समाचारं

अद्यतनम् !युक्रेनस्य द्वितीयस्य बृहत्तमस्य नगरस्य दिशि युद्धं भयंकरम् अस्ति;

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : दु यु

सीसीटीवी न्यूज इत्यस्य अनुसारं १८ जुलै दिनाङ्के स्थानीयसमये १७ दिनाङ्के राजधानी कीव् सहितं सम्पूर्णे युक्रेनदेशे वायुरक्षायाः चेतावनी जारीकृता।

रूसस्य रक्षामन्त्रालयेन १७ तमे दिनाङ्के युद्धप्रतिवेदनं जारीकृतम् यत् गतदिने रूसीसेना युक्रेनसेनायाः आक्रमणानि प्रतिहत्य खार्किव्, डोनेट्स्क्, जापोरोझ्ये, खर्सोन् इत्यादिषु दिशेषु बहुविधं आक्रमणं कृतवती। रूसीवायुरक्षासेनाः ५९ युक्रेनदेशस्य ड्रोन्, १ "हैमर" विमाननिर्देशितबम्बः, २ अमेरिकीनिर्मिताः "हैमास्" रॉकेट् च पातितवन्तः ।

तस्मिन् एव दिने युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् अग्रपङ्क्तौ वर्तमानस्थितिः अद्यापि तनावपूर्णा अस्ति ।विशेषतः पोक्रोव्स्क्-खार्कोव-योः दिशि युद्धं घोरं भवति ।तस्मिन् दिने खार्किव् (युक्रेनस्य द्वितीयं बृहत्तमं नगरं) दिशि १५ युद्धानि अभवन् ।, पोक्रोव्स्क्-नगरस्य दिशि २१ युद्धानि अभवन्, केषुचित् क्षेत्रेषु युद्धं च अद्यापि वर्तते ।

युक्रेन-सेनायाः "ड्रोन्-हत्याराः" नष्टः इति रूसदेशः कथयति ।

सन्दर्भसूचनानुसारं अमेरिकी "Newsweek" इति जालपुटेन १६ जुलै दिनाङ्के ज्ञापितं यत् रूसदेशः १६ जुलै, 1999 दिनाङ्के उक्तवान् ।रूसीवायुरक्षाव्यवस्था "ड्रोन्-हत्यारा" इति नाम्ना प्रसिद्धं युक्रेनदेशस्य याक्-५२ विमानं नष्टवती ।युक्रेन-सेना युद्धकाले रूसी-ड्रोन्-विमानानाम् अवक्षेपणाय एतत् विमानं प्रयुक्तवती ।

रूसस्य रक्षामन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत्, "एकस्मिन् दिने वायुरक्षाव्यवस्था ६ अमेरिकन-रणनीतिक-क्षेपणानि, २ फ्रांस-निर्मितानि हैमर-निर्देशित-बम्बानि, ७ अमेरिकन-सीमास्टर-रॉकेट्, २८ ड्रोन्-वाहनानि, एकं याक्-५२-विमानं च पातितवती

युक्रेनदेशस्य याक्-५२ विमानं कुत्र नष्टम् इति वक्तव्ये न निर्दिष्टम्।

रूसीमाध्यमेन १६ तमे दिनाङ्के ज्ञातं यत् दक्षिणपश्चिमे युक्रेनदेशस्य ओडेस्साक्षेत्रे एकस्मिन् सुविधायां रूसीक्षेपणास्त्राक्रमणेन प्रहारः कृतः स्यात्, यत्र याक्-५२ विमानं संगृहीतं भवति, तस्य उपयोगः कीव-सैन्येन गुप्तचर-ड्रोन्-विमानानाम् अवरोधाय भवति

अस्मिन् मासे प्रारम्भे रूसीसैन्य-ब्लॉगरः वर्णितवान् यत् युक्रेन-देशः कथं द्वि-आसन-विमानस्य उपयोगेन ड्रोन्-विमानानाम् उपरि गोलीपातं कृतवान् ।

ब्लोगरः सामाजिकमाध्यमेषु लिखितवान् यत् "ते कथं तस्य उपयोगं कृतवन्तः? विमाने स्थिताः युक्रेनदेशिनः, द्वि-बैरलयुक्तैः शॉट्-बन्दूकैः सह, अस्माकं ड्रोन्-इत्येतत् शूटिंग्-गैलरी-मध्ये शूटिंग्-इत्येतत् शूटिंग् कृतवन्तः। यद्यपि एतत् इदं हास्यास्पदम् इव ध्वन्यते, परन्तु दिशि खेरसोनस्य शत्रुना एतादृशाः केचन ड्रोन्-यानानि निपातितानि सन्ति” इति ।

