, मिशनप्रबन्धने च ध्यानं ददति

अमेरिकीसैन्यस्य वर्तमानस्य अग्रिम-पीढीयाः युद्धविमानयोजनायां, वायुयुद्धं कर्तुं एफ-३५ए-युद्धविमानैः अथवा "अग्रिम-पीढीयाः वायुश्रेष्ठता"-विमानैः सह सहकार्यं कर्तुं १,००० "सहकारियुद्धविमानैः" निर्मितं मानवरहितं विङ्गमैन-बेडं निर्मातुं योजना अस्ति मिशनाः । तेषु एतेषु एआइ-नियन्त्रित-ड्रोन्-वाहनेषु न केवलं पारम्परिकपक्षिणां समन्वयः, आच्छादनं च कर्तव्यं भवति, अपितु अग्रे टोही, युद्धक्षेत्रस्य प्रलोभनं, विकीर्णाग्निशक्तिः इत्यादीनि अधिकजोखिमपूर्णानि कार्याणि अधिकं कर्तुं तेषां "सस्तेन लाभस्य" उपरि अपि अवलम्बितुं शक्नुवन्ति

तस्मिन् एव काले अमेरिकी-नौसेना अपि भूतल-मानवरहित-नौकाः, जलान्तर-ड्रोन्-यानैः च निर्मितं मिश्रितं बेडां नियोक्तुं प्रयतते । अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः पपरो अद्यैव दावान् अकरोत् यत् अमेरिकीसैन्यं "हेलस्केप्" इति योजनां कार्यान्वयिष्यति तथा च युद्धकाले ताइवान-जलसन्धिषु ड्रोन्, मानवरहितनौकाः, मानवरहिताः पनडुब्बीः च बृहत्प्रमाणेन उपयोक्तुं योजनां करोति।

अस्मिन् मासे अमेरिकी-नौसेना-सेनापतिः माइक-पोसे-इत्यनेन अमेरिकी-सेना-लेफ्टिनेंट-कर्नेल-पॉल-लुशेन्को-इत्यनेन अमेरिकी-नौसेना-संस्थायाः जालपुटे "समुद्री-मानव-रहित-प्रणाली-रूपरेखा" इति लेखः लिखितः, यत्र उक्तं यत् "नौसेनायाः वितरणार्थं मानवरहित-प्रणालीनां उपयोगस्य मार्गदर्शनार्थं योजनायाः आवश्यकता वर्तते समुद्रीयसञ्चालनं सूचनायुद्धं च शैली" इति चत्वारि अनुप्रयोगविधानानि प्रस्तावयति: "सेन्टिनेल्, वितरितं, बृहत्-परिमाणं, मानव-यन्त्रसहकार्यं च" यत् अमेरिकी-नौसेनायाः संयुक्त-सेनायाः च समुद्रे मानवरहित-प्रणालीनां उपयोगाय सामान्यरूपरेखां प्रदातुं शक्यते

अमेरिकीसैन्यस्य संयुक्तप्रमुखस्य २० तमे अध्यक्षत्वेन कार्यं कुर्वन् सेनायाः सेवानिवृत्तः जनरल् मिले इत्यनेन अद्यतनकार्यक्रमे उक्तं यत् कृत्रिमबुद्धिः मानवरहितप्रौद्योगिक्याः च विकासेन भविष्ये रोबोट् सेनायाः जन्म भवितुम् अर्हति इति। "मम अनुमानं यत् अधुना १० तः १५ वर्षाणाम् अनन्तरं अमेरिकीसैन्यस्य १/३, अथवा १/४ तः १/३ भागः रोबोट् भविष्यति।"

पञ्चदशप्रबन्धने गहनतया संलग्नता

एतेषां विशिष्टशस्त्रपरियोजनानां अतिरिक्तं एआइ पञ्चकोणस्य वास्तविकप्रबन्धने अपि गहनतया संलग्नः अस्ति । अमेरिकी रक्षाउपसचिवः कैथरीन हिक्सः २०२१ तमस्य वर्षस्य मेमासे कार्यभारं स्वीकृत्य कतिपयेषु मासेषु एव कृत्रिमगुप्तचरस्य, आँकडात्वरणयोजनायाः घोषणां कृतवती । कार्यक्रमस्य लक्ष्यं प्रयोगानां अभ्यासानां च माध्यमेन संयुक्तसर्वक्षेत्र-आदेश-नियन्त्रण-इत्यादीनां परिचालन-अवधारणासु डिजिटल-उपकरणानाम् अपि च अनुरक्षण-रसद-सदृशेषु अन्येषु महत्त्वपूर्णेषु कार्येषु प्रयोक्तुं युद्धकर्तृ-आदेशानां सहायतां कर्तुं भवति अस्य प्रयासस्य भागरूपेण पञ्चदशपक्षेण ११ युद्धकमाण्डेषु आँकडावैज्ञानिकानां, अभियंतानां, प्रोग्रामराणां च दलाः नियोजिताः सन्ति । एतेषां विशेषज्ञानाम् कार्यं प्रत्येकस्य कमाण्डस्य डिजिटल-तत्परतायाः आकलनं करणीयम् अस्ति तथा च प्रगति-त्वरणाय रक्षाविभागेन कुत्र निवेशः कर्तव्यः इति प्रतिक्रियां दातुं च

पञ्चदशस्य मुख्या डिजिटल-कृत्रिम-गुप्तचर-अधिकारी राधा प्लम्ब् इत्यनेन हालमेव फ्लोरिडा-देशस्य ताम्पा-नगरे अमेरिकी-केन्द्रीय-कमाण्ड्-मुख्यालयस्य भ्रमणकाले उक्तं यत्, एतैः दलैः “प्रचण्डा सफलता” प्राप्ता प्लम्ब इत्यनेन इदमपि उक्तं यत् जननात्मककृत्रिमबुद्धेः उपयोगस्य अन्वेषणं कुर्वन् अमेरिकी रक्षाविभागस्य कार्यसमूहः अधिकारिणां मार्गदर्शनविकासे, उदयमानक्षमतानां कृते आधारभूतसंरचनानां आवश्यकतानां पहिचाने च सहायकः भविष्यति। कार्यदलस्य लीमा इति नामकं १८ मासस्य कार्यक्रमः गत अगस्तमासे विभागस्य कृत्रिमबुद्धेः उपयोगे "जिम्मेदारिकरूपेण रणनीतिकरूपेण च" सहायतां कर्तुं उक्तलक्ष्येन आरब्धः प्लेमे अद्यैव अमेरिकी-चिन्तन-समूहे सेण्टर फ़ॉर् स्ट्रैटेजिक् एण्ड् इन्टरनेशनल् स्टडीज् इत्यस्मिन् एकस्मिन् कार्यक्रमे अवदत् यत् कार्यसमूहः सम्प्रति "तस्याः सल्लाहं" ददाति यत् तेषां मार्गदर्शिकानां विषये यत् जननात्मक-एआइ-परीक्षणं, उपयोगं च आरभ्य किं विकसितुं आवश्यकं इति अवगन्तुं साहाय्यं करिष्यति नीतयः रक्षात्मकाः उपायाः च।

महता ध्यानयोग्यः

बीजिंगविश्वविद्यालयस्य डाकदूरसञ्चारस्य मानव-कम्प्यूटर-अन्तर्क्रिया-संज्ञानात्मक-इञ्जिनीयरिङ्ग-प्रयोगशालायाः निदेशकः लियू वेई इत्यनेन १७ दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् अमेरिका-युरोपयोः विविधाः योजनाः सन्ति येषु एआइ-सैन्यीकरणे बलं दत्तम् अस्ति गतिं न हातुं मां च प्रथमस्थाने स्थापयितुं मानसिकतां समावेशयति, वास्तविकं असत्यं च प्रकाशयितुं शक्नोति, तदनुरूपं शोधं त्वरितुं आग्रहं करोति, सैन्यगुप्तचरस्य गतिं अधिकं सुदृढां करोति, बलं दर्शयति मित्रराष्ट्रेभ्यः, तथा च प्रतिद्वन्द्वस्य उपरि वैज्ञानिकं प्रौद्योगिकी च दबावं सृजति इति आधारेण, तत् स्वस्य त्वरणाय अनुकूलं भवति प्रासंगिकपक्षेषु अत्यधिकं लाभं प्राप्तुं प्रासंगिकानां शीर्षस्तरीयमानकानां नियमानाञ्च निर्माणम्।

लियू वेइ इत्यस्य मतं यत् "निष्ठावान् पक्षिणः", बुद्धिमान् दलाः, भविष्यस्य च कमाण्ड-नियन्त्रण-प्रणालीभिः प्रतिनिधित्वं कृत्वा मानव-एआई-समूहीकरणस्य अथवा मानव-यन्त्र-सहकार्य-परियोजनानां प्रगतिः अत्यन्तं चिन्तिता भवेत् अमेरिकीसैन्यदिशायाः निरन्तरप्रयत्नाः।

अद्यैव संयुक्तप्रमुखस्य पूर्वाध्यक्षेन मिले इत्यनेन उक्तस्य मतस्य विषये यत् "२०३९ तमे वर्षे अमेरिकीसैन्यस्य १/३ भागः रोबोट् भविष्यति" इति विषये लियू वेइ इत्यस्य मतं यत् मनुष्याणां रोबोट्-इत्यस्य च निर्माणं भविष्यस्य सैन्यगुप्तचरस्य विकासस्य प्रवृत्तिः अस्ति .