डच् रक्षामन्त्री : एफ-१६ युद्धविमानानि शीघ्रमेव युक्रेनदेशे आगमिष्यन्ति

१७ जुलै दिनाङ्के स्थानीयसमये डच्-देशस्य रक्षामन्त्री ब्रेकेल्मैन्स् इत्यनेन युक्रेन-राष्ट्रीय-समाचार-संस्थायाः साक्षात्कारे उक्तं यत्, निकटभविष्यत्काले डच्-देशस्य एफ-१६-युद्धविमानानि युक्रेन-देशं आगमिष्यन्ति, परन्तु सः अधिकविवरणं प्रकटयितुं न अस्वीकृतवान्

नेदरलैण्ड्देशेन पूर्वं एफ-१६ युद्धविमानानाम् गोलाबारूदक्रयणार्थं अतिरिक्तं ३० कोटि यूरो विनियोजितम्, यत् युक्रेनदेशाय अपि वितरितं भविष्यति।

ज़ेलेन्स्की नूतनसमुद्रीसुरक्षारणनीतिविधानस्य हस्ताक्षरं करोति

१७ जुलै दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की स्वस्य दैनिकं भिडियोभाषणे घोषितवान् यत्,सः युक्रेनस्य नूतनसमुद्रीसुरक्षारणनीत्याः विषये युक्रेनदेशस्य राष्ट्रियसुरक्षारक्षापरिषदः निर्णयस्य कार्यान्वयनार्थं फरमानपत्रे हस्ताक्षरं कृतवान् अस्ति।

सः अवदत् यत् युक्रेनस्य नूतना समुद्रीयसुरक्षारणनीत्या युक्रेनदेशस्य सैन्यस्य विकासे विशेषतः कृष्णसागरक्षेत्रे परिवर्तनं सुरक्षानवीनीकरणं च गृह्णाति, युक्रेनदेशः सम्प्रति स्वसहभागिभिः सह मिलित्वा रणनीतिं कार्यान्वयति इति।

यूरोपीयसङ्घः युक्रेनदेशाय ४.२ अरब यूरोरूप्यकाणां नूतनसाहाय्यं दातुं योजनां करोति

सीसीटीवी न्यूज इत्यस्य अनुसारं ९. स्थानीयसमये जुलैमासस्य १७ दिनाङ्के यूरोपीयआयोगेन वक्तव्यं प्रकाशितं यत् तस्मिन् एव दिने एजन्सी युक्रेनदेशाय कुलसहायताकोषं ४.२ अरब यूरो प्रदातुं सहमतवती। वित्तपोषणार्थं यूरोपीयपरिषदः अनुमोदनं आवश्यकम् अस्ति ।

यदि एतत् साहाय्यं अनुमोदितं भवति तर्हि यूक्रेन-सहायताकोष-तन्त्रेण युक्रेन-देशाय यूरोपीयसङ्घस्य वित्तपोषणं १२ अरब-यूरो-रूप्यकाणि यावत् भविष्यति ।

जर्मनीदेशः आगामिवर्षे युक्रेनदेशस्य सैन्यसमर्थनं अर्धं न्यूनीकर्तुं योजनां करोति

CCTV News इत्यस्य अनुसारं जर्मनी-सर्वकारेण २०२५ तमस्य वर्षस्य वित्त-बजटं जुलै-मासस्य १७ दिनाङ्के सम्पन्नम् ।बजटस्य मसौदे दर्शयति यत् आगामिवर्षे युक्रेन-देशस्य कृते जर्मनी-देशस्य सैन्य-समर्थन-बजटम् अस्मिन् वर्षे प्रायः ८ अरब-यूरो-रूप्यकात् ४ अरब-यूरो-रूप्यकाणि यावत् कटितम् भविष्यति एकं कारणं यत् देशस्य शस्त्रसूची कठिना अस्ति, स्वस्य उपयोगाय अपर्याप्तं च अस्ति ।

सप्तानाम् समूहः पूर्वं रूसस्य जमेन विदेशीयसम्पत्त्याः प्राप्तेः ५० अरब अमेरिकीडॉलर् (प्रायः ४५.७ अरब यूरो) युक्रेनदेशाय ऋणरूपेण उपयोक्तुं सहमतः आसीत् जर्मनीदेशः आशास्ति यत् एषः कोषः मूलतः युक्रेनस्य सैन्यआवश्यकतानां पूर्तये कर्तुं शक्नोति।

नूतनबजटमसौदेनुसारं यद्यपि युक्रेनदेशस्य सैन्यसमर्थनं आर्धं भवति तथापि आगामिवर्षे जर्मनीदेशस्य समग्रसैन्यव्ययः ७५.३ अरबयूरोपर्यन्तं भविष्यति, येन नाटो-लक्ष्यं सकलराष्ट्रीयउत्पादस्य २% भवति

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता